Occurrences

Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Āpastambagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Madanapālanighaṇṭu
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra
Yogaratnākara

Bhāradvājagṛhyasūtra
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 7, 18.0 vrīhiyavau peṣayet tayaivāvṛtā yayā śuṅgām //
Khādiragṛhyasūtra
KhādGS, 2, 2, 22.0 kumārī brahmacārī vratavatī vā brāhmaṇī peṣayed apratyāharantī //
KhādGS, 2, 2, 33.0 prāṅnābhikṛntanāt stanadānācca vrīhiyavau peṣayecchuṅgāvṛtā //
Āpastambagṛhyasūtra
ĀpGS, 14, 11.0 anavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvā pariplāvyāpareṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣāṅguṣṭhena dakṣiṇe nāsikāchidre 'pinayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 19, 1.1 adhyāṇḍāmūlaṃ peṣayitvartuvelāyām udīrṣvātaḥ pativatīti dvābhyām ante svāhākārābhyāṃ nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 20, 3.0 somāṃśuṃ peṣayitvā kuśakaṇṭakaṃ vā nyagrodhasya vā skandhasyāntyāṃ śuṅgāṃ yūpasya vāgniṣṭhām //
ŚāṅkhGS, 1, 23, 1.0 kākātanyā macakacātanyāḥ kośātakyā bṛhatyāḥ kālaklītakasyeti mūlāni peṣayitvopalepayed deśaṃ yasmin prajāyeta rakṣasām apahatyai //
Arthaśāstra
ArthaŚ, 14, 3, 30.1 dvitīyasyāṃ caturdaśyām uddhṛtya kumāryā peṣayitvā gulikāḥ kārayet //
ArthaŚ, 14, 3, 83.1 dagdhān vṛṣamūtreṇa peṣayitvā navakumbham antarlepayet //
Mahābhārata
MBh, 1, 71, 32.3 punastaṃ peṣayitvā tu samudrāmbhasyamiśrayan /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 22, 17.1 ṛddhiṃ lāṅgalikīṃ cavyaṃ samabhāgāni peṣayet /
AHS, Utt., 11, 41.1 tatra kurvīta guṭikās tā jalakṣaudrapeṣitāḥ /
AHS, Utt., 14, 30.2 viddhe 'kṣṇi saguḍā vartir yojyā divyāmbupeṣitā //
AHS, Utt., 16, 41.1 jātīmukulakāsīsasaindhavair mūtrapeṣitaiḥ /
AHS, Utt., 16, 41.2 tāmram ālipya saptāhaṃ dhārayet peṣayet tataḥ //
AHS, Utt., 38, 22.2 vacāmadanajīmūtakuṣṭhaṃ vā mūtrapeṣitam //
Kāmasūtra
KāSū, 5, 6, 10.6 tato 'ñjanena samabhāgena peṣayet /
Suśrutasaṃhitā
Su, Sū., 46, 365.1 māṃsaṃ nirasthi susvinnaṃ punardṛṣadi peṣitam /
Su, Cik., 18, 49.1 palāśabhasmodakapeṣitābhir dihyāt suguñjābhir aśītalābhiḥ /
Su, Cik., 38, 34.2 tato yathocitān kalkān bhāgaiḥ svaiḥ ślakṣṇapeṣitān //
Su, Cik., 38, 52.1 pālikaiḥ kvathitaiḥ samyag dravyair ebhiśca peṣitaiḥ /
Su, Ka., 6, 12.2 śvete dve kākamācīṃ ca gavāṃ mūtreṇa peṣayet //
Su, Ka., 7, 36.1 phalaṃ vacā devadālī kuṣṭhaṃ gomūtrapeṣitam /
