Occurrences

Atharvaveda (Śaunaka)
Bhāradvājaśrautasūtra
Kauśikasūtra
Āpastambaśrautasūtra
Arthaśāstra
Avadānaśataka
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṃśatikāvṛtti
Viṣṇupurāṇa
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Caurapañcaśikā
Dhanurveda
Haribhaktivilāsa
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 9.1 tiryagbilaś camasa ūrdhvabudhnas tasmin yaśo nihitaṃ viśvarūpam /
Bhāradvājaśrautasūtra
BhārŚS, 7, 21, 12.0 pratiprasthātaikādaśa gudakāṇḍāni tiryagvikṛttāni kṛtvā vasāhomahavanyāṃ samavadhāyaikaikenānūyājānāṃ vaṣaṭkāraṃ vaṣaṭkāram anūpayajati samudraṃ gaccha svāhety etaiḥ pratimantram //
Kauśikasūtra
KauśS, 11, 8, 14.0 bāhyenopaniṣkramya yajñopavītī dakṣiṇapūrvam antardeśam abhimukha ud īratām iti karṣūṃ khanati prādeśamātrīṃ tiryagaṅgurim //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 17.1 kulmimātro 'ratniḥ prādeśa ūrvasthi jānvasthi srugdaṇḍa iti vā tiryakpramāṇāni //
ĀpŚS, 16, 4, 7.0 tryuddhiṃ pañcoddhim aparimitoddhiṃ vācaturaśrāṃ parimaṇḍalāṃ vā prādeśamātrīm ūrdhvapramāṇenāratnimātrīṃ tiryakpramāṇena vyāyāmamātrīṃ samantaparimāṇenaaparimitāṃ vā //
Arthaśāstra
ArthaŚ, 4, 13, 22.1 chinnanasyaṃ bhagnayugaṃ tiryakpratimukhāgataṃ pratyāsarad vā cakrayuktaṃ yātā paśumanuṣyasaṃbādhe vā hiṃsāyām adaṇḍyaḥ //
Avadānaśataka
AvŚat, 1, 7.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 2, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 3, 11.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 4, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 6, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 7, 10.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 8, 7.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 9, 9.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 10, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 17, 8.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 20, 4.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 22, 4.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
AvŚat, 23, 6.5 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyām antardhīyante /
Carakasaṃhitā
Ca, Nid., 8, 38.1 prāyastiryaggatā doṣāḥ kleśayantyāturāṃściram /
Ca, Vim., 2, 12.2 atimātrapraduṣṭāśca doṣāḥ praduṣṭām abaddhamārgās tiryaggacchantaḥ kadācideva kevalamasya śarīraṃ daṇḍavat stambhayanti tatastaṃ daṇḍālasakam asādhyaṃ bruvate /
Lalitavistara
LalVis, 11, 3.1 vayamiha maṇivajrakūṭaṃ giriṃ merumabhyudgataṃ tiryagatyarthavaistārikaṃ gaja iva sahakāraśākhākulāṃ vṛkṣavṛndāṃ pradāritva nirdhāvitānekaśaḥ /
Mahābhārata
