Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9691
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrīmadbhiḥ sarathagajaiḥ surāṅganānāṃ guptānām atha sacivais trilokabhartuḥ / (1.1) Par.?
saṃmūrchann alaghuvimānarandhrabhinnaḥ prasthānaṃ samabhidadhe mṛdaṅganādaḥ // (1.2) Par.?
sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ / (2.1) Par.?
rāmāṇām upari vivasvataḥ sthitānāṃ nāsede caritaguṇatvam ātapatraiḥ // (2.2) Par.?
dhūtānām abhimukhapātibhiḥ samīrair āyāsād aviśadalocanotpalānām / (3.1) Par.?
āninye madajanitāṃ śriyaṃ vadhūnām uṣṇāṃśudyutijanitaḥ kapolarāgaḥ // (3.2) Par.?
tiṣṭhadbhiḥ kathamapi devatānubhāvād ākṛṣṭaiḥ prajavibhir āyataṃ turaṅgaiḥ / (4.1) Par.?
nemīnām asati vivartanai rathaughair āsede viyati vimānavat pravṛttiḥ // (4.2) Par.?
kāntānāṃ kṛtapulakaḥ stanāṅgarāge vaktreṣu cyutatilakeṣu mauktikābhaḥ / (5.1) Par.?
saṃpede śramasalilodgamo vibhūṣā ramyāṇāṃ vikṛtir api śriyaṃ tanoti // (5.2) Par.?
rājadbhiḥ pathi marutām abhinnarūpair ulkārciḥ sphuṭagatibhir dhvajāṅkuśānām / (6.1) Par.?
tejobhiḥ kanakanikāṣarājigaurair āyāmaḥ kriyata iva sma sātirekaḥ // (6.2) Par.?
rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya / (7.1) Par.?
gandharvair adhigatavismayaiḥ pratīye kalyāṇī vidhiṣu vicitratā vidhātuḥ // (7.2) Par.?
sindūraiḥ kṛtarucayaḥ sahemakakṣyāḥ srotobhis tridaśagajā madaṃ kṣarantaḥ / (8.1) Par.?
sādṛśyaṃ yayur aruṇāṃśurāgabhinnair varṣadbhiḥ sphuritaśatahradaiḥ payodaiḥ // (8.2) Par.?
atyarthaṃ durupasadād upetya dūraṃ paryantād ahimamayūkhamaṇḍalasya / (9.1) Par.?
āśānām uparacitām ivaikaveṇīṃ ramyormīṃ tridaśanadīṃ yayur balāni // (9.2) Par.?
āmattabhramarakulākulāni dhunvann udbhūtagrathitarajāṃsi paṅkajāni / (10.1) Par.?
kāntānāṃ gagananadītaraṅgaśītaḥ saṃtāpaṃ viramayati sma mātariśvā // (10.2) Par.?
saṃbhinnair ibhaturagāvagāhanena prāpyorvīr anupadavīṃ vimānapaṅktīḥ / (11.1) Par.?
tatpūrvaṃ pratividadhe surāpagāyā vaprāntaskhalitavivartanaṃ payobhiḥ // (11.2) Par.?
krāntānāṃ grahacaritāt patho rathānām akṣāgrakṣatasuraveśmavedikānām / (12.1) Par.?
niḥsaṅgaṃ pradhibhir upādade vivṛttiḥ sampīḍakṣubhitajaleṣu toyadeṣu // (12.2) Par.?
taptānām upadadhire viṣāṇabhinnāḥ prahlādaṃ surakariṇāṃ ghanāḥ kṣarantaḥ / (13.1) Par.?
yuktānāṃ khalu mahatāṃ paropakāre kalyāṇī bhavati rujatsv api pravṛttiḥ // (13.2) Par.?
saṃvātā muhur anilena nīyamāne divyastrījaghanavarāṃśuke vivṛttim / (14.1) Par.?
paryasyatpṛthumaṇimekhalāṃśujālaṃ saṃjajñe yutakam ivāntarīyam ūrvoḥ // (14.2) Par.?
pratyārdrīkṛtatilakās tuṣārapātaiḥ prahlādaṃ śamitapariśramā diśantaḥ / (15.1) Par.?
kāntānāṃ bahumatim āyayuḥ payodā nālpīyān bahu sukṛtaṃ hinasti doṣaḥ // (15.2) Par.?
yātasya grathitataraṅgasaikatābhe vicchedaṃ vipayasi vārivāhajāle / (16.1) Par.?
ātenus tridaśavadhūjanāṅgabhājāṃ saṃdhānaṃ suradhanuṣaḥ prabhā maṇīnām // (16.2) Par.?
saṃsiddhāv iti karaṇīyasaṃnibaddhair ālāpaiḥ pipatiṣatāṃ vilaṅghya vīthīm / (17.1) Par.?
āsede daśaśatalocanadhvajinyā jīmūtair apihitasānur indrakīlaḥ // (17.2) Par.?
ākīrṇā mukhanalinair vilāsinīnām udbhūtasphuṭaviśadātapatraphenā / (18.1) Par.?
sā tūryadhvanitagabhīram āpatantī bhūbhartuḥ śirasi nabhonadīva reje // (18.2) Par.?
setutvaṃ dadhati payomucāṃ vitāne saṃrambhād abhipatato rathāñ javena / (19.1) Par.?
āninyur niyamitaraśmibhugnaghoṇāḥ kṛcchreṇa kṣitim avanāmitas turaṅgāḥ // (19.2) Par.?
māhendraṃ nagam abhitaḥ kareṇuvaryāḥ paryantasthitajaladā divaḥ patantaḥ / (20.1) Par.?
sādṛśyaṃ nilayananiṣprakampapakṣair ājagmur jalanidhiśāyibhir nagendraiḥ // (20.2) Par.?
utsaṅge samaviṣame samaṃ mahādreḥ krāntānāṃ viyadabhipātalāghavena / (21.1) Par.?
