Occurrences

Kauśikasūtra

Kauśikasūtra
KauśS, 2, 1, 19.0 upanītaṃ vācayati vārṣaśatikaṃ karma //
KauśS, 2, 8, 32.0 tad āhur na kṣatriyaṃ sāvitrīṃ vācayed iti //
KauśS, 2, 8, 33.0 kathaṃ nu tam upanayīta yan na vācayet //
KauśS, 2, 8, 34.0 vācayed eva vācayed eva //
KauśS, 2, 8, 34.0 vācayed eva vācayed eva //
KauśS, 7, 7, 8.1 athainaṃ baddhamekhalam āhitasamitkaṃ sāvitrīṃ vācayati //
KauśS, 8, 1, 11.0 api vaikaikam ātmāśiṣo dātāraṃ vācayati //
KauśS, 8, 4, 20.0 śrāmyata itiprabhṛtibhir vā sūktenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 22.0 prācyai tvā diśa itiprabhṛtibhir vānuvākenābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 4, 28.0 saṃpātavato 'bhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 6, 15.3 so asmabhyam astu parame vyomann iti dātāraṃ vācayati //
KauśS, 8, 7, 20.0 namas te jāyamānāyai dadāmīti vaśām udapātreṇa saṃpātavatā samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 7, 27.0 udapātreṇa saṃpātavatā śālāṃ samprokṣyābhimantryābhinigadya dadyād dātā vācyamānaḥ //
KauśS, 8, 9, 1.2 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 2.4 ūrjam akṣitam akṣīyamāṇam upajīvyāsam iti dātāraṃ vācayati //
KauśS, 8, 9, 7.1 yadyavasiñcen mayi varco atho yaśa iti brahmā yajamānaṃ vācayati //
KauśS, 8, 9, 24.1 tasminn anvārabdhaṃ dātāraṃ vācayati //
KauśS, 8, 9, 28.1 ata ūrdhvaṃ vācite hute saṃsthite 'mūṃ te dadāmīti nāmagrāham upaspṛśet //
KauśS, 8, 9, 37.4 vācayitvā savān sarvān pratigṛhya yathāvidhi /
KauśS, 14, 3, 10.1 avyacasaś ceti japitvā sāvitrīṃ brahma jajñānam ity ekāṃ triṣaptīyaṃ ca paccho vācayet //