Occurrences

Mahābhārata
Daśakumāracarita
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 12, 8, 6.1 yo hyājijīviṣed bhaikṣyaṃ karmaṇā naiva kenacit /
MBh, 12, 8, 8.2 kasmād āśaṃsase bhaikṣyaṃ cartuṃ prākṛtavat prabho //
MBh, 12, 9, 12.2 caran bhaikṣyaṃ munir muṇḍaḥ kṣapayiṣye kalevaram //
MBh, 12, 9, 23.1 ekakālaṃ caran bhaikṣyaṃ gṛhe dve caiva pañca ca /
MBh, 12, 10, 5.1 bhaikṣyam evācariṣyāma śarīrasya ā vimokṣaṇāt /
MBh, 14, 46, 26.2 kṛtvā vahniṃ cared bhaikṣyaṃ vidhūme bhuktavajjane //
MBh, 14, 46, 27.1 vṛtte śarāvasaṃpāte bhaikṣyaṃ lipseta mokṣavit /
MBh, 14, 46, 28.1 mātrāśī kālam ākāṅkṣaṃścared bhaikṣyaṃ samāhitaḥ /
Daśakumāracarita
DKCar, 1, 3, 2.1 kārpaṇyavivarṇavadano madāśāpūrṇamānaso 'vocad agrajanmā mahābhāga sutānetānmātṛhīnānanekairupāyai rakṣannidānīm asmin kudeśe bhaikṣyaṃ sampādya dadadetebhyo vasāmi śivālaye 'sminiti //
Kūrmapurāṇa
KūPur, 2, 12, 53.1 bhavatpūrvaṃ cared bhaikṣyamupanīto dvijottamaḥ /
KūPur, 2, 14, 18.2 āhared yāvadarthāni bhaikṣyaṃ cāharahaścaret //
Liṅgapurāṇa
LiPur, 1, 31, 30.2 āśrame hyaṭate bhaikṣyaṃ yācate ca punaḥ punaḥ //
LiPur, 1, 89, 12.2 carettu matimān bhaikṣyaṃ na tu teṣveva nityaśaḥ //
LiPur, 1, 89, 13.2 tathā yuktaṃ caredbhaikṣyaṃ satāṃ dharmam adūṣayan //
LiPur, 1, 89, 14.1 bhaikṣyaṃ caredvanastheṣu yāyāvaragṛheṣu ca /
LiPur, 1, 89, 19.2 nyāyato yaścaredbhaikṣyaṃ pūrvoktātsa viśiṣyate //
Matsyapurāṇa
MPur, 108, 15.2 trikālameva snāyīta āhāraṃ bhaikṣyamācaret /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 278.1 yaścaret sarvabhojyeṣu bhaikṣyaṃ ca vyavahārataḥ /
PABh zu PāśupSūtra, 1, 9, 279.1 cāturvarṇyaṃ cared bhaikṣyaṃ patitāṃstu vivarjayet /
PABh zu PāśupSūtra, 1, 9, 297.2 yadi iha niravadyaṃ bhuñjate bhaikṣyamannaṃ sa khalu bhavati bhikṣurbhikṣudharmādaluptaḥ //
PABh zu PāśupSūtra, 5, 28, 13.0 āha śūnyāgāraguhāyāṃ yadā jitānīndriyāṇi devanityatā ca prāptā bhavati tadā kiṃ tadeva bhaikṣyaṃ vṛttimāsthāya tatraivānena duḥkhāntaprāpteḥ stheyam //
Viṣṇusmṛti
ViSmṛ, 50, 3.1 svakarma cācakṣāṇo grāme grāme bhaikṣyam ācaret //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 28.1 sāyaṃ prātar upānīya bhaikṣyaṃ tasmai nivedayet /
BhāgPur, 11, 18, 25.1 vānaprasthāśramapadeṣv abhīkṣṇaṃ bhaikṣyam ācaret /
Bhāratamañjarī
BhāMañj, 13, 181.1 kapālī dvādaśa samāścaranbhaikṣyamasaṃvṛtaḥ /
Garuḍapurāṇa
GarPur, 1, 97, 4.1 bhaikṣyaṃ yoṣinmukhaṃ paśyanpunaḥ pākānmahīmayam /
GarPur, 1, 103, 3.2 apramattaścaredbhaikṣyaṃ sāyāhne nābhilakṣitaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 294.3 pradakṣiṇaṃ parītyāgniṃ caredbhaikṣyaṃ yathāvidhi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 310.2 brāhmaṇeṣu caredbhaikṣyam anindyeṣv ātmavṛttaye /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 313.2 brāhmaṇakṣatriyaviśaś careyur bhaikṣyamanvaham /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 316.2 caturvarṇaṃ caredbhaikṣyamalābhe kurunandana //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 322.0 anāpadi svajātīyeṣvapi praśasteṣveva bhaikṣyamācaret //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 323.3 brahmacāryāharedbhaikṣyaṃ gṛhebhyaḥ prayato'nvaham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 327.2 bhavatpūrvaṃ caredbhaikṣyamupanīto dvijottamaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 336.2 āhāramātrād adhikaṃ na kvacidbhaikṣyamāharet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 339.2 samāhṛtya tu tadbhaikṣyaṃ yāvadarthamamāyayā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 344.0 gurvanujñātaṃ bhaikṣyaṃ satkṛtya bhuñjīta //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 347.2 bhaikṣyamavekṣitaṃ paryagnikṛtam ādityadarśitaṃ gurave niveditam anujñātam amṛtasaṃmitaṃ prāhuḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 38, 35.2 dātukāmā tadā bhaikṣyaṃ ceṣṭituṃ naiva cāśakat //
SkPur (Rkh), Revākhaṇḍa, 57, 25.2 kandamūlaphalāhāro bhramitvā bhaikṣyamuttamam /