Occurrences

Baudhāyanagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Matsyapurāṇa

Baudhāyanagṛhyasūtra
BaudhGS, 4, 11, 2.4 yajñaṃ pāhi vibhāvaso svāhā /
Kāṭhakasaṃhitā
KS, 19, 5, 21.0 vāso agne viśvarūpaṃ saṃvyayasva vibhāvasa iti chandāṃsi vā agner vāsaḥ //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 4, 3.2 vāso agne viśvarūpaṃ saṃvyayasva vibhāvaso //
MS, 2, 7, 14, 6.1 agne tava śravo vayo mahi bhrājanty arcayo vibhāvaso /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 11, 40.2 vāso agne viśvarūpaṃ saṃvyayasva vibhāvaso //
VSM, 12, 106.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
Śatapathabrāhmaṇa
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
Ṛgveda
ṚV, 1, 44, 10.1 agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ /
ṚV, 5, 25, 7.1 yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso /
ṚV, 8, 93, 25.1 tubhyaṃ somāḥ sutā ime stīrṇam barhir vibhāvaso /
ṚV, 10, 140, 1.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
Ṛgvedakhilāni
ṚVKh, 2, 8, 2.2 davidhvato vibhāvaso jāgāram uta te dhiyam //
Mahābhārata
MBh, 1, 163, 1.3 tāṃ tvāṃ saṃvaraṇasyārthe varayāmi vibhāvaso //
MBh, 1, 215, 11.114 tatra sarvāṇi sattvāni nivasanti vibhāvaso /
MBh, 1, 215, 11.137 naranārāyaṇau yau tau pūrvadevau vibhāvaso /
MBh, 3, 260, 4.2 na sa devāsuraiḥ śakyo yuddhe jetuṃ vibhāvaso /
MBh, 3, 284, 25.1 vrataṃ vai mama loko 'yaṃ vetti kṛtsno vibhāvaso /
MBh, 3, 284, 33.1 ayaṃ purāṇaḥ śloko hi svayaṃ gīto vibhāvaso /
MBh, 3, 290, 23.1 mayā mantrabalaṃ jñātum āhūtas tvaṃ vibhāvaso /
MBh, 13, 84, 60.1 na cetaso 'sti saṃsparśo mama deva vibhāvaso /
Matsyapurāṇa
MPur, 61, 15.3 dharmārthaśāstrahitaṃ śatruṃ prati vibhāvaso //