Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Śatapathabrāhmaṇa
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bodhicaryāvatāra
Kathāsaritsāgara

Atharvaveda (Paippalāda)
AVP, 4, 13, 6.1 arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati /
Atharvaveda (Śaunaka)
AVŚ, 2, 25, 3.1 arāyam asṛkpāvānaṃ yaś ca sphātiṃ jihīrṣati /
AVŚ, 5, 29, 15.2 jahātu kravyād rūpaṃ yo asya māṃsaṃ jihīrṣati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 23, 1.1 athārghyaṃ jihīrṣann arghyaṃ vedayate jihīrṣāmeti //
BhārGS, 2, 23, 1.1 athārghyaṃ jihīrṣann arghyaṃ vedayate jihīrṣāmeti //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 1, 2.2 tad yad āprībhiścaranti sarveṇeva vā eṣa manasā sarveṇevātmanā yajñaṃ saṃbharati saṃ ca jihīrṣati yo dīkṣate tasya riricāna ivātmā bhavati tametābhir āprībhir āpyāyayanti tad yad āpyāyayanti tasmād āpriyo nāma tasmād āprībhiścaranti //
Buddhacarita
BCar, 2, 44.1 na cājihīrṣīd balim apravṛttaṃ na cācikīrṣīt paravastvabhidhyām /
Mahābhārata
MBh, 1, 5, 20.2 tathā satyaṃ samākhyāhi jihīrṣāmyāśramād imām //
MBh, 1, 96, 12.1 tā imāḥ pṛthivīpālā jihīrṣāmi balād itaḥ /
MBh, 1, 196, 21.2 tathā hi sarvam ādāya rājyam asya jihīrṣati //
MBh, 3, 35, 2.1 ahaṃ hyakṣān anvapadyaṃ jihīrṣan rājyaṃ sarāṣṭraṃ dhṛtarāṣṭrasya putrāt /
MBh, 3, 152, 7.1 tam anādṛtya padmāni jihīrṣasi balād itaḥ /
MBh, 3, 154, 14.2 bhuktvā cānnāni duṣprajña katham asmāñjihīrṣasi //
MBh, 3, 213, 10.1 anāryakarman kasmāt tvam imāṃ kanyāṃ jihīrṣasi /
MBh, 3, 286, 12.2 prārthayāno raṇe vatsa kuṇḍale te jihīrṣati //
MBh, 3, 297, 23.3 balāt toyaṃ jihīrṣantastato vai sūditā mayā //
MBh, 5, 1, 18.2 rājyaṃ jihīrṣadbhir asadbhir ugraiḥ sarvaṃ ca tad vo viditaṃ yathāvat //
MBh, 5, 85, 10.1 arthena tu mahābāhuṃ vārṣṇeyaṃ tvaṃ jihīrṣasi /
MBh, 5, 93, 57.1 tasyaivaṃ vartamānasya saubalena jihīrṣatā /
MBh, 8, 49, 51.1 ye 'nyāyena jihīrṣanto janā icchanti karhicit /
MBh, 12, 110, 13.1 ye 'nyāyena jihīrṣanto dhanam icchanti karhicit /
Rāmāyaṇa
Rām, Ay, 17, 29.2 yad antako 'dyaiva na māṃ jihīrṣati prasahya siṃho rudatīṃ mṛgīm iva //
Saundarānanda
SaundĀ, 7, 44.1 svargaṃ gate bhartari śantanau ca kālīṃ jihīrṣan janamejayaḥ saḥ /
Bodhicaryāvatāra
BoCA, 1, 22.1 kimutāpramitaṃ śūlamekaikasya jihīrṣataḥ /
Kathāsaritsāgara
KSS, 1, 4, 72.2 jihīrṣatīti vijñaptas tatra rājā tayā svayam //