ā mūlād upanadi saikateṣu lebhe sāmagrī khurapadavī turaṅgamāṇām // (21.2) Par.?
sadhvānaṃ nipatitanirjharāsu mandraiḥ saṃmūrchan pratininadair adhityakāsu / (22.1) Par.?
udgrīvair ghanaravaśaṅkayā mayūraiḥ sotkaṇṭhaṃ dhvanir upaśuśruve rathānām // (22.2) Par.?
saṃbhinnām aviralapātibhir mayūkhair nīlānāṃ bhṛśam upamekhalaṃ maṇīnām / (23.1) Par.?
vicchinnām iva vanitā nabho'ntarāle vaprāmbhaḥsrutim avalokayāṃbabhūvuḥ // (23.2) Par.?
āsannadvipapadavīmadānilāya krudhyanto dhiyam avamatya dhūrgatānām / (24.1) Par.?
savyājaṃ nijakariṇībhir āttacittāḥ prasthānaṃ surakariṇaḥ kathaṃcid īṣuḥ // (24.2) Par.?
nīrandhraṃ pathiṣu rajo rathāṅganunnaṃ paryasyan navasalilāruṇaṃ vahantī / (25.1) Par.?
ātene vanagahanāni vāhinī sā gharmāntakṣubhitajaleva jahnukanyā // (25.2) Par.?
sambhogakṣamagahanām athopagaṅgaṃ bibhrāṇāṃ jvalitamaṇīni saikatāni / (26.1) Par.?
adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm // (26.2) Par.?
bhūbhartuḥ samadhikam ādadhe tadorvyāḥ śrīmattāṃ harisakhavāhinīniveśaḥ / (27.1) Par.?
saṃsaktau kim asulabhaṃ mahodayānām ucchrāyaṃ nayati yadṛcchayāpi yogaḥ // (27.2) Par.?
sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām / (28.1) Par.?
sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām // (28.2) Par.?
klānto 'pi tridaśavadhūjanaḥ purastāl līnāhiśvasitavilolapallavānām / (29.1) Par.?
sevyānāṃ hatavinayair ivāvṛtānāṃ samparkaṃ pariharati sma candanānām // (29.2) Par.?
utsṛṣṭadhvajakuthakaṅkaṭā dharitrīm ānītā viditanayaiḥ śramaṃ vinetum / (30.1) Par.?
ākṣiptadrumagahanā yugāntavātaiḥ paryastā giraya iva dvipā virejuḥ // (30.2) Par.?
prasthānaśramajanitāṃ vihāya nidrām āmukte gajapatinā sadānapaṅke / (31.1) Par.?
śayyānte kulamalināṃ kṣaṇaṃ vilīnaṃ saṃrambhacyutam iva śṛṅkhalaṃ cakāśe // (31.2) Par.?
āyastaḥ surasaridogharuddhavartmā samprāptuṃ vanagajadānagandhi rodhaḥ / (32.1) Par.?
mūrdhānaṃ nihitaśitāṅkuśaṃ vidhunvan yantāraṃ na vigaṇayāṃcakāra nāgaḥ // (32.2) Par.?
āroḍhuḥ samavanatasya pītaśeṣe sāśaṅkaṃ payasi samīrite kareṇa / (33.1) Par.?
saṃmārjann aruṇamadasrutī kapolau sasyande mada iva śīkaraḥ kareṇoḥ // (33.2) Par.?
āghrāya kṣaṇam atitṛṣyatāpi roṣād uttīraṃ nihitavivṛttalocanena / (34.1) Par.?
saṃpṛktaṃ vanakarināṃ madāmbusekair nāceme himam api vāri vāraṇena // (34.2) Par.?
praścyotanmadasurabhīṇi nimnagāyāḥ krīḍanto gajapatayaḥ payāṃsi kṛtvā / (35.1) Par.?
kiñjalkavyavahitatāmradānalekhair utteruḥ sarasijagandhibhiḥ kapolaiḥ // (35.2) Par.?
ākīrṇaṃ balarajasā ghanāruṇena prakṣobhaiḥ sapadi taraṅgitaṃ taṭeṣu / (36.1) Par.?
mātaṅgonmathitasarojareṇupiṅgaṃ māñjiṣṭhaṃ vasanam ivāmbu nirbabhāse // (36.2) Par.?
śrīmadbhir niyamitakandharāparāntaiḥ saṃsaktair aguruvaneṣu sāṅgahāram / (37.1) Par.?
samprāpe nisṛtamadāmbubhir gajendraiḥ prasyandipracalitagaṇḍaśailaśobhā // (37.2) Par.?
niḥśeṣaṃ praśamitareṇu vāraṇānāṃ srotobhir madajalam ujhatām ajasram / (38.1) Par.?
āmodaṃ vyavahitabhūripuṣpagandho bhinnailāsurabhim uvāha gandhavāhaḥ // (38.2) Par.?
sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni / (39.1) Par.?
ātenuś cakitacakoranīlakaṇṭhān kacchāntān amaramahebhabṛṃhitāni // (39.2) Par.?
sāsrāvasaktakamaniyaparicchadānām adhvaśramāturavadhūjanasevitānām / (40.1) Par.?
jajñe niveśanavibhāgapariṣkṛtānāṃ lakṣmīḥ puropavanajā vanapādapānām // (40.2) Par.?
Duration=0.22857689857483 secs.