Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Love

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9687
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śambhusvayambhuharayo hariṇekṣaṇānāṃ yenākriyanta satataṃ gṛhakumbhadāsāḥ / (1.1) Par.?
vācām agocaracaritravicitritāya tasmai namo bhagavate makaradhvajāya // (1.2) Par.?
smitena bhāvena ca lajjayā bhiyā parāṅmukhair ardhakaṭākṣavīkṣaṇaiḥ / (2.1) Par.?
vacobhir īrṣyākalahena līlayā samastabhāvaiḥ khalu bandhanaṃ striyaḥ // (2.2) Par.?
bhrūcāturyāt kuṣcitākṣāḥ kaṭākṣāḥ snigdhā vāco lajjitāntāś ca hāsāḥ / (3.1) Par.?
līlāmandaṃ prasthitaṃ ca sthitaṃ ca strīṇām etad bhūṣaṇaṃ cāyudhaṃ ca // (3.2) Par.?
kvacit sabhrūbhaṅgaiḥ kvacid api ca lajjāparigataiḥ kvacid bhūritrastaiḥ kvacid api ca līlāvilalitaiḥ / (4.1) Par.?
kumārīṇām etair madanasubhagair netravalitaiḥ sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ // (4.2) Par.?
vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane varṇaḥ svarṇam apākariṣṇur alinījiṣṇuḥ kacānāṃ cayaḥ / (5.1) Par.?
vakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam // (5.2) Par.?
smitakiṃcinmugdhaṃ saralataralo dṛṣṭivibhavaḥ parispando vācām abhinavavilāsoktisarasaḥ / (6.1) Par.?
gatānām ārambhaḥ kisalayitalīlāparikaraḥ spṛśantyās tāruṇyaṃ kim iva na hi ramyaṃ mṛgadṛśaḥ // (6.2) Par.?
draṣṭavyeṣu kim uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ ghrātavyeṣv api kiṃ tadāsyapavanaḥ śravyeṣu kiṃ tadvacaḥ / (7.1) Par.?
kiṃ svādyeṣu tadoṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ // (7.2) Par.?
etāś caladvalayasaṃhatimekhalotthajhaṅkāranūpuraparājitarājahaṃsyaḥ / (8.1) Par.?
kurvanti kasya na mano vivaśaṃ taruṇyo vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ // (8.2) Par.?
kuṅkumapaṅkakalaṅkitadehā gaurapayodharakampitahārā / (9.1) Par.?
nūpurahaṃsaraṇatpadmā kaṃ na vaśīkurute bhuvi rāmā // (9.2) Par.?
nūnaṃ hi te kavivarā viparītavāco ye nityam āhur abalā iti kāminīs tāḥ / (10.1) Par.?
yābhir vilolitaratārakadṛṣṭipātaiḥ śakrādayo 'pi vijitās tv abalāḥ kathaṃ tāḥ // (10.2) Par.?
nūnam ājñākaras tasyāḥ subhruvo makaradhvajaḥ / (11.1) Par.?
yatas tannetrasañcārasūciteṣu pravartate // (11.2) Par.?
keśāḥ saṃyaminaḥ śruter api paraṃ pāraṃ gate locane antarvaktram api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ / (12.1) Par.?
muktānāṃ satatādhivāsarucirau vakṣojakumbhāv imāvitthaṃ tanvi vapuḥ praśāntam api te rāgaṃ karoty eva naḥ // (12.2) Par.?
mugdhe dhānuṣkatā keyam apūrvā tvayi dṛśyate / (13.1) Par.?
yayā vidhyasi cetāṃsi guṇair eva na sāyakaiḥ // (13.2) Par.?
sati pradīpe saty agnau satsu tārāravīnduṣu / (14.1) Par.?
vinā me mṛgaśāvākṣyā tamobhūtam idaṃ jagat // (14.2) Par.?
udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate rāgādhiṣṭhitam oṣṭhapallavam idaṃ kurvantu nāma vyathām / (15.1) Par.?
saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ madhyasthāpi karoti tāpam adhikaṃ romāvaliḥ kena sā // (15.2) Par.?
mukhena candrakāntena mahānīlaiḥ śiroruhaiḥ / (16.1) Par.?
karābhyāṃ padmarāgābhyāṃ reje ratnamayīva sā // (16.2) Par.?
guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā / (17.1) Par.?
