Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 18, 8.1 kiṃ nu bāleṣu śūreṇa kalinā dhīrabhīruṇā /
BhāgPur, 1, 18, 31.2 mṛṣāsamādhir āhosvit kiṃ nu syāt kṣatrabandhubhiḥ //
BhāgPur, 2, 2, 17.1 na yatra kālo 'nimiṣāṃ paraḥ prabhuḥ kuto nu devā jagatāṃ ya īśire /
BhāgPur, 2, 7, 7.2 so 'yaṃ yadantaram alaṃ praviśan bibheti kāmaḥ kathaṃ nu punarasya manaḥ śrayeta //
BhāgPur, 2, 7, 40.1 viṣṇornu vīryagaṇanāṃ katamo 'rhatīha yaḥ pārthivānyapi kavirvimame rajāṃsi /
BhāgPur, 3, 2, 7.3 kiṃ nu naḥ kuśalaṃ brūyāṃ gataśrīṣu gṛheṣv aham //
BhāgPur, 3, 4, 15.1 ko nv īśa te pādasarojabhājāṃ sudurlabho 'rtheṣu caturṣv apīha /
BhāgPur, 3, 5, 12.2 yasmin nṛṇāṃ grāmyasukhānuvādair matir gṛhītā nu hareḥ kathāyām //
BhāgPur, 3, 6, 37.1 ekāntalābhaṃ vacaso nu puṃsāṃ suślokamauler guṇavādam āhuḥ /
BhāgPur, 3, 8, 18.2 asti hy adhastād iha kiṃcanaitad adhiṣṭhitaṃ yatra satā nu bhāvyam //
BhāgPur, 3, 15, 49.1 kāmaṃ bhavaḥ svavṛjinair nirayeṣu naḥ stāc ceto 'livad yadi nu te padayo rameta /
BhāgPur, 3, 16, 25.1 yaṃ vānayor damam adhīśa bhavān vidhatte vṛttiṃ nu vā tad anumanmahi nirvyalīkam /
BhāgPur, 3, 19, 27.2 ajādayo vīkṣya śaśaṃsur āgatā aho imaṃ ko nu labheta saṃsthitim //
BhāgPur, 3, 20, 6.2 rasajñaḥ ko nu tṛpyeta harilīlāmṛtaṃ piban //
BhāgPur, 3, 31, 17.2 icchann ito vivasituṃ gaṇayan svamāsān nirvāsyate kṛpaṇadhīr bhagavan kadā nu //
BhāgPur, 3, 33, 4.1 sa tvaṃ bhṛto me jaṭhareṇa nātha kathaṃ nu yasyodara etad āsīt /
BhāgPur, 3, 33, 6.2 śvādo 'pi sadyaḥ savanāya kalpate kutaḥ punas te bhagavan nu darśanāt //
BhāgPur, 4, 1, 28.1 eko mayeha bhagavān vividhapradhānaiścittīkṛtaḥ prajananāya kathaṃ nu yūyam /
BhāgPur, 4, 17, 31.2 tayaiva so 'yaṃ kila goptumudyataḥ kathaṃ nu māṃ dharmaparo jighāṃsati //
BhāgPur, 4, 19, 34.2 yaddhyāyato daivahataṃ nu kartuṃ mano 'tiruṣṭaṃ viśate tamo 'ndham //
BhāgPur, 4, 20, 30.2 vācā nu tantyā yadi te jano 'sitaḥ kathaṃ punaḥ karma karoti mohitaḥ //
BhāgPur, 4, 21, 10.1 ko nvasya kīrtiṃ na śṛṇotyabhijño yadvikramocchiṣṭamaśeṣabhūpāḥ /
BhāgPur, 4, 25, 38.1 kaṃ nu tvadanyaṃ ramaye hyaratijñamakovidam /
BhāgPur, 8, 6, 9.2 yogena dhātaḥ saha nas trilokān paśyāmy amuṣminnu ha viśvamūrtau //
BhāgPur, 10, 1, 58.1 kiṃ duḥsahaṃ nu sādhūnāṃ viduṣāṃ kimapekṣitam /
BhāgPur, 11, 1, 7.1 ācchidya kīrtiṃ suślokāṃ vitatya hy añjasā nu kau /
BhāgPur, 11, 2, 2.1 ko nu rājann indriyavān mukundacaraṇāmbujam /
BhāgPur, 11, 10, 17.2 bhoktuś ca duḥkhasukhayoḥ ko nv artho vivaśaṃ bhajet //