Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 16, 25.2 mahādrumāṇāṃ niryāsā bahavaścauṣadhīrasāḥ //
MBh, 1, 119, 38.79 oṣadhībhir viṣaghnībhiḥ surabhībhir viśeṣataḥ /
MBh, 1, 119, 43.125 oṣadhībhir viṣaghnībhiḥ surabhībhir vibhūṣitaḥ /
MBh, 1, 165, 10.1 grāmyāraṇyā oṣadhīśca duduhe paya eva ca /
MBh, 3, 3, 8.2 oṣadhyaḥ ṣaḍrasā medhyās tadannaṃ prāṇināṃ bhuvi //
MBh, 3, 199, 5.1 oṣadhyo vīrudhaś cāpi paśavo mṛgapakṣiṇaḥ /
MBh, 6, 22, 7.2 japyaiśca mantraiśca tathauṣadhībhiḥ samantataḥ svastyayanaṃ pracakruḥ //
MBh, 6, 77, 10.2 oṣadhīṃ vīryasampannāṃ viśalyaścābhavat tadā //
MBh, 8, 24, 70.3 oṣadhīr vividhās tatra nānāpuṣpaphalodgamāḥ //
MBh, 9, 34, 58.1 kṣīyamāṇe tataḥ some oṣadhyo na prajajñire /
MBh, 10, 17, 25.2 oṣadhyaḥ parivarteran yathaiva satataṃ prajāḥ //
MBh, 12, 114, 11.2 oṣadhyaḥ pādapā gulmā na te yānti parābhavam //
MBh, 12, 122, 45.1 oṣadhyastejasastasmād oṣadhibhyaśca parvatāḥ /
MBh, 12, 255, 2.2 paśubhiścauṣadhībhiśca martyā jīvanti vāṇija //
MBh, 12, 255, 32.1 oṣadhībhistathā brahman yajeraṃste natādṛśāḥ /
MBh, 12, 260, 25.1 oṣadhyaḥ paśavo vṛkṣā vīrud ājyaṃ payo dadhi /
MBh, 13, 10, 19.2 nityaṃ saṃnihitābhiśca oṣadhībhiḥ phalaistathā //
MBh, 13, 61, 69.1 oṣadhīḥ kṣīrasampannā nagān puṣpaphalānvitān /
MBh, 13, 101, 29.1 oṣadhyo raktapuṣpāśca kaṭukāḥ kaṇṭakānvitāḥ /
MBh, 13, 127, 15.2 oṣadhyo jvalamānāśca dyotayanti sma tad vanam //