MBh, 2, 58, 23.3 tiryakprekṣī saṃhatabhrūr mahātmā siṃhaskandho yaśca sadātyamarṣī //
MBh, 3, 181, 18.1 aśubhaiḥ karmabhiḥ pāpās tiryaṅnarakagāminaḥ /
MBh, 5, 50, 5.2 anarmahāsī sonmādastiryakprekṣī mahāsvanaḥ //
MBh, 5, 50, 18.2 tiryakprekṣī saṃhatabhrūḥ kathaṃ śāmyed vṛkodaraḥ //
MBh, 5, 137, 1.2 evam uktastu vimanāstiryagdṛṣṭir adhomukhaḥ /
MBh, 6, 102, 35.1 ityukto vāsudevena tiryagdṛṣṭir adhomukhaḥ /
MBh, 7, 25, 28.2 tiryagyātena nāgena samadenāśugāminā //
MBh, 7, 154, 15.1 tad bāṇadhārāvṛtam antarikṣaṃ tiryaggatābhiḥ samare rarāja /
MBh, 9, 52, 13.2 yudhi vā nihatāḥ samyag api tiryaggatā nṛpa //
MBh, 12, 170, 14.2 tiryagīkṣaḥ śuṣkamukhaḥ pāpako bhrukuṭīmukhaḥ //
MBh, 12, 207, 27.2 rajastamaśca hitveha na tiryaggatim āpnuyāt //
MBh, 12, 287, 22.1 adhastiryaggatiṃ caiva svarge caiva parāṃ gatim /
MBh, 12, 294, 18.2 niriṅgaścācalaścordhvaṃ na tiryaggatim āpnuyāt //
MBh, 12, 298, 24.1 tiryaksrotas tvadhaḥsrota utpadyati narādhipa /
MBh, 13, 112, 37.2 mahad duḥkhaṃ samāsādya tiryagyonau prajāyate //
MBh, 13, 113, 11.2 hṛṣṭena manasā dattaṃ na sa tiryaggatir bhavet //
MBh, 14, 36, 22.2 avāṅnirayabhāvāya tiryaṅnirayagāminaḥ //
MBh, 14, 39, 6.1 vyatiriktaṃ tamo yatra tiryagbhāvagataṃ bhavet /
MBh, 14, 39, 17.1 sthāvareṣu ca bhūteṣu tiryagbhāvagataṃ tamaḥ /
Manusmṛti
ManuS, 8, 291.1 chinnanāsye bhagnayuge tiryakpratimukhāgate /
Rāmāyaṇa
Rām, Ay, 13, 6.1 prāgvāhāś cordhvavāhāś ca tiryagvāhāḥ samāhitāḥ /
Rām, Su, 15, 12.1 anāsā atināsāśca tiryaṅnāsā vināsikāḥ /
Rām, Yu, 103, 12.1 sa baddhvā bhrukuṭiṃ vaktre tiryakprekṣitalocanaḥ /
Saundarānanda
SaundĀ, 6, 2.2 dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena //
SaundĀ, 11, 62.1 tajjanmavyādhimṛtyuvyasanaparigataṃ matvā jagadidaṃ saṃsāre bhrāmyamāṇaṃ divi nṛṣu narake tiryakpitṛṣu ca /
Vaiśeṣikasūtra
VaiśSū, 5, 2, 14.0 agnerūrdhvajvalanaṃ vāyośca tiryakpavanamaṇumanasoścādyaṃ karmetyadṛṣṭakāritāni //
Agnipurāṇa
AgniPur, 248, 13.2 tiryagbhūto bhavedvāmo dakṣiṇo 'pi bhavedṛjuḥ //
AgniPur, 250, 9.2 ardhahaste same caiva tiryagūrdhvagataṃ tathā //
Amarakośa
AKośa, 2, 352.1 vyāmo bāhvoḥ sakarayostatayostiryaganantaram /
Amaruśataka
AmaruŚ, 1, 35.2 iti nigadati nāthe tiryagāmīlitākṣyā nayanajalamanalpaṃ muktamuktaṃ na kiṃcit //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 21.2 prāyas tiryaggatā doṣāḥ kleśayanty āturāṃś ciram //
AHS, Sū., 28, 1.3 vakrarjutiryagūrdhvādhaḥ śalyānāṃ pañcadhā gatiḥ /
AHS, Sū., 28, 20.1 sukhāhāryaṃ yataśchittvā tatas tiryaggataṃ haret /
AHS, Śār., 4, 35.2 kapāle saṃdhayaḥ pañca sīmantās tiryagūrdhvagāḥ //
AHS, Nidānasthāna, 5, 14.2 tiryaksthe pārśvarugdoṣe saṃdhige bhavati jvaraḥ //