Su, Ka., 7, 54.1 taṇḍulodakamādāya peṣayettaṇḍulaiḥ saha /
Su, Utt., 9, 14.2 madhukaṃ rajanīṃ pathyāṃ devadāruṃ ca peṣayet //
Su, Utt., 17, 16.1 srotojaṃ saindhavaṃ reṇukāṃ cāpi peṣayet /
Su, Utt., 18, 33.2 dvau bilvamātrau ślakṣṇasya piṇḍau māṃsasya peṣitau //
Su, Utt., 18, 105.2 pathyā sarvavikāreṣu vartiḥ śītāmbupeṣitā //
Su, Utt., 26, 35.1 sārivotpalakuṣṭhāni madhukaṃ cāmlapeṣitam /
Su, Utt., 26, 40.2 mahāsugandhāmathavā pālindīṃ cāmlapeṣitām //
Su, Utt., 40, 136.2 viḍaṃ bilvaśalāṭūni nāgaraṃ cāmlapeṣitam //
Su, Utt., 45, 40.1 sitāśvagandhāmbudayaṣṭikāhvayair mṛṇālasaugandhikatulyapeṣitaiḥ /
Su, Utt., 47, 52.2 kvāthena bilvayavayoḥ sarvagandhaiśca peṣitaiḥ //
Su, Utt., 60, 42.1 purīṣaṃ gṛdhrakākānāṃ varāhasya ca peṣayet /
Su, Utt., 60, 43.2 mañjiṣṭhāṃ rajanīṃ kṛṣṇāṃ bastamūtreṇa peṣayet //
Su, Utt., 62, 31.2 saurāṣṭrīṃ ca samāṃśāni gajamūtreṇa peṣayet //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 17.1 carvitā vardhayatyagniṃ peṣitā malaśodhinī /
Rasamañjarī
RMañj, 3, 25.1 trivarṣārūḍhakārpāsamūlam ādāya peṣayet /
RMañj, 3, 35.1 vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /
RMañj, 8, 21.1 triphalā lauhacūrṇaṃ tu vāriṇā peṣayet samam /
RMañj, 9, 5.1 caṭakāṇḍaṃ tu saṃgrāhya navanītena peṣayet /
RMañj, 9, 45.1 mātuluṅgasya bījāni kumāryā saha peṣayet /
RMañj, 9, 50.1 peṣayitvā tato dravyamajākṣīreṇa pācayet /
Rasaprakāśasudhākara
RPSudh, 2, 13.1 mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ /
RPSudh, 4, 70.1 supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ /
RPSudh, 6, 44.1 saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet /
RPSudh, 7, 58.1 rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam /
RPSudh, 7, 60.1 golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet /
RPSudh, 12, 2.1 ārdraṃ kṛtvobhayaṃ samyak śilāpaṭṭena peṣayet /
Rasaratnasamuccaya
RRS, 3, 79.1 upalairdaśabhirdeyaṃ puṭaṃ ruddhvātha peṣayet /
RRS, 5, 115.1 hiṅgulasya palānpañca nārīstanyena peṣayet /
RRS, 5, 121.1 matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ /
RRS, 5, 229.2 śītalībhūtamūṣāyāḥ khoṭamāhṛtya peṣayet //
RRS, 9, 29.1 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ /
RRS, 11, 116.1 devadālīṃ harikrāntāmāranālena peṣayet /
RRS, 14, 20.1 śaṅkhanābhiṃ gavāṃ kṣīraiḥ peṣayenniṣkaṣoḍaśa /
RRS, 14, 62.1 mahājambīranīrasya prasthadvandvena peṣayet /
RRS, 15, 20.2 palamekaṃ pṛthak sarvaṃ ślakṣṇaṃ dṛṣadi peṣayet //
RRS, 16, 100.1 vahniśuṃṭhībiḍaṃ bilvaṃ lavaṇaṃ peṣayetsamam /
