Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 241.5 dharme matir bhavatu vaḥ satatotthitānāṃ sa hyeka eva paralokagatasya bandhuḥ /
MBh, 1, 38, 4.1 pitrā putro vayaḥstho 'pi satataṃ vācya eva tu /
MBh, 1, 57, 88.3 yaccāsya satato bhāvastasmād ātmeti kīrtyate /
MBh, 1, 102, 13.2 paurajānapadāḥ sarve babhūvuḥ satatotsavāḥ //
MBh, 1, 110, 20.2 svadharmāt satatāpete rameyaṃ vīryavarjitaḥ //
MBh, 1, 130, 17.2 madhyasthaḥ satataṃ bhīṣmo droṇaputro mayi sthitaḥ /
MBh, 1, 137, 22.2 tvaṃ hi no balavān eko yathā satatagastathā //
MBh, 2, 41, 6.3 yasya saṃstavavaktā tvaṃ bandivat satatotthitaḥ //
MBh, 3, 161, 11.1 svādhyāyavantaḥ satatakriyāś ca dharmapradhānāśca śucivratāśca /
MBh, 3, 200, 10.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 3, 206, 12.1 yas tu śūdro dame satye dharme ca satatotthitaḥ /
MBh, 5, 36, 23.2 tapo damo brahmavittvaṃ vitānāḥ puṇyā vivāhāḥ satatānnadānam /
MBh, 5, 39, 9.2 parasparavirodhe ca yatante satatotthitāḥ //
MBh, 5, 88, 9.1 bālā vihīnāḥ pitrā te mayā satatalālitāḥ /
MBh, 5, 147, 32.1 sa satyasaṃdhaḥ satatāpramattaḥ śāstre sthito bandhujanasya sādhuḥ /
MBh, 5, 194, 13.1 anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ /
MBh, 6, 4, 31.2 upāyapūrvaṃ medhāvī yateta satatotthitaḥ //
MBh, 6, BhaGī 10, 10.1 teṣāṃ satatayuktānāṃ bhajatāṃ prītipūrvakam /
MBh, 6, BhaGī 12, 1.2 evaṃ satatayuktā ye bhaktāstvāṃ paryupāsate /
MBh, 7, 50, 25.1 vārṣṇeyīdayitaṃ śūraṃ mayā satatalālitam /
MBh, 9, 52, 4.2 purā kila kuruṃ rāma kṛṣantaṃ satatotthitam /
MBh, 11, 6, 10.1 ye tu vṛkṣaṃ nikṛntanti mūṣakāḥ satatotthitāḥ /
MBh, 12, 220, 56.2 sarve dharmaparāścāsan sarve satatasattriṇaḥ //
MBh, 12, 220, 92.2 kālāgnāvāhitaṃ ghore guhye satatage 'kṣare //
MBh, 12, 276, 2.2 gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam /
MBh, 12, 309, 30.1 yo lubdhaḥ subhṛśaṃ priyānṛtaśca manuṣyaḥ satatanikṛtivañcanāratiḥ syāt /
MBh, 12, 318, 12.1 bhūtānām aparaḥ kaściddhiṃsāyāṃ satatotthitaḥ /
MBh, 13, 83, 2.1 rājyaṃ hi satataṃ duḥkham āśramāśca sudurvidāḥ /
MBh, 13, 85, 43.2 bhṛgośca bhṛguśārdūla vaṃśajaiḥ satataṃ jagat //
MBh, 13, 135, 4.3 stuvannāmasahasreṇa puruṣaḥ satatotthitaḥ //
MBh, 13, 150, 7.2 adharmaḥ satato dharmaṃ kālena parirakṣitam //
MBh, 14, 51, 12.1 prāṇo vāyuḥ satatagaḥ krodho mṛtyuḥ sanātanaḥ /