AHS, Nidānasthāna, 12, 41.2 svedaśca bāhyasrotaḥsu vihatas tiryagāsthitaḥ //
AHS, Nidānasthāna, 14, 2.2 sirāḥ prapadya tiryaggās tvaglasīkāsṛgāmiṣam //
AHS, Utt., 3, 22.1 śītapūtanayā kampo rodanaṃ tiryagīkṣaṇam /
AHS, Utt., 26, 22.2 ghātaṃ śākhāsu tiryaksthaṃ gātre samyaṅniveśite //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 320.1 yakṣayonim avāpyāhaṃ tiryagyonim ivāpsarāḥ /
Divyāvadāna
Divyāv, 4, 26.0 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante //
Divyāv, 8, 86.0 uddhṛto narakatiryakpretebhyaḥ pādaḥ pratiṣṭhāpito devamanuṣyeṣu paryantīkṛtaḥ saṃsāraḥ ucchoṣitā rudhirāśrusamudrāḥ uttīrṇā aśrusāgarāḥ laṅghitā asthiparvatāḥ //
Divyāv, 11, 50.1 tiryagupapattiṃ vyākartukāmo bhavati pārṣṇyāmantardhīyante //
Divyāv, 14, 12.1 yāvat paśyati nopapannastiryakpreteṣu //
Divyāv, 18, 254.1 yataḥ paśyati anekāni jātiśatāni narakatiryakpretacyutaścopapannaśca //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kumārasaṃbhava
KumSaṃ, 8, 54.2 sāṃparāyavasudhā saśoṇitaṃ maṇḍalāgram iva tiryagujjhitam //
Kātyāyanasmṛti
KātySmṛ, 1, 386.2 bhūlekhanaṃ sthānahānis tiryagūrdhvanirīkṣaṇam /
Kūrmapurāṇa
KūPur, 1, 41, 5.1 tiryagūrdhvapracāro 'sau suṣumnaḥ paripaṭhyate /
Liṅgapurāṇa
LiPur, 1, 70, 145.2 tasmāt tiryakpravṛttaḥ sa tiryaksrotās tataḥ smṛtaḥ //
Matsyapurāṇa
MPur, 47, 126.3 tathā tiryaksthitaścaiva tuṣṭuve nīlalohitam //
MPur, 114, 15.1 yastvayaṃ mānavo dvīpastiryagyāmaḥ prakīrtitaḥ /
MPur, 150, 90.2 tiryakpṛṣṭhamadhaścordhvaṃ dīrghabāhurmahāsinā //
Nāṭyaśāstra
NāṭŚ, 3, 23.1 madhye caivātra kartavye dve rekhe tiryagūrdhvage /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 41.22 brahmādayas tiryagantāḥ sarve te paśavaḥ smṛtāḥ //
Suśrutasaṃhitā
Su, Sū., 25, 42.1 tiryakpraṇihite śastre doṣāḥ pūrvamudāhṛtāḥ /
Su, Sū., 26, 8.1 sarvaśalyānāṃ tu mahatāmaṇūnāṃ vā pañcavidho gativiśeṣa ūrdhvamadho 'rvācīnastiryagṛjur iti //
Su, Sū., 27, 19.1 asthiśalyamanyadvā tiryakkaṇṭhāsaktamavekṣya keśoṇḍukaṃ dṛḍhaikasūtrabaddhaṃ dravabhaktopahitaṃ pāyayed ā kaṇṭhāt pūrṇakoṣṭhaṃ ca vāmayet vamataś ca śalyaikadeśasaktaṃ jñātvā sūtraṃ sahasā tvākṣipet mṛdunā vā dantadhāvanakūrcakenāpaharet praṇuded vāntaḥ /
Su, Nid., 1, 8.1 tiryaggo dviguṇaścaiva rajobahula eva ca /
Su, Nid., 1, 91.2 pratyaṣṭhīlāmiti vadejjaṭhare tiryagutthitām //
Su, Nid., 2, 5.1 tatra sthūlāntrapratibaddham ardhapañcāṅgulaṃ gudamāhus tasmin valayastisro 'dhyardhāṅgulāntarasambhūtāḥ pravāhaṇī visarjanī saṃvaraṇī ceti caturaṅgulāyatāḥ sarvāstiryagekāṅgulocchritāḥ //