RRS, 17, 21.2 jātimūlapalaikaṃ tu ajākṣīreṇa peṣayet /
Rasaratnākara
RRĀ, R.kh., 2, 21.1 aprasūtagavāṃ mūtre peṣayed raktamūlikām /
RRĀ, R.kh., 2, 29.1 devadālīṃ harikrāntāmāranālena peṣayet /
RRĀ, R.kh., 2, 44.1 narakeśasamaṃ kiṃcicchāgīkṣīreṇa peṣayet /
RRĀ, R.kh., 3, 24.2 peṣayedravidugdhena tena mūṣāṃ pralepayet //
RRĀ, R.kh., 4, 16.2 peṣayetsahadevyātha lepayet tāmrasaṃpuṭam //
RRĀ, R.kh., 5, 34.1 balāṃ cātibalāṃ gandhaṃ peṣayetkacchapāsthi ca /
RRĀ, R.kh., 6, 20.2 peṣayitvā pacetsthālyāṃ lauhadarvyā vicālayet //
RRĀ, R.kh., 6, 23.1 ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /
RRĀ, R.kh., 6, 25.2 peṣayedamlavargeṇa cāmle bhāvyaṃ dinatrayam //
RRĀ, R.kh., 7, 5.1 tatphalair daśabhir deyaṃ ruddhvā puṭaṃ ca peṣayet /
RRĀ, R.kh., 7, 16.2 amlavetasadhānyāmlameṣīmūtreṇa peṣayet //
RRĀ, R.kh., 7, 21.2 dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //
RRĀ, R.kh., 8, 15.1 ādāya peṣayedamlair mṛnnāgaṃ cāṣṭamāṃśakam /
RRĀ, R.kh., 8, 35.1 snukkṣīraiḥ peṣayettāmraṃ tārapatrāṇi lepayet /
RRĀ, R.kh., 8, 35.2 ruddhvā gajapuṭe pacyāt pūrvoktaiḥ peṣayetpunaḥ //
RRĀ, R.kh., 8, 40.1 athavā gandhatālena lepyaṃ jambīrapeṣitam /
RRĀ, R.kh., 8, 48.2 khaṭikā lavaṇaṃ takrair āranālaiśca peṣayet //
RRĀ, R.kh., 8, 56.2 saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //
RRĀ, R.kh., 8, 57.2 tāmrasya hiṅgulaṃ sūtaṃ jambīrāmlena peṣayet //
RRĀ, R.kh., 9, 9.2 gopālī tumbururdantī tulyagomūtrapeṣitam //
RRĀ, R.kh., 9, 13.1 hiṅgulasya palān pañca nārīstanyena peṣayet /
RRĀ, R.kh., 9, 31.1 kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ /
RRĀ, Ras.kh., 3, 23.2 caṇḍālīkandamādāya strīstanyena su peṣayet //
RRĀ, Ras.kh., 4, 9.2 tatsarvaṃ peṣayec chlakṣṇaṃ sitavastreṇa bandhayet //
RRĀ, Ras.kh., 5, 26.2 tajjale peṣitaṃ lepyaṃ tatkṣaṇāt kacarañjanam //
RRĀ, Ras.kh., 5, 38.1 triphalā lohacūrṇaṃ tu vāriṇā peṣayetsamam /
RRĀ, Ras.kh., 5, 46.2 pakvāṃ tāṃ peṣayettailairlepaḥ syātkeśarañjanam //
RRĀ, Ras.kh., 6, 78.1 nālikerodakair bhāvyaṃ yāmānte peṣayettataḥ /
RRĀ, Ras.kh., 7, 66.1 sarṣapendrayavaṃ tulyamajākṣīreṇa peṣayet /
RRĀ, Ras.kh., 8, 171.1 sthūlaścetpeṣayecchlakṣṇaṃ tena mūṣāṃ tu kārayet /
RRĀ, V.kh., 2, 36.2 ādāya pūrvajaṃ vajratāle matkuṇapeṣite //
RRĀ, V.kh., 3, 32.2 trivarṣarūḍhakārpāsamūlamādāya peṣayet //
RRĀ, V.kh., 3, 36.1 vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam /
RRĀ, V.kh., 3, 40.1 bhūnāgaṃ gandhakaṃ vātha nārīstanyena peṣayet /