śanaiścarābhyāṃ pādābhyāṃ reje grahamayīva sā // (17.2) Par.?
tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri vaktraṃ ca cāru tava citte kim ākulatvam / (18.1) Par.?
puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā puṇyair vinā na hi bhavanti samīhitārthāḥ // (18.2) Par.?
ime tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpaprārambhāḥ smaravijayadānapratibhuvaḥ / (19.1) Par.?
ciraṃ cetaś corā abhinavavikāraikaguravo vilāsavyāpārāḥ kim api vijayante mṛgadṛśām // (19.2) Par.?
praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ / (20.1) Par.?
prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī rahasi kim api svairālāpā haranti mṛgīdṛśām // (20.2) Par.?
viśramya viśramya vanadrumāṇāṃ chāyāsu tanvī vicacāra kācit / (21.1) Par.?
stanottarīyeṇa karoddhṛtena nivārayantī śaśino mayūkhān // (21.2) Par.?
adarśane darśanamātrakāmā dṛṣṭvā pariṣvaṅgasukhaikalolā / (22.1) Par.?
āliṅgitāyāṃ punar āyatākṣyāmāśāsmahe vigrahayor abhedam // (22.2) Par.?
mālatī śirasi jṛmbhaṇaṃ mukhe candanaṃ vapuṣi kuṅkumāvilam / (23.1) Par.?
vakṣasi priyatamā madālasā svarga eṣa pariśiṣṭa āgamaḥ // (23.2) Par.?
prāṅ mām eti manāg anāgatarasaṃ jātābhilāṣāṃ tataḥ savrīḍaṃ tad anu ślathodyamam atha pradhvastadhairyaṃ punaḥ / (24.1) Par.?
premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam // (24.2) Par.?
urasi nipatitānāṃ srastadhammillakānāṃ mukulitanayanānāṃ kiṃcidunmīlitānām / (25.1) Par.?
upari suratakhedasvinnagaṇḍasthalānāmadharamadhu vadhūnāṃ bhāgyavantaḥ pibanti // (25.2) Par.?
āmīlitanayanānāṃ yaḥ surataraso 'nu saṃvidaṃ bhāti / (26.1) Par.?
mithunair mitho 'vadhāritamavitatham idam eva kāmanirbarhaṇam // (26.2) Par.?
idam anucitam akramaś ca puṃsāṃ yad iha jarāsvapi manmathā vikārāḥ / (27.1) Par.?
tad api ca na kṛtaṃ nitambinīnāṃ stanapatanāvadhi jīvitaṃ rataṃ vā // (27.2) Par.?
rājastṛṣṇāmburāśer na hi jagati gataḥ kaścid evāvasānaṃ ko vārtho 'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge / (28.1) Par.?
gacchāmaḥ sadma yāvad vikasitanayanendīvarālokinīnāmākramyākramya rūpaṃ jhaṭiti na jarayā lupyate preyasīnām // (28.2) Par.?
rāgasyāgāram ekaṃ narakaśatamahāduḥkhasamprāptiheturmohasyotpattibījaṃ jaladharapaṭalaṃ jñānatārādhipasya / (29.1) Par.?
kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ loke 'smin na hy arthavrajakulabhavanayauvanād anyad asti // (29.2) Par.?
śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi pradyumnapriyabāndhave caturavāṅmuktāphalodanvati / (30.1) Par.?
tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau dhanyaḥ ko 'pi na vikriyāṃ kalayati prāpte nave yauvane // (30.2) Par.?
saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ / (31.1) Par.?
yady etāḥ prodyadindudyutinicayabhṛto na syur ambhojanetrāḥ preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājas taruṇyaḥ // (31.2) Par.?
siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi / (32.1) Par.?
kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ // (32.2) Par.?
saṃsāra tava paryantapadavī na davīyasī / (33.1) Par.?
antarā dustarā na syur yadi te madirekṣaṇām // (33.2) Par.?
diśa vanahariṇībhyo vaṃśakāṇḍacchavīnāṃ kavalam upalakoṭicchinnamūlaṃ kuśānām / (34.1) Par.?
śakayuvatikapolāpāṇḍutāmbūlavallīdalam aruṇanakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ // (34.2) Par.?
asārāḥ sarve te virativirasāḥ pāpaviṣayā jugupsyantāṃ yad vā nanu sakaladoṣāspadam iti / (35.1) Par.?
tathāpy etadbhūmau nahi parahitāt puṇyam adhikaṃ na cāsmin saṃsāre kuvalayadṛśo ramyam aparam // (35.2) Par.?
etatkāmaphalo loke yad dvayor ekacittatā / (36.1) Par.?
anyacittakṛte kāme śavayor iva saṅgamaḥ // (36.2) Par.?
mātsaryam utsārya vicārya kāryamāryāḥ samaryādam idaṃ vadantu / (37.1) Par.?
sevyā nitambāḥ kimu bhūdharāṇāmata smarasmeravilāsinīnām // (37.2) Par.?
saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathaṃcit / (38.1) Par.?
no cen mugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām // (38.2) Par.?
āvāsaḥ kriyatāṃ gaṅge pāpahāriṇi vāriṇi / (39.1) Par.?
stanadvaye taruṇyā vā manohāriṇi hāriṇi // (39.2) Par.?
kim iha bahubhir uktair yuktiśūnyaiḥ pralāpairdvayam iha puruṣāṇāṃ sarvadā sevanīyam / (40.1) Par.?
abhinavamadalīlālālasaṃ sundarīṇāṃ stanabharaparikhinnaṃ yauvanaṃ vā vanaṃ vā // (40.2) Par.?
satyaṃ janā vacmi na pakṣapātāllokeṣu saptasvapi tathyam etat / (41.1) Par.?
nānyan manohāri nitambinībhyo duḥkhaikahetur na ca kaścid anyaḥ // (41.2) Par.?
kāntety utpalalocaneti vipulaśroṇībharety unnamatpīnottuṅgapayodhareti samukhāmbhojeti subhrūr iti / (42.1) Par.?
dṛṣṭvā mādyati modate 'bhiramate prastauti vidvān api pratyakṣāśucibhastrikāṃ striyam aho mohasya duśceṣṭitam // (42.2) Par.?
smṛtā bhavati tāpāya dṛṣṭā conmādakāriṇī / (43.1) Par.?
spṛṣṭā bhavati mohāya sā nāma dayitā katham // (43.2) Par.?
tāvad evāmṛtamayī yāvallocanagocarā / (44.1) Par.?
cakṣuṣpathād atītā tu viṣād apy atiricyate // (44.2) Par.?
nāmṛtaṃ na viṣaṃ kiṃcid etāṃ muktvā nitambinīm / (45.1) Par.?
saivāmṛtalatā raktā viraktā viṣavallarī // (45.2) Par.?
āvartaḥ saṃśayānām avinayabhuvanaṃ paṭṭanaṃ sāhasānāṃ doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetram apratyayānām / (46.1) Par.?
svargadvārasya vighno narakapuramukhaṃ sarvamāyākaraṇḍaṃ strīyantraṃ kena sṛṣṭaṃ viṣam amṛtamayaṃ prāṇilokasya pāśaḥ // (46.2) Par.?
no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ locanatāṃ gataṃ na kanakair apy aṅgayaṣṭiḥ kṛtā / (47.1) Par.?