Su, Nid., 8, 5.1 tatra kaściddvābhyāṃ sakthibhyāṃ yonimukhaṃ pratipadyate kaścidābhugnaikasakthirekena kaścidābhugnasakthiśarīraḥ sphigdeśena tiryagāgataḥ kaściduraḥpārśvapṛṣṭhānām anyatamena yonidvāraṃ pidhāyāvatiṣṭhate antaḥpārśvāpavṛttaśirāḥ kaścidekena bāhunā kaścidābhugnaśirā bāhudvayena kaścidābhugnamadhyo hastapādaśirobhiḥ kaścidekena sakthnā yonimukhaṃ pratipadyate 'pareṇa pāyum ityaṣṭavidhā mūḍhagarbhagatiruddiṣṭā samāsena //
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Su, Śār., 9, 4.0 tāsāṃ tu khalu nābhiprabhavāṇāṃ dhamanīnāmūrdhvagā daśa daśa cādhogāminyaś catasrastiryaggāḥ //
Su, Cik., 15, 9.3 tatra sakthibhyāmāgatamanulomamevāñchet ekasakthnā pratipannasyetarasakthi prasāryāpaharet sphigdeśenāgatasya sphigdeśaṃ prapīḍyordhvam utkṣipya sakthinī prasāryāpaharet tiryagāgatasya parighasyeva tiraścīnasya paścādardham ūrdhvam utkṣipya pūrvārdhamapatyapathaṃ pratyārjavam ānīyāpaharet pārśvāpavṛttaśirasamaṃsaṃ prapīḍyordhvam utkṣipya śiro 'patyapathamānīyāpaharet bāhudvayapratipannasyordhvam utpīḍyāṃsau śiro 'nulomamānīyāpaharet dvāvantyāvasādhyau mūḍhagarbhau evamaśakye śastramavacārayet //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 5.1 tiryakpraṇihite netre tathā pārśvāvapīḍite /
Su, Ka., 4, 24.1 snigdhā vividhavarṇābhistiryagūrdhvaṃ ca rājibhiḥ /
Su, Ka., 4, 38.1 puruṣābhidaṣṭa ūrdhvaṃ prekṣate adhastāt striyā sirāścottiṣṭhanti lalāṭe napuṃsakābhidaṣṭas tiryakprekṣī bhavati garbhiṇyā pāṇḍumukho dhmātaśca sūtikayā kukṣiśūlārtaḥ sarudhiraṃ mehatyupajihvikā cāsya bhavati grāsārthinānnaṃ kāṅkṣati vṛddhena cirānmandāśca vegāḥ bālenāśu mṛdavaśca nirviṣeṇāviṣaliṅgam andhāhikenāndhatvamityeke grasanāt ajagaraḥ śarīraprāṇaharo na viṣāt /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 37.2, 1.3 devamanuṣyatiryagbuddhīndriyakarmendriyadvāreṇa sāntaḥkaraṇā buddhiḥ sādhayati sampādayati yasmāt tasmāt saiva ca viśinaṣṭi pradhānapuruṣayor viṣayavibhāgaṃ karoti pradhānapuruṣāntaraṃ nānātvam ityarthaḥ /
SKBh zu SāṃKār, 56.2, 1.6 devamanuṣyatiryagbhāvaṃ gatānāṃ vimokṣārtham ārambhaḥ /
SKBh zu SāṃKār, 60.2, 1.3 devamānuṣatiryagbhāvena sukhaduḥkhamohātmakabhāvena śabdādiviṣayabhāvena /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
Tantrākhyāyikā
TAkhy, 2, 198.2 tiryakpātitacakṣuṣāṃ smayavatām uccaiḥ kṛtaikabhruvām āḍhyānām avalepatuṅgaśirasāṃ śrutvā giro dāruṇāḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 14.1, 1.0 tiryaggāmino vāyorvāyusaṃmūrcchanena vāyvantarasaṃśleṣeṇordhvagamanaṃ pravartate tata ūrdhvagamanāt saṃśleṣaḥ saṃśleṣād vāyoranekatvamanumīyate //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 2.0 tasmādagner ūrdhvajvalanaṃ vāyośca tiryakpavanam aṇūnāṃ copasarpaṇakarma manasaścādyaṃ karma etāni prāṇināmadṛṣṭena kṛtāni //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 4.2, 12.0 evaṃ narakeṣu tiryakpretaviśeṣāṇāṃ narakapālādīnāṃ saṃbhavaḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 5, 1.3 manuṣyatiryagvṛkṣādīn bhūvyomasalilaukasaḥ //
