Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 4, 2.3 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmy agnīṣomābhyām /
TS, 1, 1, 5, 1.5 agnaye vo juṣṭam prokṣāmy agnīṣomābhyām /
TS, 1, 1, 8, 1.6 agnaye tvāgnīṣomābhyām /
TS, 1, 6, 9, 15.0 tenāgnīṣomau niravāsāyayat //
TS, 1, 6, 9, 16.0 tenāgnīṣomau paramāṃ kāṣṭhām agacchatām //
TS, 1, 6, 11, 43.0 agnīṣomayor ahaṃ devayajyayā cakṣuṣmān bhūyāsam ity āha //
TS, 1, 6, 11, 44.0 agnīṣomābhyāṃ vai yajñaś cakṣuṣmān //
TS, 1, 6, 11, 53.0 agnīṣomayor ahaṃ devayajyayā vṛtrahā bhūyāsam ity āha //
TS, 1, 6, 11, 54.0 agnīṣomābhyāṃ vā indro vṛtram ahan //
TS, 2, 5, 2, 2.2 sa sambhavann agnīṣomāv abhi samabhavat /
TS, 2, 5, 2, 2.11 tāv abrūtām agnīṣomau /
TS, 2, 5, 2, 4.3 tasmāj jañjabhyamānād agnīṣomau nirakrāmatām /
TS, 2, 5, 2, 6.3 te devā vṛtraṃ hatvāgnīṣomāv abruvan /
TS, 2, 5, 2, 7.6 ya evam agnīṣomayos tejo veda tejasvy eva bhavati /
TS, 6, 1, 5, 17.0 pathyāṃ svastim iṣṭvāgnīṣomau yajati //
TS, 6, 1, 5, 18.0 cakṣuṣī vā ete yajñasya yad agnīṣomau //
TS, 6, 1, 5, 20.0 agnīṣomāv iṣṭvā savitāraṃ yajati //
TS, 6, 1, 11, 58.0 atho khalv āhur agnīṣomābhyāṃ vā indro vṛtram ahann iti //