Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 102, 4.1 vayaṃ jayema tvayā yujā vṛtam asmākam aṃśam ud avā bhare bhare /
ṚV, 1, 112, 1.2 yābhir bhare kāram aṃśāya jinvathas tābhir ū ṣu ūtibhir aśvinā gatam //
ṚV, 2, 1, 4.2 tvam aryamā satpatir yasya sambhujaṃ tvam aṃśo vidathe deva bhājayuḥ //
ṚV, 2, 19, 5.2 ā yad rayiṃ guhadavadyam asmai bharad aṃśaṃ naitaśo daśasyan //
ṚV, 2, 27, 1.2 śṛṇotu mitro aryamā bhago nas tuvijāto varuṇo dakṣo aṃśaḥ //
ṚV, 3, 45, 4.1 ā nas tujaṃ rayim bharāṃśaṃ na pratijānate /
ṚV, 5, 42, 5.1 devo bhagaḥ savitā rāyo aṃśa indro vṛtrasya saṃjito dhanānām /
ṚV, 5, 86, 5.2 arhantā cit puro dadhe 'ṃśeva devāv arvate //
ṚV, 7, 32, 12.1 ud in nv asya ricyate 'ṃśo dhanaṃ na jigyuṣaḥ /
ṚV, 10, 31, 3.1 adhāyi dhītir asasṛgram aṃśās tīrthe na dasmam upa yanty ūmāḥ /
ṚV, 10, 106, 9.2 karṇeva śāsur anu hi smarātho 'ṃśeva no bhajataṃ citram apnaḥ //