kintv evaṃ kavibhiḥ pratāritamanās tattvaṃ vijānann api tvaṅmāṃsāsthimayaṃ vapur mṛgadṛśāṃ mando janaḥ sevate // (47.2) Par.?
līlāvatīnāṃ sahajā vilāsāsta eva mūḍhasya hṛdi sphuranti / (48.1) Par.?
rāgo nalinyā hi nisargasiddhastatra bhramatyeva vṛthā ṣaḍaṅghriḥ // (48.2) Par.?
saṃmohayanti madayanti viḍambayanti nirbhartsayanti ramayanti viṣādayanti / (49.1) Par.?
etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ kiṃ nāma vāmanayanā na samācaranti // (49.2) Par.?
yad etat pūrṇendudyutiharam udārākṛti paraṃ mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu / (50.1) Par.?
idaṃ tat kiṃ pākadrumaphalam idānīm atirasavyatīte 'smin kāle viṣam iva bhaviṣyaty asukhadam // (50.2) Par.?
unmīlattrivalītaraṅganilayā prottuṅgapīnastanadvandvenodgatacakravākayugalā vaktrāmbujodbhāsinī / (51.1) Par.?
kāntākāradharā nadīyam abhitaḥ krūrātra nāpekṣate saṃsārārṇavamajjanaṃ yadi tadā dūreṇa saṃtyajyatām // (51.2) Par.?
jalpanti sārdham anyena paśyanty anyaṃ savibhramāḥ / (52.1) Par.?
hṛdgataṃ cintayanty anyaṃ priyaḥ ko nāma yoṣitām // (52.2) Par.?
madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalam eva kevalam / (53.1) Par.?
ata eva nipīyate 'dharo hṛdayaṃ muṣṭibhir eva tāḍyate // (53.2) Par.?
apasara sakhe dūrād asmāt kaṭākṣaviṣānalāt prakṛtiviṣamād yoṣitsarpād vilāsaphaṇābhṛtaḥ / (54.1) Par.?
itaraphaṇinā daṣṭaḥ śakyaś cikitsitum auṣadhaiścaturvanitābhogigrastaṃ hi mantriṇaḥ // (54.2) Par.?
vistāritaṃ makaraketanadhīvareṇa strīsaṃjñitaṃ baḍiśam atra bhavāmburāśau / (55.1) Par.?
yenācirāt tadadharāmiṣalolamartyamatsyān vikṛṣya vipacaty anurāgavahnau // (55.2) Par.?
kāminīkāyakāntāre kucaparvatadurgame / (56.1) Par.?
mā saṃcara manaḥ pāntha tatrāste smarataskaraḥ // (56.2) Par.?
vyādīrgheṇa calena vaktragatinā tejasvinā bhoginā nīlābjadyutināhinā param ahaṃ dṛṣṭo na taccakṣuṣā / (57.1) Par.?
dṛṣṭe santi cikitsakā diśi diśi prāyeṇa dharmārthino mugdhākṣakṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham // (57.2) Par.?
iha hi madhuragītaṃ nṛtyam etadraso 'yaṃ sphurati parimalo 'sau sparśa eṣa stanānām / (58.1) Par.?
iti hataparamārthair indriyair bhrāmyamāṇaḥ svahitakaraṇadhūrtaiḥ pañcabhir vañcito 'smi // (58.2) Par.?
na gamyo mantrāṇāṃ na ca bhavati bhaiṣajyaviṣayo na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ / (59.1) Par.?
bhramāveśād aṅge kam api vidadhad bhaṅgam asakṛt smarāpasmāro 'yaṃ bhramayati dṛśaṃ ghūrṇayati ca // (59.2) Par.?
jātyandhāya ca durmukhāya ca jarājīrṇākhilāṅgāya ca grāmīṇāya ca duṣkulāya ca galatkuṣṭhābhibhūtāya ca / (60.1) Par.?
yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ // (60.2) Par.?
veśyāsau madanajvālā rūpendhanavivardhitā / (61.1) Par.?
kāmibhir yatra hūyante yauvanāni dhanāni ca // (61.2) Par.?