ViPur, 1, 5, 9.2 yasmāt tiryakpravṛttaḥ sa tiryaksrotas tataḥ smṛtaḥ //
ViPur, 1, 8, 34.1 devatiryaṅmanuṣyeṣu puṃnāmni bhagavān hariḥ /
ViPur, 3, 17, 30.1 tiryaṅmanuṣyadevādivyomaśabdādikaṃ ca yat /
ViPur, 5, 33, 42.1 devatiryaṅmanuṣyeṣu śarīragrahaṇātmikā /
ViPur, 6, 7, 71.2 devatiryaṅmanuṣyādiceṣṭāvanti svalīlayā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 34.1, 15.1 tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati //
YSBhā zu YS, 4, 8.1, 4.1 na hi daivaṃ karma vipacyamānaṃ nārakatiryaṅmanuṣyavāsanābhivyaktinimittaṃ sambhavati //
YSBhā zu YS, 4, 8.1, 6.1 nārakatiryaṅmanuṣyeṣu caivaṃ samānaścarcaḥ //
Yājñavalkyasmṛti
YāSmṛ, 3, 217.1 yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt /
Abhidhānacintāmaṇi
AbhCint, 1, 58.2 kṣetre sthitiryojanamātrake 'pi nṛdevatiryagjanakoṭikoṭeḥ //
AbhCint, 1, 59.1 vāṇī nṛtiryaksuralokabhāṣāsaṃvādinī yojanagāminī ca /
AbhCint, 2, 83.1 tiryagdiśāṃ tu pataya indrāgniyamanairṛtāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 6.1 yasyāṃśāṃśena sṛjyante devatiryaṅnarādayaḥ /
BhāgPur, 2, 7, 46.2 yadyadbhutakramaparāyaṇaśīlaśikṣāstiryagjanā api kim u śrutadhāraṇā ye //
BhāgPur, 3, 7, 27.2 tiryaṅmānuṣadevānāṃ sarīsṛpapatatriṇām /
BhāgPur, 3, 9, 19.1 tiryaṅmanuṣyavibudhādiṣu jīvayoniṣv ātmecchayātmakṛtasetuparīpsayā yaḥ /
BhāgPur, 3, 11, 26.2 tiryaṅnṛpitṛdevānāṃ sambhavo yatra karmabhiḥ //
BhāgPur, 4, 9, 13.1 tiryaṅnagadvijasarīsṛpadevadaityamartyādibhiḥ paricitaṃ sadasadviśeṣam /
Bhāratamañjarī
BhāMañj, 7, 757.1 dhṛṣṭadyumnavacaḥ śrutvā tiryagjihmīkṛtekṣaṇaḥ /
Garuḍapurāṇa
GarPur, 1, 66, 16.2 ūrdhvatiryaggatai rekhaiḥ ṣaḍvahnikramamāgataiḥ //
GarPur, 1, 67, 42.1 ūrdhve 'gniradha āpaśca tiryaksaṃsthaḥ prabhañjanaḥ /
GarPur, 1, 68, 50.3 tiryagvilikhyamānānāṃ sā pārśveṣu vihanyate //
GarPur, 1, 104, 7.2 yathākarma phalaṃ prāpya tiryaktvaṃ kālaparyayāt //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 213.1 tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe 'pi ca /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 1.1 tasyendriyaśarīrārthaiś citāṃ yogasya yat suranaratiryagādiniyatasthānavartitvam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.3, 3.0 athādharmāt tiryagādiyonikrāntiḥ ajñānānnirayāvāptiḥ avairāgyādbandhaḥ anaiśvaryād vighātaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 12.0 śiṣyā amānuṣopasargādayaḥ nyūnena ityanarthakaṃ karotītyāha copacīyamāne dantā tiryakpatantī sabhāpuruṣeṣūpamā bhautikaśarīreṇa doṣetyādi //