RRĀ, V.kh., 3, 73.2 tataḥ kośātakībījacūrṇena saha peṣayet //
RRĀ, V.kh., 3, 109.2 peṣayedyāmamātraṃ tu ruddhvā gajapuṭe pacet //
RRĀ, V.kh., 4, 16.2 bhāvayetpeṣayettacca chāyāśuṣkaṃ punaḥ punaḥ //
RRĀ, V.kh., 4, 41.2 mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //
RRĀ, V.kh., 4, 87.1 gaṃdhakaṃ tālakaṃ śulvaṃ samahiṃgulapeṣitam /
RRĀ, V.kh., 4, 153.2 pādāṃśaṃ ṭaṅkaṇaṃ dattvā yāmamamlena peṣayet //
RRĀ, V.kh., 5, 37.1 gairikaṃ bhāgavṛddhyāṃśamāranālena peṣayet /
RRĀ, V.kh., 6, 19.1 peṣayettena kalkena nāgacūrṇaṃ vimardayet /
RRĀ, V.kh., 7, 47.2 tenaiva śatabhāgena kṣaudreṇa saha peṣayet //
RRĀ, V.kh., 7, 85.2 kṛṣṇābhrakaṃ tu bhāgaikaṃ sarvaṃ stanyena peṣayet //
RRĀ, V.kh., 7, 113.2 stanyena peṣitaṃ tulyaṃ piṣṭīṃ tena pralepayet //
RRĀ, V.kh., 8, 19.1 gorambhā hyauṣadhī nāma naramūtreṇa peṣayet /
RRĀ, V.kh., 8, 26.1 tatpuṣpaṃ haritālaṃ ca meṣīdugdhena peṣayet /
RRĀ, V.kh., 8, 34.1 meṣaśṛṅgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 8, 87.1 bījānyuttaravāruṇyāḥ strīstanyena tu peṣayet /
RRĀ, V.kh., 8, 96.1 palāśamūlajaṃ kṣāraṃ phaṭkirī cāmlapeṣitam /
RRĀ, V.kh., 8, 140.1 piṣṭvātha lavaṇaṃ kiṃcit kṣiptvā tatraiva peṣayet /
RRĀ, V.kh., 9, 2.2 strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam //
RRĀ, V.kh., 9, 6.2 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
RRĀ, V.kh., 9, 8.1 strīstanyaiḥ peṣitaṃ sarvaṃ mūṣālepaṃ tu kārayet /
RRĀ, V.kh., 9, 21.1 meṣaśṛṃgyāstu pañcāṅgaṃ strīstanyena tu peṣayet /
RRĀ, V.kh., 10, 31.2 dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam //
RRĀ, V.kh., 11, 33.2 peṣayedamlavargeṇa taddravairmardayedrasam //
RRĀ, V.kh., 13, 84.3 strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ //
RRĀ, V.kh., 13, 85.2 guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam /
RRĀ, V.kh., 13, 89.1 viṣaṃ chuchundarīmāṃsaṃ ṭaṃkaṇaṃ samapeṣitam /
RRĀ, V.kh., 14, 46.2 dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //
RRĀ, V.kh., 15, 9.1 asya tulyaṃ mṛtaṃ nāgaṃ sarvamamlena peṣayet /
RRĀ, V.kh., 15, 28.2 peṣayenmātuluṃgāmlaistena kalkena lepayet //
RRĀ, V.kh., 16, 91.2 sauvīrāñjanatulyāṃśaṃ nārīstanyena peṣayet //
RRĀ, V.kh., 16, 101.2 peṣayenmātuliṃgāmlaistena mūṣāṃ pralepayet //
RRĀ, V.kh., 16, 110.1 mūlamīśvaraliṅgyutthaṃ śigrumūlaṃ ca peṣayet /
RRĀ, V.kh., 19, 11.1 mañjiṣṭhāyāḥ kaṣāyeṇa peṣayenmatsyakajjalam /
RRĀ, V.kh., 19, 22.2 tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /
RRĀ, V.kh., 19, 61.1 sarvatulyāṃ bilvamajjām ajākṣīreṇa peṣayet /
RRĀ, V.kh., 19, 62.2 tvagvarjyaṃ ca kaṇā tulyaṃ meṣīkṣīreṇa peṣayet //
RRĀ, V.kh., 19, 93.1 niṣkamātraṃ ca karpūraṃ kṣiptvā tasmiṃśca peṣayet /
RRĀ, V.kh., 19, 113.1 pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam /
RRĀ, V.kh., 19, 117.2 viṃśatyaṃśaṃ kṣipettasmin peṣitaṃ śubhrataṇḍulam //
RRĀ, V.kh., 20, 59.1 gaṃdhakaṃ ṭaṃkaṇaṃ tulyaṃ bhānudugdhena peṣayet /
RRĀ, V.kh., 20, 80.2 raktacitrakamūlāni bhallātatailapeṣitam //
RRĀ, V.kh., 20, 117.2 śilāgaṃdhakamākṣīkair bhūnāgadravapeṣitaiḥ //
RRĀ, V.kh., 20, 122.1 tālakaṃ saiṃdhavaṃ tulyaṃ bhūnāgadravapeṣitam /
Rasendracintāmaṇi
RCint, 3, 132.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RCint, 7, 103.1 agastyapatraniryāsaiḥ śigrumūlaṃ supeṣitam /
RCint, 8, 195.1 madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /
Rasendracūḍāmaṇi
RCūM, 14, 109.1 matsyākṣīgandhavāhlīkair lakucadravapeṣitaiḥ /
RCūM, 14, 195.2 śītalībhūtamūṣāyāḥ khoṭamuddhṛtya peṣayet //
Rasendrasārasaṃgraha
RSS, 1, 87.1 narakeśasamaṃ kiṃcicchāgakṣīreṇa peṣayet /
RSS, 1, 129.1 trivarṣārūḍhakārpāsamūlam ādāya peṣayet /
Rasādhyāya
RAdhy, 1, 360.2 gandhakāmalasāro'pi vāriṇā tena peṣayet //
RAdhy, 1, 397.1 pīṭhīṃ tāṃ ṭaṃkaṇakṣāraṃ samatulyaṃ ca peṣayet /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 195.2, 5.0 tataḥ punarapi saraś carubhyate tadeva kharale kṣiptvā yathā viḍena peṣitāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
RAdhyṬ zu RAdhy, 458.2, 3.0 tataḥ kharale kṣiptvā sarvaṃ tāvatpeṣayet yāvadaikātmyaṃ prāpnoti tatastena hemapatrāṇi liptvā aṃdhamūṣāyāṃ kṣiptvopari bhūnāgasatvagadyāṇaṃ ca muktvā prathamaṃ koṣṭhikāyāṃ līhālakairbhṛtvā vakranālīdhamaṇyā dhamet //
Rasārṇava
RArṇ, 3, 18.2 tāḥ sarvāḥ kiṃkarāstasya auṣadhaṃ peṣayanti tāḥ //
RArṇ, 4, 18.1 suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /
RArṇ, 4, 33.2 peṣayed vahnitoyena yāvattat ślakṣṇatāṃ gatam //
RArṇ, 6, 25.1 apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam /
RArṇ, 6, 83.1 kulatthaṃ kodravaṃ cāpi hayamūtreṇa peṣayet /
RArṇ, 6, 87.2 śaśakasya ca dantāṃśca vetasāmlena peṣayet //
RArṇ, 6, 92.2 āraktarākāmūlaṃ vā strīstanyena tu peṣitam //
RArṇ, 6, 93.1 peṣayed vajrakandaṃ vā vajrīkṣīreṇa suvrate /
RArṇ, 6, 96.2 peṣayed gandhatailena mriyate vajram īśvari //
RArṇ, 6, 99.2 aśvatthasyāṅkurā devi sarve strīstanyapeṣitāḥ //
RArṇ, 6, 111.1 ekatra peṣayettattu kāntagolakaveṣṭitam /