kaś cumbati kulapuruṣo veśyādharapallavaṃ manojñam api / (62.1) Par.?
cārabhaṭacoraceṭakanaṭaviṭaniṣṭhīvanaśarāvam // (62.2) Par.?
dhanyās ta eva dhavalāyatalocanānāṃ tāruṇyadarpaghanapīnapayodharāṇām / (63.1) Par.?
kṣāmodaroparilasattrivalīlatānāṃ dṛṣṭvākṛtiṃ vikṛtim eti mano na yeṣām // (63.2) Par.?
bāle līlāmukulitam amī mantharā dṛṣṭipātāḥ kiṃ kṣipyante virama virama vyartha eṣa śramas te / (64.1) Par.?
sampraty anye vayam uparataṃ bālyam āsthā vanānte kṣīṇo mohas tṛṇam iva jagajjālam ālokayāmaḥ // (64.2) Par.?
iyaṃ bālā māṃ praty anavaratam indīvaradalaprabhā cīraṃ cakṣuḥ kṣipati kim abhipretam anayā / (65.1) Par.?
gato moho 'smākaṃ smaraśabarabāṇavyatikarajvarajvālā śāntā tad api na varākī viramati // (65.2) Par.?
kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ re re kokila komalaṃ kalaravaṃ kiṃ vā vṛthā jalpasi / (66.1) Par.?
mugdhe snigdhavidagdhacārumadhurair lolaiḥ kaṭākṣair alaṃ cetaś cumbitacandracūḍacaraṇadhyānāmṛtaṃ vartate // (66.2) Par.?
virahe 'pi saṅgamaḥ khalu parasparaṃ saṃgataṃ mano yeṣām / (67.1) Par.?
hṛdayam api vighaṭṭitaṃ cet saṅgī virahaṃ viśeṣayati // (67.2) Par.?
kiṃ gatena yadi sā na jīvati prāṇiti priyatamā tathāpi kim / (68.1) Par.?
ity udīkṣya navameghamālikāṃ na prayāti pathikaḥ svamandiram // (68.2) Par.?
viramata budhā yoṣitsaṅgāt sukhāt kṣaṇabhaṅgurāt kuruta karuṇāmaitrīprajñāvadhūjanasaṅgamam / (69.1) Par.?
na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ śaraṇam athavā śroṇībimbaṃ raṇanmaṇimekhalam // (69.2) Par.?
yadā yogābhyāsavyasanakṛśayor ātmamanasoravicchinnā maitrī sphurati kṛtinas tasya kimu taiḥ / (70.1) Par.?
priyāṇām ālāpair adharamadhubhir vaktravidhubhiḥ saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ // (70.2) Par.?
yadāsīd ajñānaṃ smaratimirasañcārajanitaṃ tadā dṛṣṭanārīmayam idam aśeṣaṃ jagad iti / (71.1) Par.?
idānīm asmākaṃ paṭutaravivekāñjanajuṣāṃ samībhūtā dṛṣṭis tribhuvanam api brahma manute // (71.2) Par.?
tāvad eva kṛtinām api sphuratyeṣa nirmalavivekadīpakaḥ / (72.1) Par.?
yāvad eva na kuraṅgacakṣuṣāṃ tāḍyate caṭulalocanāñcalaiḥ // (72.2) Par.?
vacasi bhavati saṅgatyāgam uddiśya vārtā śrutimukharamukhānāṃ kevalaṃ paṇḍitānām / (73.1) Par.?
jaghanam aruṇaratnagranthikāñcīkalāpaṃ kuvalayanayanānāṃ ko vihātuṃ samarthaḥ // (73.2) Par.?
svaparapratārako 'sau nindati yo 'līkapaṇḍito yuvatīḥ / (74.1) Par.?
yasmāt tapaso 'pi phalaṃ svargaḥ svarge 'pi cāpsarasaḥ // (74.2) Par.?