Rasaprakāśasudhākara
RPSudh, 1, 56.2 tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ //
Rasaratnasamuccaya
RRS, 5, 173.1 tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /
RRS, 5, 173.1 tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ nyaset /
RRS, 10, 40.2 gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //
RRS, 10, 46.3 tiryakpradhamanāsyā ca mṛdudravyaviśodhinī //
Rasendracūḍāmaṇi
RCūM, 5, 135.2 gartāddharaṇiparyantaṃ tiryaṅnālasamanvitam //
RCūM, 14, 148.2 tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet /
RCūM, 14, 148.2 tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 1.2 āśleṣonmukhayāpi mānaparayā manvānayā kaitavaṃ tiryagvakritakaṃdharaṃ valitayā sāsūyam ālokitaḥ //
Rasārṇava
RArṇ, 4, 7.2 mukhe tiryakkṛte bhāṇḍe rasaṃ sūtreṇa lambitam /
RArṇ, 16, 24.2 tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam //
Rājanighaṇṭu
RājNigh, Gr., 10.2 kṣetrāvanīdharanadīnaratiryagādīn vyākhyāguṇair atisavistaram īritāni //
RājNigh, Manuṣyādivargaḥ, 86.1 vyāmaḥ sahastayoḥ syāttu tiryagbāhvoryadantaram /
RājNigh, Siṃhādivarga, 188.1 itthaṃ nānātiryagākhyāprapañcavyākhyāpūrṇaṃ vargamenaṃ viditvā /
Tantrāloka
TĀ, 11, 66.1 bālāstiryakpramātāro ye 'py asaṃketabhāginaḥ /
TĀ, 21, 28.2 svaḥpretatiryaṅnirayāṃs tadaivaiṣa vimuñcati //
Ānandakanda
ĀK, 1, 26, 78.2 tiryaglohaśalākāṃ ca tasmiṃstiryagvinikṣipet //
ĀK, 1, 26, 100.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
ĀK, 1, 26, 210.1 gartāddharaṇiparyantaṃ tiryagdalasamanvitam /
ĀK, 1, 26, 218.1 tiryakpradhamanā yā sā mṛdudravyaviśodhanī /
Śyainikaśāstra
Śyainikaśāstra, 6, 30.1 śaighryād alakṣyayātayas te'pi tiryaṅnipātiṣu /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 3.1, 3.0 jalaukāsarpayostiryaggatirityabhiprāyaḥ tadvad atrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 24.3 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 94.3 tiryaṅmukhaṃ dvayoḥ kuryāt tanmukhaṃ rodhayet sudhīḥ //
Caurapañcaśikā
CauP, 1, 5.1 adyāpi tāṃ suratajāgaraghūrṇamāna tiryagvalattaralatārakam āyatākṣīm /
Dhanurveda
DhanV, 1, 153.1 saṃmukhaṃ bāṇam āyāntaṃ tiryagbāṇaṃ na saṃcaret /
Haribhaktivilāsa
HBhVil, 2, 178.1 āyasaṃ dhūpapātrādi tiryakpuṇḍraṃ pramādataḥ /
HBhVil, 4, 184.2 tiryakpuṇḍraṃ na kurvīta samprāpte maraṇe'pi ca /
HBhVil, 4, 218.3 tiryakpuṇḍradharo yas tu yajed devaṃ janārdanam //
HBhVil, 4, 219.1 acchidreṇordhvapuṇḍreṇa bhasmanā tiryagaṅginā /
HBhVil, 5, 373.1 narakaṃ garbhavāsaṃ ca tiryaktvaṃ kṛmiyonitām /