RArṇ, 6, 136.1 vaikrāntaṃ vajrakandaṃ ca peṣayed vajravāriṇā /
RArṇ, 8, 37.2 strīstanyapeṣitaiḥ sarvaṃ dvaṃdvajaṃ tu rasāyane //
RArṇ, 8, 84.2 vasayā caikayā yuktaṃ ṣoḍaśāṃśaiḥ supeṣitaiḥ //
RArṇ, 11, 183.2 peṣayenmātuluṅgena pādagandhaṃ śilāviṣam //
RArṇ, 12, 99.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
RArṇ, 12, 110.1 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /
RArṇ, 12, 355.2 ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //
RArṇ, 12, 359.2 vākucīsaptabhāgaṃ ca kṣīriṇīrasapeṣitam /
RArṇ, 14, 130.3 ekīkṛtyātha tat sarvaṃ vajrīkṣīreṇa peṣayet //
RArṇ, 14, 159.2 bālavatsapurīṣaṃ ca strīstanyena ca peṣayet //
RArṇ, 15, 175.2 śūlinīrasasaṃyuktaṃ peṣayet saindhavānvitam //
RArṇ, 15, 184.3 snuhyarkapayasā yuktaṃ peṣayennigalottamam //
RArṇ, 16, 3.2 maṇimanthaṃ śilādhātuṃ sarvamekatra peṣayet //
RArṇ, 16, 54.1 gairikaṃ gandhakaṃ sūtaṃ tilatailena peṣayet /
RArṇ, 17, 33.1 hemamākṣikalavaṇaṃ peṣayenmadhusarpiṣā /
RArṇ, 17, 49.1 pañcadrāvakasaṃyuktāṃ śilāpaṭṭena peṣayet /
RArṇ, 17, 60.2 haridre dve varārohe chāgamūtreṇa peṣayet //
RArṇ, 17, 93.2 iṅgudaṃ satālamūlaṃ dadhyamlena tu peṣayet //
RArṇ, 17, 104.1 vaṅgamāvartya deveśi vajrīkṣīreṇa peṣayet /
RArṇ, 17, 135.1 peṣayetkodraveṇaiva goṣṭhamadhye tu nikṣipet /
RArṇ, 18, 12.2 taṇḍulīyakabhṛṅgāhvapeṣitaṃ vāpitaṃ rasam /
Ānandakanda
ĀK, 1, 4, 54.2 atha karma nirodhākhyaṃ peṣayellavaṇaṃ jalaiḥ //
ĀK, 1, 4, 59.1 vandhyā karkoṭakī nimbaḥ sarvaṃ dhānyāmlapeṣitam /
ĀK, 1, 4, 208.1 strīstanyapeṣitaṃ śastaṃ dvandvaṃ syāttu rasāyane /
ĀK, 1, 4, 450.2 kunaṭī mākṣikaṃ gandhaṃ daradaṃ peṣayetsamam //
ĀK, 1, 4, 451.1 raktavargasya gomūtre peṣitasya rase priye /
ĀK, 1, 4, 451.2 peṣayecchoṣayet saptavāraṃ taccūrṇayetkṣipet //
ĀK, 1, 7, 21.1 kāntāsyaṭaṅkaṇakṣārakulīrāsthīni peṣayet /
ĀK, 1, 9, 34.2 samūlāṃ kumbhim ādāya gavāṃ mūtreṇa peṣayet //
ĀK, 1, 9, 179.2 tailaistryahaṃ peṣayitvā saṃpuṭedbhūdhare puṭe //
ĀK, 1, 12, 186.2 yadi sthūlaṃ peṣayettaṃ ślakṣṇaṃ mūṣāntareṇa hi //
ĀK, 1, 15, 217.2 khaṇḍitāṃ nāgarakvāthasusvinnāṃ kṣīrapeṣitām //
ĀK, 1, 15, 476.2 kṣīraśṛtaṃ ca tadbījaṃ peṣayecchilayā tanu //
ĀK, 1, 15, 608.2 vṛddhadārukamūlaṃ ca varīsvarasapeṣitam //
ĀK, 1, 19, 116.1 saśarkarāmbu nikṣipya dṛḍhaṃ hastena peṣayet /
ĀK, 1, 22, 39.1 punarvasorhṛtaṃ vaṃśavandākaṃ kṣīrapeṣitam /
ĀK, 1, 23, 328.1 raktakañcukikandaṃ tu strīstanyena tu peṣitam /
ĀK, 1, 23, 338.2 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ //
