Occurrences

Mahābhārata
Amaruśataka
Bṛhatkathāślokasaṃgraha
Matsyapurāṇa
Sūryaśataka
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Rasendracintāmaṇi
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Gorakṣaśataka
Haṭhayogapradīpikā
Kokilasaṃdeśa

Mahābhārata
MBh, 7, 70, 22.1 sainyānyaghaṭayad yāni droṇastu rathināṃ varaḥ /
Amaruśataka
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 216.2 ghaṭitā ghaṭikāmātrāt karaghāṭataror iti //
BKŚS, 5, 224.2 yantrāṇi ghaṭayāmāsa yāvanāny atha viśvilaḥ //
BKŚS, 5, 255.1 tac ca devakulaṃ tena ghaṭitaṃ kila tādṛśam /
BKŚS, 11, 97.1 yas tvayā ghaṭito 'narthaḥ svāmino jīvitaḥ sukham /
BKŚS, 20, 35.2 kavāṭasaṃpuṭas tatra śanair aghaṭayat svayam //
BKŚS, 21, 40.1 tad alaṃ viṭavācāṭaghaṭitaiḥ kāvyakarpaṭaiḥ /
BKŚS, 24, 5.2 ghaṭayitvā ghaṭaḥ kena loṣṭena śakalīkṛtaḥ //
Matsyapurāṇa
MPur, 92, 25.2 atirūpeṇa sampannā ghaṭayitvā vinā bhṛtim /
MPur, 148, 35.1 labdhvā janma na yaḥ kaścidghaṭayetpauruṣaṃ naraḥ /
Sūryaśataka
SūryaŚ, 1, 6.1 śīrṇaghrāṇāṅghripāṇīn vraṇibhir apaghanair ghargharāvyaktaghoṣān dīrghāghrātān aghaughaiḥ punarapi ghaṭayatyeka ullāghayan yaḥ /
Gītagovinda
GītGov, 5, 23.1 vigalitavasanam parihṛtarasanam ghaṭaya jaghanam apidhānam /
GītGov, 7, 42.1 ghaṭayati sughane kucayugagagane mṛgamadarucirūṣite /
GītGov, 10, 4.2 ghaṭaya bhujabandhanam janaya radakhaṇḍanam yena vā bhavati sukhajātam //
GītGov, 12, 36.1 racaya kucayoḥ patram citram kuruṣva kapolayoḥ ghaṭaya jaghane kāñcīm añca srajā kavarībharam /
Kathāsaritsāgara
KSS, 3, 4, 359.2 parituṣyeva sāmagrīṃ ghaṭayatyupayoginīm //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 21.0 punar apīśvarakartṛkatvam eva jagato ghaṭayitum anumānaṃ pratisamādhātum ākṣipati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 19.2, 4.0 tadevaṃ yugapat sarvānugrāhitvaṃ śakteḥ prasādhya tadeva ghaṭayann anugrahaśabdārtham āha //
Rasendracintāmaṇi
RCint, 2, 21.1 sūtapramāṇaṃ sikatākhyayantre dattvā baliṃ mṛdghaṭite 'lpabhāṇḍe /
RCint, 2, 26.1 sthālyāṃ dṛḍhaghaṭitāyām ardhaṃ paripūrya tūryalavaṇāṃśaiḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 6.2, 8.0 yaḥ punarapi bhūyo'pi ghaṭayati karoti //
Tantrasāra
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
TantraS, 21, 11.1 nijadṛḍhaprasiddhighaṭite vyavahāre loka asti niḥśaṅkaḥ /
Tantrāloka
TĀ, 2, 39.1 svaṃ kartavyaṃ kimapi kalayaṃlloka eṣa prayatnānno pārārthyaṃ prati ghaṭayate kāṃcana svapravṛttim /
Ānandakanda
ĀK, 1, 20, 50.2 svayoniṃ pādamūlena caikena ghaṭayed dṛḍham //
ĀK, 1, 20, 103.2 sūryendū ghaṭayejjihvāśoṣaṇī pāpanāśinī //
Śukasaptati
Śusa, 6, 8.6 ānīya jhaṭiti ghaṭayati vidhirabhimatamabhimukhobhūtaḥ //
Gorakṣaśataka
GorŚ, 1, 11.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyasen meḍhre pādam athaikam eva niyataṃ kṛtvā samaṃ vigraham /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 37.1 yonisthānakam aṅghrimūlaghaṭitaṃ kṛtvā dṛḍhaṃ vinyaset meṇḍhre pādam athaikam eva hṛdaye kṛtvā hanuṃ susthiram /
Kokilasaṃdeśa
KokSam, 1, 7.2 kūjāvyājāddhitamupadiśan kokilāvyājabandho kāntaiḥ sākaṃ nanu ghaṭayase kāminīrmānabhājaḥ //
KokSam, 2, 8.1 cillīvalyā dhanuṣi ghaṭite kṣipta evekṣukāṇḍo netropānte vahati śaratāṃ nyastamevāravindam /
KokSam, 2, 11.2 madhye saudhaṃ kanakaghaṭitaṃ bibhradūḍhacchadaughe yasmin ambhoruha iva kanatkarṇike khelati śrīḥ //
KokSam, 2, 40.1 gaṇḍālambairlulitamalakairdhūsarairvaktrabimbaṃ dṛṣṭvā śuddhasphaṭikaghaṭite bimbitaṃ bhittibhāge /