Janmamaraṇavicāra
JanMVic, 1, 50.0 tathā coktaṃ sauśrute iha khalu pāñcabhautikasya caturvidhasya āhārasya ṣaḍrasopetasya dvividharasavīryasya aṣṭavidharasavīryasya anekaprakāropabhuktasya pariṇatasya yas tejorūpaḥ sāraḥ sūkṣmaḥ sa rasa ity ucyate tasya hṛdayaṃ sthānaṃ sa ca hṛdayāt caturviṃśatidhamanīr anupraviśya ūrdhvagā daśa daśa ca adhogāminīḥ catasraḥ tiryaggāḥ sakalaṃ śarīram aharahas tarpayati jīvayati dhārayati vardhayati adṛṣṭanimittena karmaṇā sa khalu āpyo raso yakṛtplīhādiṃ prāpya rāgam upaiti bhavanti vā atra ślokāḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 18.1, 10.0 āroṭa iti pūrvoktena pātanakarmaṇā ūrdhvādhastiryagbhavena sādhita āroṭaḥ saḥ prathamaṃ yathā syāttathā rasāyane jarāvyādhināśane niyujyate iti //
Rasakāmadhenu
RKDh, 1, 1, 22.2 mukhe tiryakkṛte daṇḍe rasaṃ sūtreṇa lambitam //
RKDh, 1, 1, 54.3 adhastiryakpātanayantre tu rasasaṃskāreṣu vakṣyamāṇe /
RKDh, 1, 1, 120.1 tiryaglohaṃ śalākāśca tanvīstiryag vinikṣipet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 1.0 tiryagākārā tiraścīnā yā dīrghā cullī āhāᄆa iti mahārāṣṭrabhāsāyāṃ prasiddhā tasyāṃ ghaṭaṃ tiryagvaktram etādṛśaṃ ghaṭaṃ nyased adhiśrayet //
RRSṬīkā zu RRS, 5, 178.2, 1.0 tiryagākārā tiraścīnā yā dīrghā cullī āhāᄆa iti mahārāṣṭrabhāsāyāṃ prasiddhā tasyāṃ ghaṭaṃ tiryagvaktram etādṛśaṃ ghaṭaṃ nyased adhiśrayet //
RRSṬīkā zu RRS, 8, 67.2, 2.0 vakṣyamāṇapātanavidhau nirdiṣṭatriphalādibheṣajaiḥ saha marditapāradasya tata ūrdhvapātanādiyantrasthitasya yanniryāpaṇam ūrdhvādhastiryakprāpaṇaṃ tat pātanam ucyate //
RRSṬīkā zu RRS, 9, 50.2, 3.0 tattu na tiryagdaṇḍaṃ kiṃtu vinatāgra ucchrito daṇḍo yasya tathoktam //
RRSṬīkā zu RRS, 10, 38.2, 16.0 kecittu kramanimnabhūminikhātatiryaggartābhāgo'pi sārdhavitastimānārthaṃ saṃgrāhya iti noktasūtradairghyamānāpekṣā lohakārāṇāṃ tathaiva saṃpradāyo'pi saṃprati dhmānavidhau dṛśyata iti vadanti //
RRSṬīkā zu RRS, 10, 42.3, 2.0 tatra dvādaśāṅgulaṃ gartaṃ vidhāya tattalamadhye caturaṅgulagāmbhīryavistāram anyaṃ vartulaṃ gartaṃ kṛtvā garbhagartatalam ārabhya pṛṣṭhabhāgaparyantaṃ bāhyagartābhimukhaṃ tatsallagnaṃ kiṃcitsamunnataṃ tiryaṅnālasamanvitaṃ dvāraṃ vidhāya garbhagartopari mṛccakrīṃ pañcarandhraviśiṣṭāṃ vāyor ūrdhvagamanārthaṃ kṣipet //
Rasasaṃketakalikā
RSK, 4, 85.1 kharpare vālukāpūrṇe tiryagauṣadhakūpakam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 42.1 tiryakpakṣisvarūpeṇa mahāyogī maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 104.2 pāpiṣṭha eṣa vai yātu yoniṃ tiryaṅniṣevitām /
SkPur (Rkh), Revākhaṇḍa, 209, 147.2 tatra madhyasthitaḥ snātas tiryaktvānnirgato vaṇik //