Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 265.2 nāhaṃ tvāmeva jānāmi kuto nu tanayaṃ tava //
BhāMañj, 1, 327.2 tejo laṅghayituṃ śaktaḥ ko nu nāma dvijanmanām //
BhāMañj, 1, 493.2 aho nvalpāparādhasya mama daṇḍaḥ suduḥsahaḥ //
BhāMañj, 1, 683.2 aho nu citraṃ rādheya spardhase savyasācinā //
BhāMañj, 1, 892.1 aho nu nirbhayā yūyaṃ yadakāṇḍe mahīmimām /
BhāMañj, 1, 895.2 aho nu madanonmādānmohādvāpi pragalbhase //
BhāMañj, 1, 1062.2 aho nu brahmasadṛśaṃ jāḍyamasya pramādinaḥ //
BhāMañj, 1, 1131.1 aho nu jagatāṃ nāthaṃ mā dṛṣṭvāpi na kampase /
BhāMañj, 1, 1156.1 aho nu kṛtavairāste vismṛtāstava śatravaḥ /
BhāMañj, 1, 1185.2 aho nu nāsti te rājanbheṣajaṃ vyasanāmaye //
BhāMañj, 1, 1191.2 nṛśaṃsaḥ śakunisteṣāṃ kuto nu svahite matiḥ //
BhāMañj, 1, 1285.2 aho nu locanollehyaṃ kimanyeṣāṃ rasāyanam //
BhāMañj, 5, 105.2 aho nu vallabho mantrī hitamābhāṣase prabhoḥ //
BhāMañj, 5, 137.2 jāne naitadvacaḥ prātaḥ sabhāyāṃ kiṃ nu vakṣyati //
BhāMañj, 5, 195.1 pratyāgataḥ pāṇḍavebhyaḥ kiṃ nu vakṣyati saṃjayaḥ /
BhāMañj, 5, 217.1 kṛṣṇāvekarathe ko nu draṣṭumutsahate pumān /
BhāMañj, 5, 269.1 kathaṃ nu kṣatriyo bhūtvā rājyaṃ nijabhujārjitam /
BhāMañj, 5, 364.2 bhīmasenamanāśritya ko nu prauḍhāṃ śriyaṃ bhajet //
BhāMañj, 5, 366.1 śatakratubhuvā tena śaṅkitaḥ ko nu rājate /
BhāMañj, 6, 272.2 kva nu mānadhanā yūyamapārayaśaso raṇe /
BhāMañj, 7, 135.1 aho nu puṇyahīnasya bhavatāpi pratiśrutaḥ /
BhāMañj, 7, 230.2 aho nu nābhavatkaścinmatputraṃ yo 'rimadhyagam //
BhāMañj, 7, 253.2 kva nu te padmapattrākṣaṃ drakṣyāmi vadanaṃ punaḥ //
BhāMañj, 7, 306.1 kathaṃ nu laṅghayedvīra varākastvāṃ pṛthāsutaḥ /
BhāMañj, 7, 593.1 aho nu mithyā rādheya kathitena tavāmunā /
BhāMañj, 7, 733.2 aho nu brāhmaṇo bhūtvā piśitāśīva niṣkṛpaḥ /
BhāMañj, 7, 760.2 aho nu paradoṣajño nirdoṣa iva bhāṣase //
BhāMañj, 8, 207.1 bahubhirnihato bālaḥ saubhadraḥ kiṃ nu vismṛtaḥ /
BhāMañj, 10, 11.2 lābhaḥ samo hi vīrāṇāṃ vijayo nidhanaṃ nu vā //
BhāMañj, 12, 44.1 kva nu sarvaguṇagrāmagaṇanīyasya te gatam /
BhāMañj, 13, 48.2 aho nu devaśaptānāṃ duḥkhānyante sukhānyati //
BhāMañj, 13, 606.1 aho nu bhagavanprāṇalobhātpāpaṃ praśaṃsasi /
BhāMañj, 13, 636.1 aho nu dāruṇā yūyaṃ tyaktvā gacchanti ye sutam /
BhāMañj, 13, 660.2 aho nu tava nīrandhrāḥ pattrapuṣpaphalaśriyaḥ //
BhāMañj, 13, 667.1 aho nu dhanyamantro 'si buddhyā tvaṃ rakṣitastaro /
BhāMañj, 13, 717.1 aho nu mohamugdhasya lokasyeyaṃ pramāditā /
BhāMañj, 13, 734.1 aho nu citravarṇāṅkau mama vatsatarau priyau /
BhāMañj, 13, 885.2 iti vastusvabhāve 'sminko nu śocati madvidhaḥ //
BhāMañj, 13, 981.1 aho nu hiṃsā durvṛttairdharmāya parikalpitā /
BhāMañj, 13, 1018.2 teṣu teṣūtkaṭo yatnādekaḥ ko nu saheta tam //
BhāMañj, 13, 1070.1 tiṣṭhangṛhe ko nu muktaḥ pārtheneti suravrataḥ /
BhāMañj, 13, 1097.2 nivasāmi kṣapāmekāṃ kā nu te nṛpate kṣatiḥ //
BhāMañj, 13, 1652.3 nāhaṃ kvacidgamiṣyāmi kva nu dāsyāmi te gajam //
BhāMañj, 13, 1792.1 aho nu tvayi kālena yāte 'staṃ yaśasāṃ nidhau /
BhāMañj, 14, 39.1 aho nu brahmakopāgnirahalyāvallabhasya te /
BhāMañj, 14, 164.1 aho nu hatabhāgyāhaṃ ciraviproṣitaṃ patim /
BhāMañj, 14, 191.2 aho nu saktuprasthena na tulyo 'yaṃ mahāmakhaḥ //
BhāMañj, 18, 20.1 pūjyante yatra durvṛttā viśasyante nu sādhavaḥ /