Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 44.1 akāmo dhīro amṛtaḥ svayaṃbhū rasena tṛpto na kutaścanonaḥ /
Gopathabrāhmaṇa
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
Taittirīyasaṃhitā
TS, 2, 2, 9, 2.3 etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaścanopāvyādho bhavati /
Taittirīyopaniṣad
TU, 2, 9, 1.2 ānandaṃ brahmaṇo vidvān na bibheti kutaścaneti /
Ṛgveda
ṚV, 2, 23, 5.1 na tam aṃho na duritaṃ kutaścana nārātayas titirur na dvayāvinaḥ /
ṚV, 8, 19, 6.2 na tam aṃho devakṛtaṃ kutaścana na martyakṛtaṃ naśat //
Carakasaṃhitā
Ca, Śār., 1, 60.1 tadeva bhāvādagrāhyaṃ nityatvaṃ na kutaścana /
Mahābhārata
MBh, 12, 154, 26.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 231, 26.2 na madhye pratigṛhṇīte naiva kaścit kutaścana //
MBh, 12, 237, 17.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 275, 20.1 na mṛtyuto na cādharmānna lobhānna kutaścana /
Manusmṛti
ManuS, 6, 40.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 4.1 kadācic copalabhyeta tatra pānthāt kutaścana /
BKŚS, 23, 83.2 ballavaḥ kuśalaḥ kaścit kutaścana gaveṣyatām //
Kūrmapurāṇa
KūPur, 2, 9, 12.2 ānandaṃ brahmaṇo vidvān bibheti na kutaścana //
Liṅgapurāṇa
LiPur, 1, 28, 19.1 ānandaṃ brahmaṇo vidvānna bibheti kutaścana /
LiPur, 2, 17, 11.1 bhaviṣyāmi ca loke 'sminmatto nānyaḥ kutaścana /