Occurrences

Mahābhārata
Amarakośa
Amaruśataka
Kumārasaṃbhava
Kāvyādarśa
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Rasamañjarī
Rasaratnākara
Ānandakanda
Caurapañcaśikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Mahābhārata
MBh, 3, 265, 27.1 kāmam aṅgāni me sīte dunotu makaradhvajaḥ /
MBh, 13, 11, 3.2 kautūhalād vismitacārunetrā papraccha mātā makaradhvajasya //
Amarakośa
AKośa, 1, 28.2 puṣpadhanvā ratipatir makaradhvaja ātmabhūḥ //
Amaruśataka
AmaruŚ, 1, 52.2 yastāḍyate dayitayā praṇayārādhāt so'ṅgīkṛto bhagavatā makaradhvajena //
Kumārasaṃbhava
KumSaṃ, 1, 41.2 parājitenāpi kṛtau harasya yau kaṇṭhapāśau makaradhvajena //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 118.2 yūnāṃ cotkaṇṭhayaty eva mānasaṃ makaradhvajaḥ //
Liṅgapurāṇa
LiPur, 1, 101, 35.1 tam āha bhagavāñchakraḥ saṃbhāvya makaradhvajam /
Matsyapurāṇa
MPur, 139, 23.1 vinoditā ye tu vṛṣadhvajasya pañceṣavaste makaradhvajena /
MPur, 154, 243.1 mumoca mohanaṃ nāma mārgaṇaṃ makaradhvajaḥ /
Śatakatraya
ŚTr, 2, 1.2 vācām agocaracaritravicitritāya tasmai namo bhagavate makaradhvajāya //
ŚTr, 2, 11.1 nūnam ājñākaras tasyāḥ subhruvo makaradhvajaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 28, 32.2 sammohanāya racitaṃ nijamāyayāsya bhrūmaṇḍalaṃ munikṛte makaradhvajasya //
Bhāratamañjarī
BhāMañj, 13, 1401.1 rāmāsvaruddhaprasaraḥ sarvathā makaradhvajaḥ /
Rasamañjarī
RMañj, 6, 281.1 ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ /
Rasaratnākara
RRĀ, Ras.kh., 6, 6.3 sevanāddṛḍhakāyaḥ syādraso'yaṃ makaradhvajaḥ //
Ānandakanda
ĀK, 1, 15, 575.1 kāntyā dvitīyaścandraḥ syādrūpeṇa makaradhvajaḥ /
Caurapañcaśikā
CauP, 1, 42.1 adyāpi tat kamalareṇusugandhagandhi tatpremavāri makaradhvajapātakāri /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 3.0 makaradhvaja ātmabhūḥ ity amaraḥ //