ĀK, 1, 23, 555.1 ekīkṛtya tu tatsarvaṃ madhvājyena tu peṣayet /
ĀK, 1, 23, 558.2 vākucīsamabhāgāni kṣīriṇīrasapeṣitam //
ĀK, 1, 23, 710.2 ekīkṛtyātha tatsarvaṃ vajrīkṣīreṇa peṣayet //
ĀK, 1, 23, 738.1 bālavatsapurīṣaṃ ca strīstanyena tu peṣayet /
ĀK, 1, 24, 164.2 śūlinīrasasaṃyuktaṃ peṣayetsaindhavānvitam //
ĀK, 1, 24, 173.1 snuhyarkapayasā yuktaṃ peṣayennigalottamam /
ĀK, 1, 24, 193.2 kapikacchukaromāṇi tatsarvaṃ peṣayejjalaiḥ //
ĀK, 1, 26, 104.2 suślakṣṇaṃ peṣayitvā tu vāraṃ vāraṃ punaḥ punaḥ //
ĀK, 1, 26, 188.2 peṣayedvajratoyena yāvacchuklatvatāṃ gatam //
ĀK, 2, 1, 26.2 tataḥ kośātakībījacūrṇena saha peṣayet //
ĀK, 2, 1, 95.2 dinaṃ rambhādravaiḥ pacyāduddhṛtaṃ peṣayed ghṛtaiḥ //
ĀK, 2, 1, 108.1 dinaṃ rambhādravaiḥ pācyaṃ dhmātamuddhṛtya peṣitam /
ĀK, 2, 1, 160.2 pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //
ĀK, 2, 1, 162.2 peṣayedamlavargeṇa amlairbhāvyaṃ dinatrayam //
ĀK, 2, 2, 24.1 ādāya peṣayedamle mṛtanāgaṃ cāṣṭamāṃśakam /
ĀK, 2, 3, 16.1 mriyate tālakaṃ sūtaṃ vaṅgamamlena peṣayet /
ĀK, 2, 3, 27.1 athavā gandhabhāgaikaṃ lepyaṃ jambīrapeṣitaiḥ /
ĀK, 2, 4, 17.2 khaṭikāṃ lavaṇaṃ takrairāranālaiśca peṣayet //
ĀK, 2, 5, 22.1 gopālī tumbururdantī gomūtre peṣayedimāḥ /
ĀK, 2, 5, 28.2 stanyena hiṅgulasyātha peṣayetpalapañcakam //
ĀK, 2, 5, 57.2 kuṭṭayellohadaṇḍena peṣayettraiphale jale //
ĀK, 2, 7, 31.1 tacchlakṣṇaṃ peṣayetpaṭṭe śarāve taṃ nirodhayet /
ĀK, 2, 7, 36.1 sarvatulyaṃ siddhaghanaṃ niścandraṃ peṣayeddinam /
ĀK, 2, 7, 67.1 peṣayeddinamekaṃ tu kumārīrasayogataḥ /
ĀK, 2, 8, 72.1 sūraṇaṃ laśunaṃ śaṃkhaṃ śilāyāṃ peṣayetsamam /
ĀK, 2, 8, 72.2 balāmatibalāṃ gandhaṃ kacchapāsthi ca peṣayet //
ĀK, 2, 8, 88.1 ādāya tatpunarvajraṃ tāle matkuṇapeṣite /
ĀK, 2, 8, 97.1 trivarṣīyotthakārpāsamūlamādāya peṣayet /
ĀK, 2, 8, 100.2 vaikrāntabhasmanā sārdhaṃ peṣayedamlavetasam //
ĀK, 2, 8, 104.2 bhūnāgaṃ gandhakaṃ cātha nārīstanyena peṣayet //
ĀK, 2, 8, 113.1 kṛṣṇakakaṭamāṃsena peṣitaṃ veṣṭayetpunaḥ /
ĀK, 2, 8, 114.2 peṣitairveṣṭitaṃ dhmātaṃ vajraṃ bhasma bhavatyalam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 292.2 tryahe'tīte samuddhṛtya śoṣayenmṛdu peṣayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 14.1 tathā ca hiṅgulasya palān pañca nārīstanyena peṣayet /
Bhāvaprakāśa
BhPr, 6, 2, 30.1 carvitā vardhayatyagniṃ peṣitā malaśodhinī /
BhPr, 7, 3, 151.2 etatsamastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //
Dhanurveda
