Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 46, 34.1 niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ /
MBh, 1, 51, 13.2 ghūrṇann ākāśe naṣṭasaṃjño 'bhyupaiti tīvrān niḥśvāsān niḥśvasan pannagendraḥ //
MBh, 1, 110, 22.2 evam uktvā suduḥkhārto niḥśvāsaparamo nṛpaḥ /
MBh, 1, 155, 3.2 niḥśvāsaparamaścāsīd droṇaṃ praticikīrṣayā //
MBh, 1, 212, 1.152 niḥśvāsabahulā tasthau kṣitiṃ vilikhatī tadā /
MBh, 1, 212, 1.168 niḥśvāsaparamā bhadrā mānasena manasvinī /
MBh, 3, 51, 2.2 babhūva damayantī tu niḥśvāsaparamā tadā //
MBh, 3, 175, 15.2 niḥśvāsakṣveḍanādena bhartsayantam iva sthitam //
MBh, 3, 192, 12.2 niḥśvāsaḥ pavanaś cāpi tejo 'gniś ca tavācyuta /
MBh, 3, 193, 21.2 saṃvatsarasya paryante niḥśvāsaḥ sampravartate /
MBh, 3, 193, 22.1 tasya niḥśvāsavātena raja uddhūyate mahat /
MBh, 3, 225, 8.1 provāca dainyābhihatāntarātmā niḥśvāsabāṣpopahataḥ sa pārthān /
MBh, 3, 245, 5.2 niḥśvāsaparamo dīno bibhrat kopaviṣaṃ mahat //
MBh, 3, 275, 15.2 kṣaṇena sa punar bhraṣṭo niḥśvāsād iva darpaṇe //
MBh, 7, 159, 37.2 nidrāndhā vasudhāṃ cakrur ghrāṇaniḥśvāsaśītalām //
MBh, 9, 21, 40.1 rathanemisamudbhūtaṃ niḥśvāsaiścāpi dantinām /
MBh, 11, 15, 5.2 novāca kiṃcid gāndhārī niḥśvāsaparamā bhṛśam //
MBh, 12, 59, 7.2 niḥśvāsocchvāsatulyaśca tulyaprāṇaśarīravān //
MBh, 12, 175, 18.1 pavanaścaiva niḥśvāsastejo 'gnir nimnagāḥ sirāḥ /
MBh, 12, 273, 2.3 romaharṣaśca tīvro 'bhūnniḥśvāsaśca mahānnṛpa //
MBh, 12, 315, 55.1 viṣṇor niḥśvāsavāto 'yaṃ yadā vegasamīritaḥ /
MBh, 16, 8, 62.2 duḥkhaśokasamāviṣṭo niḥśvāsaparamo 'bhavat //