Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Gītagovinda
Mṛgendraṭīkā
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Aitareyabrāhmaṇa
AB, 1, 13, 18.0 ṛtubhir vardhatu kṣayam ity ṛtavo vai somasya rājño rājabhrātaro yathā manuṣyasya tair evainaṃ tat sahāgamayati //
Atharvaprāyaścittāni
AVPr, 2, 4, 1.0 atha yo 'hutvā navaṃ prāśnīyād agnau vāgamayet kā tatra prāyaścittiḥ //
AVPr, 3, 8, 15.0 samanvāgamevāvāṃ karmasu sam anv ātrāgamayet //
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 13.1 anyaṃ gārhapatyasthānīyam āgamayed ity ekam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 1, 14.0 karmādiṣu sarveṣvadhvaryusaṃpraiṣam āgamayet //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 12.0 pṛthag evaitasya jñānasyādhyāyo bhavati adhīyīta vā tadvidbhyo vā parvāgamayeta //
Jaiminīyabrāhmaṇa
JB, 1, 334, 14.0 tad v imaṃ lokam āgamayati //
Kauṣītakibrāhmaṇa
KauṣB, 5, 8, 13.0 tān evaitad vācānuṣṭubhāgamayati //
KauṣB, 5, 8, 42.0 dvitīyayāgamayati //
Vasiṣṭhadharmasūtra
VasDhS, 19, 28.1 pratimāsam udvāhakaraṃ tv āgamayet //
Arthaśāstra
ArthaŚ, 2, 16, 18.1 paraviṣaye tu paṇyapratipaṇyayor arghaṃ mūlyaṃ cāgamayya śulkavartanyātivāhikagulmataradeyabhaktabhāgavyayaśuddham udayaṃ paśyet //
ArthaŚ, 4, 8, 24.1 tasyopakaraṇaṃ pramāṇaṃ praharaṇaṃ pradhāraṇam avadhāraṇaṃ ca kharapaṭṭād āgamayet //
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Lalitavistara
LalVis, 6, 47.5 śakra āha āgamayata mārṣā muhūrtaṃ yāvadatikrāntātikrāntatamā devaputrā bhagavantaṃ pratisaṃmodayante sma /
LalVis, 7, 91.2 muhūrtamāgamaya yāvadutthāsyatīti //
Mahābhārata
MBh, 1, 3, 128.1 so 'tha pauṣyas tasyāśucibhāvam annasyāgamayāmāsa //
MBh, 1, 3, 134.2 bhavatāham annasyāśucibhāvam āgamayya pratyanunītaḥ /
MBh, 1, 92, 24.7 vedān āgamayat kṛtsnān rājadharmāṃśca sarvaśaḥ /
MBh, 1, 127, 14.7 bhavatāṃ ca yathā janma tad apyāgamitaṃ nṛpaiḥ //
MBh, 3, 149, 25.2 svadharmasthaḥ paraṃ dharmaṃ budhyasvāgamayasva ca //
MBh, 5, 7, 2.1 sarvam āgamayāmāsa pāṇḍavānāṃ viceṣṭitam /
MBh, 5, 35, 55.1 prajñām evāgamayati yaḥ prājñebhyaḥ sa paṇḍitaḥ /
MBh, 12, 124, 23.3 tatrāgamaya bhadraṃ te bhūya eva puraṃdara //
MBh, 12, 124, 24.3 jñānam āgamayat prītyā punaḥ sa paramadyutiḥ //
MBh, 12, 276, 40.1 yatrāgamayamānānām asatkāreṇa pṛcchatām /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 40, 59.1 ityātreyād āgamayyārthasūtraṃ tatsūktānāṃ peśalānām atṛptaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 116.2 iti kramāgataṃ tātas tātād āgamitaṃ mayā //
BKŚS, 19, 108.1 āgamayya tataḥ potam āptaniryāmakāsthitam /
Daśakumāracarita
DKCar, 2, 8, 20.0 tena hīnaḥ satorapyāyataviśālayor locanayor andha eva janturarthadarśaneṣvasāmarthyāt ato vihāya bāhyavidyāsvabhiṣaṅgam āgamaya daṇḍanītiṃ kulavidyām //
Divyāvadāna
Divyāv, 1, 129.0 tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghu āgamaya kṣipramāgamaya //
Divyāv, 1, 129.0 tābhyāmudyāneṣu svakasabhādevakuleṣu chatrāṇi vyajanāni kalaśāni upānahāni cākṣarāṇi abhilikhitāni dattāni sthāpitāni yadi tāvacchroṇaḥ koṭikarṇo jīvati laghu āgamaya kṣipramāgamaya //
Divyāv, 6, 33.0 tatra bhagavānāyuṣmantamānandamāmantrayate āgamaya ānanda yena toyikā //
Divyāv, 12, 95.1 evamukte rājā prasenajit kauśalastīrthyānidamavocat āgamayantu tāvadbhavanto yāvadahaṃ bhagavantamavalokayāmi //
Divyāv, 12, 223.1 kutra etarhi śramaṇo gautamas tena bhavanto muhūrtamāgamayata //
Divyāv, 17, 113.1 āgamaya ānanda yena kuśigrāmakam //
Divyāv, 18, 541.1 tasya dārakasya tasmin gṛhe gatasya ratikrīḍākālamāgamayamānasya tiṣṭhato niśi kālamapratyabhijñātam //
Kātyāyanasmṛti
KātySmṛ, 1, 825.1 sahoḍham asahoḍhaṃ vā tattvāgamitasāhasam /
Gītagovinda
GītGov, 12, 4.1 karakamalena karomi caraṇamaham āgamitā asi vidūram /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 2.0 tebhya āgamayya kasmai kiyatā granthena ko dattavān ity āha //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 45.2, 3.0 āgamayanti bodhayantīti āgamāḥ pramāṇānyeva anye tvāgamapramāṇābhyāṃ śāstrāṇyeva bruvate //
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 192.2 muhūrtaṃ tāvat kulaputra āgamayasva yāvanmadīyena bodhisattvena mañjuśriyā kumārabhūtena sārdhaṃ kaṃcideva dharmaviniścayaṃ kṛtvā paścāt svakaṃ buddhakṣetraṃ gamiṣyasi //
SDhPS, 11, 198.1 muhūrtaṃ tāvat kulaputra āgamayasva yāvat pūrvanimittaṃ drakṣyasi //
SDhPS, 14, 69.4 āgamayadhvaṃ yūyaṃ kulaputrā muhūrtam //