Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 113.3 yadāśrauṣaṃ draupadīṃ saindhavena nānītāṃ mokṣitāṃ cārjunena /
MBh, 1, 1, 113.4 jayadrathaṃ mokṣitaṃ jīvaśeṣaṃ tadā nāśaṃse vijayāya saṃjaya //
MBh, 1, 2, 90.5 mokṣayitvā gṛhaṃ gatvā viprārthaṃ kṛtaniścayaḥ /
MBh, 1, 2, 91.3 tatraiva mokṣayāmāsa pañca so 'psarasaḥ śubhāḥ /
MBh, 1, 2, 126.50 amokṣayad yatra cainaṃ praśnān uktvā yudhiṣṭhiraḥ /
MBh, 1, 2, 126.64 hriyamāṇastu mandātmā mokṣito 'sau kirīṭinā /
MBh, 1, 2, 131.9 hriyamāṇaśca yatrāsau bhīmasenena mokṣitaḥ //
MBh, 1, 2, 132.3 godhanaṃ ca virāṭasya mokṣitaṃ yatra pāṇḍavaiḥ /
MBh, 1, 12, 2.1 kimarthaṃ mokṣitāścaiva pannagāstena śaṃsa me /
MBh, 1, 13, 2.2 mokṣayāmāsa bhujagān dīptāt tasmāddhutāśanāt //
MBh, 1, 14, 18.2 eṣa ca tvāṃ suto mātar dāsyatvān mokṣayiṣyati //
MBh, 1, 20, 1.4 prasannā mokṣayed asmāṃstasmācchāpācca bhāminī /
MBh, 1, 44, 4.1 sa sarpasatrāt kila no mokṣayiṣyati vīryavān /
MBh, 1, 49, 13.3 tatra jāto dvijaḥ śāpād bhujagān mokṣayiṣyati //
MBh, 1, 49, 18.1 ahaṃ tvāṃ mokṣayiṣyāmi vāsuke pannagottama /
MBh, 1, 53, 19.2 prītā vayaṃ mokṣitāścaiva sarve kāmaṃ kiṃ te karavāmo 'dya vatsa //
MBh, 1, 53, 24.2 mokṣayitvā sa bhujagān sarpasatrād dvijottamaḥ /
MBh, 1, 55, 18.2 mokṣayāmāsa yogena te muktāḥ prādravan bhayāt /
MBh, 1, 55, 38.1 mokṣayāmāsa bībhatsur mayaṃ tatra mahāsuram /
MBh, 1, 92, 53.2 jātaṃ jātaṃ mokṣayiṣye janmato mānuṣād iti //
MBh, 1, 123, 70.2 grāhaṃ hatvā mokṣayadhvaṃ mām iti tvarayann iva //
MBh, 1, 128, 14.2 evam uktastu taṃ droṇo mokṣayāmāsa bhārata /
MBh, 1, 135, 12.1 sa bhavān mokṣayatvasmān yatnenāsmāddhutāśanāt /
MBh, 1, 139, 28.5 ekaṃ tvāṃ mokṣayiṣyāmi saha mātrā paraṃtapa /
MBh, 1, 139, 29.3 mokṣayiṣyāmi vaḥ kāmaṃ rākṣasāt puruṣādakāt //
MBh, 1, 149, 15.2 mokṣayiṣyati cātmānam iti me niścitā matiḥ //
MBh, 1, 150, 24.1 śūdraṃ tu mokṣayan rājā śaraṇārthinam āgatam /
MBh, 1, 168, 4.2 mokṣayāmāsa vai ghorād rākṣasād rājasattamam //
MBh, 1, 209, 18.2 mokṣayiṣyati śuddhātmā duḥkhād asmān na saṃśayaḥ /
MBh, 1, 209, 19.2 tad idaṃ satyam evādya mokṣitāhaṃ tvayānagha //
MBh, 1, 209, 21.3 tasmācchāpād adīnātmā mokṣayāmāsa vīryavān //
MBh, 1, 218, 6.2 mokṣayāmāsa taṃ mātā nigīrya bhujagātmajā //
MBh, 1, 222, 12.2 na tvaṃ mithyopacāreṇa mokṣayethā bhayaṃ mahat /
MBh, 2, 0, 1.15 arjuno jayatāṃ śreṣṭho mokṣayitvā mayaṃ tadā /
MBh, 2, 1, 1.2 mokṣayitvā mayaṃ tatra pārthaḥ śastrabhṛtāṃ varaḥ /
MBh, 2, 18, 11.1 nihataśca jarāsaṃdho mokṣitāśca mahīkṣitaḥ /
MBh, 2, 22, 11.2 āropya bhrātarau caiva mokṣayāmāsa bāndhavān //
MBh, 2, 22, 12.2 rājānaścakrur āsādya mokṣitā mahato bhayāt //
MBh, 2, 22, 45.2 rājāno mokṣitāśceme bandhanānnṛpasattama //
MBh, 2, 44, 7.1 agnidāhānmayaṃ cāpi mokṣayitvā sa dānavam /
MBh, 3, 13, 84.2 bhrātṝn āryāṃ ca balavān mokṣayāmāsa pāvakāt //
MBh, 3, 60, 28.1 mokṣayitvā ca tāṃ vyādhaḥ prakṣālya salilena ca /
MBh, 3, 174, 19.2 amokṣayad yas tam anantatejā grāheṇa saṃveṣṭitasarvagātram //
MBh, 3, 176, 21.2 sa tvāṃ mokṣayitā śāpād iti mām abravīd ṛṣiḥ //
