Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Nāṭyaśāstravivṛti

Lalitavistara
LalVis, 3, 40.2 akarkaśā cāparuṣā ca saumyā smitīmukhā sā bhrukuṭīprahīṇā //
Mahābhārata
MBh, 1, 204, 15.1 sarvair etair madair mattāvanyonyaṃ bhrukuṭīkṛtau /
MBh, 2, 64, 15.1 bhrukuṭīpuṭaduṣprekṣyam abhavat tasya tanmukham /
MBh, 3, 147, 19.1 utkṣiptabhrūr vivṛttākṣaḥ saṃhatabhrukuṭīmukhaḥ /
MBh, 3, 254, 9.2 saṃdaṣṭoṣṭhaṃ bhrukuṭīsaṃhatabhruvaṃ vṛkodaro nāma patir mamaiṣaḥ //
MBh, 6, 44, 41.2 bhrukuṭīkuṭilair vaktraiḥ prekṣante ca parasparam //
MBh, 7, 47, 40.1 srutarudhirakṛtaikarāgavaktro bhrukuṭipuṭākuṭilo 'tisiṃhanādaḥ /
MBh, 8, 14, 57.2 bhrukuṭīkuṭilair vaktraiḥ prekṣamāṇān samantataḥ //
MBh, 9, 64, 10.1 bhrukuṭīkṛtavaktrāntaṃ krodhād udvṛttacakṣuṣam /
MBh, 10, 7, 39.2 ye ca vītabhayā nityaṃ harasya bhrukuṭībhaṭāḥ //
MBh, 12, 85, 5.1 yo hi nābhāṣate kiṃcit satataṃ bhrukuṭīmukhaḥ /
MBh, 12, 102, 13.1 gambhīrākṣā niḥsṛtākṣāḥ piṅgalā bhrukuṭīmukhāḥ /
MBh, 12, 170, 14.2 tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ //
Rāmāyaṇa
Rām, Ay, 20, 3.1 tasya duṣprativīkṣyaṃ tad bhrukuṭīsahitaṃ tadā /
Daśakumāracarita
DKCar, 2, 1, 20.1 paśyatu patimadyaiva śūlāvataṃsitamiyamanāryaśīlā kulapāṃsanī iti nirbhartsayan bhīṣaṇabhrukuṭidūṣitalalāṭaḥ kāla iva kālalohadaṇḍakarkaśena bāhudaṇḍenāvalambya hastāmbuje rekhāmbujarathāṅgalāñchane rājaputraṃ sarabhasamācakarṣa //
Kūrmapurāṇa
KūPur, 1, 7, 25.1 bhrukuṭīkuṭilāt tasya lalāṭāt parameśvaraḥ /
KūPur, 1, 11, 202.1 saudāminī janānandā bhrukuṭīkuṭilānanā /
Liṅgapurāṇa
LiPur, 2, 22, 60.1 vivṛttāsyo 'ñjaliṃ kṛtvā bhrukuṭīkuṭilekṣaṇaḥ /
Matsyapurāṇa
MPur, 43, 31.2 ūrmibhrukuṭisaṃtrāsāccakitābhyeti narmadā //
MPur, 150, 91.1 saṃdaṣṭauṣṭhapuṭāṭopabhrukuṭīvikaṭānanaḥ /
MPur, 152, 25.2 saṃdaṣṭauṣṭhapuṭaḥ kopādbhrukuṭīkuṭilānanaḥ //
MPur, 154, 454.1 prabhoḥ punaḥ prathamaniyogamūrjayan suto 'bravīd bhrukuṭimukho'pi vīrakaḥ /
MPur, 155, 3.2 uvāca koparaktākṣī bhrukuṭīkuṭilānanā //
Meghadūta
Megh, Pūrvameghaḥ, 54.2 gaurīvaktrabhrukuṭiracanāṃ yā vihasyeva phenaiḥ śambhoḥ keśagrahaṇam akarod indulagnormihastā //
Nāṭyaśāstra
NāṭŚ, 6, 64.4 punaśca raktanayanabhrukuṭikaraṇadantauṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
Śatakatraya
ŚTr, 3, 68.1 cetaś cintaya mā ramāṃ sakṛd imām asthāyinīm āsthayā bhūpālabhrukuṭīkuṭīviharaṇavyāpārapaṇyāṅganām /
Bhāgavatapurāṇa
BhāgPur, 2, 7, 14.1 traipiṣṭaporubhayahā sa nṛsiṃharūpaṃ kṛtvā bhramadbhrukuṭidaṃṣṭrakarālavaktram /
Bhāratamañjarī
BhāMañj, 1, 1078.2 nṛpāḥ samāyayurhantuṃ bhrukuṭīkuṭilānanāḥ //
BhāMañj, 7, 178.2 sa teṣāṃ bhrukuṭīdhūmalakṣyakopāgnisaṃpadām //
BhāMañj, 7, 629.1 sa tadā jaladacchāyo bhrukuṭīvidyudutkaṭaḥ /
BhāMañj, 8, 66.1 śrutvaitatkupitaḥ karṇo jagāda bhrukuṭīmukhaḥ /
BhāMañj, 8, 175.1 athāmarṣājyasiktena bhrukuṭīdhūmaketunā /
Kathāsaritsāgara
KSS, 5, 1, 87.1 āskandī dakṣiṇārdhasya sa tatra bhrukuṭīmukhaḥ /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 81.0 sādṛśyaṃ ca bhrukuṭyādibhiḥ //