Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 7, 62.1 yasmānmā rudatetyuktā rudanto garbhasaṃsthitāḥ /
MPur, 16, 50.1 śraddhā ca no vyagamadbahu deyaṃ ca no 'stviti /
MPur, 16, 51.1 yācitāraśca naḥ santu ca yāciṣma kaṃcana /
MPur, 25, 43.1 mainaṃ śuco mā ruda devayāni na tvādṛśī martyamanu praśocet /
MPur, 25, 43.1 mainaṃ śuco ruda devayāni na tvādṛśī martyamanu praśocet /
MPur, 26, 14.1 bhaginī dharmato me tvaṃ maivaṃ vocaḥ śubhānane /
MPur, 27, 31.2 niṣkṛtir vāstu vā māstu śṛṇuṣvāvahito mama /
MPur, 29, 21.3  gānmanyuvaśaṃ śukro devayānī ca matkṛte //
MPur, 30, 12.3 vidhinā vihitaṃ jñātvā vicitraṃ manaḥ kṛthāḥ //
MPur, 32, 37.3 prasādaṃ kuru me brahmañjareyaṃ viśeta mām //
MPur, 42, 7.2 na tvaṃ vācā hṛdayenāpi rājan parīpsamāno māvamaṃsthā narendra /
MPur, 47, 64.1  bhaiṣṭa dhārayiṣyāmi tejasā svena vo 'surāḥ /
MPur, 47, 74.1 kiṃcicchīṣṭāstu yūyaṃ vai yuddhaṃ māstviti me matam /
MPur, 47, 209.2 prahlādastaṃ tadovāca nastvaṃ tyaja bhārgava //
MPur, 49, 13.1 bharasva putraṃ duṣyanta māvamaṃsthāḥ śakuntalām /
MPur, 68, 28.2 pīḍāṃ kurvantu bālasya māturjanakasya vai //
MPur, 71, 6.2 gārhasthyaṃ praṇāśaṃ me yātu dharmārthakāmadam //
MPur, 71, 7.1 agnayo praṇaśyantu devatāḥ puruṣottama /
MPur, 71, 7.2 pitaro praṇaśyantu māstu dāmpatyabhedanam //
MPur, 71, 7.2 pitaro mā praṇaśyantu māstu dāmpatyabhedanam //
MPur, 71, 8.2 tathā kalatrasambandho deva me viyujyatām //
MPur, 138, 12.1 āhuśca yuddhe bhaiṣīḥ kva yāsyasi mṛto hyasi /
MPur, 143, 23.2 tathā pravartatāṃ yajño hyanyathā mānṛtaṃ vacaḥ //
MPur, 146, 34.2 vibudhyovāca śakra ghātayethāḥ prajāṃ mama //
MPur, 146, 73.2 āsuro māstu me bhāvaḥ santu lokā mamākṣayāḥ /
MPur, 147, 17.2 alaṃ te tapasā vatsa kleśe dustare viśa /
MPur, 153, 125.2  śakra mohamāgaccha kṣipramastraṃ smara prabho //
MPur, 154, 422.2 ramyaṃ priyaṃ manohāri rūpaṃ tapasā daha //
MPur, 154, 453.2 dharārajaḥśabalitabhūṣaṇo'bravītprayāta kuruta patho'sya saṃkaṭam //
MPur, 154, 472.2 kāciduvāca kalaṃ gatamānā kātaratāṃ sakhi kuru mūḍhe //
MPur, 154, 474.1  capale madanavyatiṣaṅgaṃ śaṃkarajaṃ skhalanena vada tvam /
MPur, 154, 560.0 jāhnavīyaṃ jalaṃ kṣubdhatoyākulaṃ kūlaṃ viśethā bahuvyāghraduṣṭe vane //
MPur, 154, 571.0  vṛthā lokapālānugacittatā evam evaitad ityūcurasmai tadā devatāḥ //
MPur, 155, 28.2 uvāca vīrakaṃ mātā śokaṃ putraka kṛthāḥ //
MPur, 158, 6.2 ahaṃ vīraka te mātā te'stu manaso bhramaḥ /
MPur, 158, 7.1 mama gātracchavibhrāntyā śaṅkāṃ putra bhāvaya /
MPur, 160, 7.2 śiśutvaṃ māvamaṃsthā me śiśuḥ kālabhujaṃgamaḥ //
MPur, 167, 37.1  bhairvatsa na bhetavyamihaivāyāhi me'ntikam /
MPur, 172, 44.2 śāntiṃ vrajata bhadraṃ vo bhaiṣṭa marutāṃ gaṇāḥ //