DhanV, 1, 61.1 pippalī saindhavaṃ kuṣṭhaṃ gomūtreṇa ca peṣayet /
Mugdhāvabodhinī
MuA zu RHT, 3, 15.2, 2.0 gaganamabhrakaṃ yair auṣadhaiḥ piṣṭaṃ peṣitaṃ bhavati tair evauṣadhair nālpamānair bahumānair nānāvidhabhaṅgasaṃskṛtaṃ kuryāditi śeṣaḥ //
MuA zu RHT, 5, 12.2, 3.0 punar brāhmīrasaplutaṃ lavaṇaṃ ca ahipatraṃ tāmbūlidalaṃ tacca dvayaṃ śilayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt //
MuA zu RHT, 10, 14.2, 2.0 ūrṇā iti ūrṇā meṣaroma ṭaṅkaṇaṃ saubhāgyaṃ guḍaḥ pratītaḥ puro gugguluḥ lākṣā jatu sarjaraso rālaḥ etaiḥ kiṃviśiṣṭaiḥ sarvadhātubhiḥ rasoparasairvā svarṇādibhiḥ saha piṣṭaiḥ peṣitaiḥ punaḥ chāgīkṣīreṇa ajāpayasā kṛtā yā piṇḍī sā satvavidhau satvapātanakarmaṇi śastā pradhānā //
Rasakāmadhenu
RKDh, 1, 1, 177.1 narakeśāḥ samastaistu chāgīkṣīreṇa peṣayet /
RKDh, 1, 1, 202.2 peṣayedvajritoyena yāvattacchlakṣṇatāṃ gatam //
RKDh, 1, 1, 247.1 snuhyarkapayasā yuktaṃ peṣayennigaḍottamam /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 30.2, 4.0 atra vāraṃ vāramiti padaṃ peṣayitvā tathā punaḥ punariti padaṃ mūṣālepamityanena yojanīyam //
RRSBoṬ zu RRS, 9, 30.2, 5.0 lavaṇārdhamṛdambubhiriti sahārthe tṛtīyā tena lavaṇārdhamṛdambubhiḥ saha loṇaguggulū peṣayitvā iti tathā viṃśatibhāgalavaṇāpekṣayā mṛdo'rdhatvamiti ca bodhyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 62.2, 13.2 etat samastaṃ vyastaṃ vā pūrvāmlenaiva peṣayet //
RRSṬīkā zu RRS, 10, 32.2, 6.2 vajravallyā dravairmardyaṃ dinaṃ vā peṣayeddṛḍham //
Rasasaṃketakalikā
RSK, 3, 2.1 raseṣūktaṃ viṣaṃ grāhyaṃ tulyaṃ ṭaṅkaṇapeṣitam /
Rasataraṅgiṇī
RTar, 2, 27.1 nirdravairdhātubhiścātha gandhādibhiḥ peṣitaḥ pāradaḥ ślakṣṇatāṃ prāpitaḥ /
RTar, 2, 29.1 sadravair gandhakādyaiśca dhātubhiḥ peṣito rasaḥ /
Rasārṇavakalpa
RAK, 1, 154.1 raktakañcukikandāttu strīstanyena tu peṣayet /
RAK, 1, 164.1 tanmūlagandhābhrair mātuluṅgāmlapeṣitaiḥ /
RAK, 1, 465.1 sapatramūlamuddhṛtya yavakṣāreṇa peṣayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
Uḍḍāmareśvaratantra
UḍḍT, 1, 69.1 kanyayā peṣayeccaiva goṣṭhamadhye prayatnataḥ /
UḍḍT, 5, 13.2 varaṭāveśmasambānaṃ śītatoyena peṣayet //
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 8, 13.8 tadanantaraṃ madhunā saha peṣayet /
Yogaratnākara
YRā, Dh., 162.1 agastipatraniryāsaiḥ śigrumūlaṃ supeṣitam /
YRā, Dh., 301.2 ghaṭikātrayaparyantaṃ tata uttārya peṣayet //
YRā, Dh., 304.1 trivarṣārūḍhakārpāsīmūlamādāya peṣayet /
YRā, Dh., 357.2 tryahe'tīte taduddhṛtya śoṣayenmṛdu peṣayet //