mattebhakumbhadalane bhuvi santi dhīrāḥ kecit pracaṇḍamṛgarājavadhe 'pi dakṣāḥ / (75.1) Par.?
kintu bravīmi balināṃ purataḥ prasahya kandarpadarpadalane viralā manuṣyāḥ // (75.2) Par.?
sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva / (76.1) Par.?
bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti // (76.2) Par.?
unmattapremasaṃrambhādārabhante yadaṅganāḥ / (77.1) Par.?
tatra pratyūham ādhātuṃ brahmāpi khalu kātaraḥ // (77.2) Par.?
tāvan mahattvaṃ pāṇḍityaṃ kulīnatvaṃ vivekitā / (78.1) Par.?
yāvajjvalati nāṅgeṣu hataḥ pañceṣupāvakaḥ // (78.2) Par.?
śāstrajño 'pi praguṇitanayo 'tyantabādhāpi bāḍhaṃ saṃsāre 'smin bhavati viralo bhājanaṃ sadgatīnām / (79.1) Par.?
yenaitasmin nirayanagaradvāram udghāṭayantī vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva // (79.2) Par.?
kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo vraṇī pūyaklinnaḥ kṛmikulaśatair āvṛtatanuḥ / (80.1) Par.?
kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ śunīm anveti śvā hatam api ca hanty eva madanaḥ // (80.2) Par.?
strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ / (81.1) Par.?
te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ kecit pañcaśikhīkṛtāś ca jaṭilāḥ kāpālikāś cāpare // (81.2) Par.?
viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste 'pi strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ / (82.1) Par.?
śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām indriyanigraho yadi bhaved vindhyaḥ plavet sāgare // (82.2) Par.?
parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo madhuravidhurotkaṇṭhābhājaḥ priyā pikapakṣiṇām / (83.1) Par.?
viralavirasasvedodgārā vadhūvadanendavaḥ prasarati madhau dhātryāṃ jāto na kasya guṇodayaḥ // (83.2) Par.?
madhur ayaṃ madhurair api kokilākalaravair malayasya ca vāyubhiḥ / (84.1) Par.?
virahiṇaḥ prahiṇasti śarīriṇo vipadi hanta sudhāpi viṣāyate // (84.2) Par.?
āvāsaḥ kilakiñcitasya dayitāpārśve vilāsālasāḥ karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ / (85.1) Par.?
goṣṭhī satkavibhiḥ samaṃ katipayair mugdhāḥ sudhāṃśoḥ karāḥ keṣāṃcit sukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ // (85.2) Par.?
pāntha strīvirahānalāhutikalām ātanvatī mañjarīmākandeṣu pikāṅganābhir adhunā sotkaṇṭham ālokyate / (86.1) Par.?
apy ete navapāṭalāparimalaprāgbhārapāṭaccarā vāntiklāntivitānatānavakṛtaḥ śrīkhaṇḍaśailānilāḥ // (86.2) Par.?
prathitaḥ praṇayavatīnāṃ tāvat padam ātanotu hṛdi mānaḥ / (87.1) Par.?
bhavati na yāvaccandanatarusurabhir malayapavamānaḥ // (87.2) Par.?
sahakārakusumakesaranikara bharāmodamūrchitadigante / (88.1) Par.?
madhuramadhuravidhuramadhupe madhau bhavet kasya notkaṇṭhā // (88.2) Par.?
acchācchacandanarasārdratarā mṛgākṣyo dhārāgṛhāṇi kusumāni ca kaumudī ca / (89.1) Par.?
mando marut sumanasaḥ śuci harmyapṛṣṭhaṃ grīṣme madaṃ ca madanaṃ ca vivardhayanti // (89.2) Par.?
srajo hṛdyāmodā vyajanapavanaś candrakiraṇāḥ parāgaḥ kāsāro malayajarajaḥ śīdhu viśadam / (90.1) Par.?
śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkajadṛśo nidāghartāvetad vilasati labhante sukṛtinaḥ // (90.2) Par.?
sudhāśubhraṃ dhāma sphuradamalaraśmiḥ śaśadharaḥ priyāvaktrāmbhojaṃ malayajarajaś cātisurabhiḥ / (91.1) Par.?
srajo hṛdyāmodās tad idam akhilaṃ rāgiṇi jane karoty antaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe // (91.2) Par.?
taruṇīveṣoddīpitakāmā vikasajjātīpuṣpasugandhiḥ / (92.1) Par.?
unnatapīnapayodharabhārā prāvṛṭ tanute kasya na harṣam // (92.2) Par.?
viyadupacitameghaṃ bhūmayaḥ kandalinyo navakuṭajakadambāmodino gandhavāhāḥ / (93.1) Par.?
śikhikulakalakekārāvaramyā vanāntāḥ sukhinam asukhinaṃ vā sarvam utkaṇṭhayanti // (93.2) Par.?
upari ghanaṃ ghanapaṭalaṃ tiryag girayo 'pi nartitamayūrāḥ / (94.1) Par.?
kṣitir api kandaladhavalā dṛṣṭiṃ pathikaḥ kva pātayati // (94.2) Par.?
ito vidyudvallīvilasitam itaḥ ketakitaroḥ sphuran gandhaḥ prodyajjaladaninadasphūrjitam itaḥ / (95.1) Par.?
itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ kathaṃ yāsyanty ete virahadivasāḥ sambhṛtarasāḥ // (95.2) Par.?
asūcisaṃcāre tamasi nabhasi prauḍhajaladadhvaniprājñaṃmanye patati pṛṣatānāṃ ca nicaye / (96.1) Par.?
idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ mudaṃ ca mlāniṃ ca prathayati pathi svairasudṛśām // (96.2) Par.?
āsāreṇa na harmyataḥ priyatamair yātuṃ bahiḥ śakyate śītotkampanimittam āyatadṛśā gāḍhaṃ samāliṅgyate / (97.1) Par.?
jātāḥ śīkaraśītalāś ca marutor atyantakhedacchido dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame // (97.2) Par.?
ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprodbhūtāsahyatṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte / (98.1) Par.?
sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ // (98.2) Par.?
hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ kāśmīradravasāndradigdhavapuṣaś chinnā vicitrai rataiḥ / (99.1) Par.?
vṛttorustanakāminījanakṛtāśleṣā gṛhābhyantare tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate // (99.2) Par.?
praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe kāle prāleyavātapracalavilasitodāramandāradhāmni / (100.1) Par.?
yeṣāṃ no kaṇṭhalagnā kṣaṇam api tuhinakṣodadakṣā mṛgākṣī teṣām āyāmayāmā yamasadanasamā yāminī yāti yūnām // (100.2) Par.?
cumbanto gaṇḍabhittīr alakavati mukhe sītkṛtānyādadhānā vakṣaḥsūtkañcukeṣu stanabharapulakodbhedam āpādayantaḥ / (101.1) Par.?
ūrūnākampayantaḥ pṛthujaghanataṭāt sraṃsayanto 'ṃśukāni vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ // (101.2) Par.?
keśānākulayan dṛśo mukulayan vāso balād ākṣipannātanvan pulakodgamaṃ prakaṭayann āvegakampaṃ śanaiḥ / (102.1) Par.?
vāraṃ vāram udārasītkṛtakṛto dantacchadān pīḍayan prāyaḥ śaiśira eṣa samprati marut kāntāsu kāntāyate // (102.2) Par.?
yady asya nāsti ruciraṃ tasmiṃs tasya spṛhā manojñe 'pi / (103.1) Par.?
ramaṇīye 'pi sudhāṃśau na manaḥkāmaḥ sarojinyāḥ // (103.2) Par.?
vairāgye saṃcaraty eko nītau bhramati cāparaḥ / (104.1) Par.?
śṛṅgāre ramate kaścid bhuvi bhedāḥ parasparam // (104.2) Par.?
Duration=0.45070290565491 secs.