MBh, 3, 178, 40.2 yudhiṣṭhiro dharmarājaḥ śāpāt tvāṃ mokṣayiṣyati //
MBh, 3, 185, 48.3 matsyarūpeṇa yūyaṃ ca mayāsmān mokṣitā bhayāt //
MBh, 3, 232, 7.2 mokṣayadhvaṃ dhārtarāṣṭraṃ hriyamāṇaṃ suyodhanam //
MBh, 3, 232, 15.1 sāmnaiva tu yathā bhīma mokṣayethāḥ suyodhanam /
MBh, 3, 232, 16.2 parākrameṇa mṛdunā mokṣayethāḥ suyodhanam //
MBh, 3, 233, 18.2 mokṣayiṣyāmi vikramya svayam eva suyodhanam //
MBh, 3, 235, 12.2 mokṣayāmāsa tān sarvān gandharvān praśaśaṃsa ca //
MBh, 3, 236, 1.3 mokṣitasya yudhā paścān mānasthasya durātmanaḥ //
MBh, 3, 237, 7.1 taṃ mokṣayata bhadraṃ vaḥ sahadāraṃ narādhipam /
MBh, 3, 238, 7.2 tair mokṣito 'haṃ durbuddhir dattaṃ tair jīvitaṃ ca me //
MBh, 3, 238, 38.2 kim atra citraṃ yad vīra mokṣitaḥ pāṇḍavair asi /
MBh, 3, 238, 42.2 yadṛcchayā mokṣito 'dya tatra kā paridevanā //
MBh, 3, 241, 3.3 āgate hāstinapuraṃ mokṣite pāṇḍunandanaiḥ /
MBh, 3, 241, 5.2 mokṣitaścāsi dharmajñaiḥ pāṇḍavair na ca lajjase //
MBh, 3, 257, 2.2 evaṃ kṛṣṇāṃ mokṣayitvā vinirjitya jayadratham /
MBh, 3, 264, 60.2 saumitrisahito dhīmāṃs tvāṃ ceto mokṣayiṣyati //
MBh, 3, 266, 35.1 amokṣayitvā vaidehīm ahatvā ca ripūn raṇe /
MBh, 3, 284, 37.2 vṛddhān bālān dvijātīṃśca mokṣayitvā mahābhayāt //
MBh, 4, 16, 15.2 aham āpatsu cāpi tvāṃ mokṣayāmi punaḥ punaḥ //
MBh, 4, 23, 11.2 mokṣitā bhīmasenena jagāma nagaraṃ prati //
MBh, 4, 32, 12.2 taṃ mokṣaya mahābāho na gacched dviṣatāṃ vaśam //
MBh, 4, 32, 20.2 tad evāyudham ādāya mokṣayāśu mahīpatim //
MBh, 4, 66, 18.3 mokṣito bhīmasenena gāvaśca vijitāstathā //
MBh, 5, 136, 8.2 mokṣitā ghoṣayātrāyāṃ paryāptaṃ tannidarśanam //
MBh, 5, 158, 30.1 sā vo dāsyaṃ samāpannānmokṣayāmāsa bhāminī /
MBh, 6, BhaGī 18, 66.2 ahaṃ tvā sarvapāpebhyo mokṣayiṣyāmi mā śucaḥ //
MBh, 7, 73, 1.2 bāṇe tasminnikṛtte tu dhṛṣṭadyumne ca mokṣite /
MBh, 7, 85, 18.2 sātyakiṃ mokṣayasvādya yamadaṃṣṭrāntaraṃ gatam //
MBh, 7, 160, 17.2 yūyaṃ tair hriyamāṇāśca mokṣitā dṛḍhadhanvanā //
MBh, 8, 42, 54.2 mokṣitaṃ pārṣataṃ dṛṣṭvā droṇaputraṃ ca pīḍitam //
MBh, 8, 49, 114.3 mokṣitā vyasanād ghorād vayam adya tvayācyuta //
MBh, 9, 40, 24.1 mokṣayitvā tato rāṣṭraṃ pratigṛhya paśūn bahūn /
MBh, 9, 57, 35.1 mokṣayitvā prahāraṃ taṃ sutastava sa saṃbhramāt /
MBh, 12, 3, 17.1 mokṣito narakād asmi bhavatā munisattama /
MBh, 12, 86, 24.2 āgamānugamaṃ kṛtvā badhnīyānmokṣayeta vā //
MBh, 12, 136, 96.2 yathā tvaṃ mokṣitaḥ kṛcchrāt tvaramāṇena vai mayā //
MBh, 12, 296, 24.2 eṣa mokṣayitavyeti prāhur avyaktagocarāt //
MBh, 12, 306, 84.2 tasmājjñānaṃ tattvato 'nveṣitavyaṃ yenātmānaṃ mokṣayejjanmamṛtyoḥ //
MBh, 12, 329, 46.9 snātvā cātmānaṃ pāpmano mokṣayāmāsa /
MBh, 13, 58, 6.2 dānāni hi naraṃ pāpānmokṣayanti na saṃśayaḥ //
MBh, 13, 103, 27.3 sa tvāṃ mokṣayitā śāpād ityuktvāntaradhīyata //
MBh, 13, 117, 24.2 mucyante bhayakāleṣu mokṣayanti ca ye parān //
MBh, 15, 46, 18.2 na caināṃ mokṣayāmāsa vīro mādravatīsutaḥ //
MBh, 16, 4, 32.2 tadantaram upādhāvanmokṣayiṣyañśineḥ sutam //
MBh, 16, 9, 29.2 mokṣayitvā jagat sarvaṃ gataḥ svasthānam uttamam //