Occurrences

Aitareyabrāhmaṇa
Drāhyāyaṇaśrautasūtra
Jaiminīyaśrautasūtra
Kauśikasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Narasiṃhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Skandapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 8, 21, 4.0 etena ha vā aindreṇa mahābhiṣekeṇa cyavano bhārgavaḥ śāryātam mānavam abhiṣiṣeca tasmād u śāryāto mānavaḥ samantaṃ sarvataḥ pṛthivīṃ jayan parīyāyāśvena ca medhyeneje devānāṃ hāpi satre gṛhapatir āsa //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 1, 17.0 satra eva grahasya bhakṣayeyur aindraṃ saha iti //
DrāhŚS, 7, 1, 23.0 aindraṃ saha iti camasasyāsatre //
DrāhŚS, 7, 3, 6.0 satrāya dīkṣiṣyamāṇāḥ saṃvaderan saha naḥ sādhukṛtyā nānā pāpakṛtyā yad asmint satre 'tha yat purā cakṛma kartāsmaśca yathopasthitameva nastaditi //
DrāhŚS, 10, 3, 4.2 ye naḥ satre anindiṣurdīkṣāyāṃ śrānta āsite /
DrāhŚS, 15, 3, 22.0 tat satre paryāyeṇa kuryur ahīne tu brahmaiva //
Jaiminīyaśrautasūtra
JaimŚS, 25, 14.0 ahar ahaḥ satre satrasyarddhi gāyet //
Kauśikasūtra
KauśS, 3, 3, 6.0 irāvān asi dhārtarāṣṭre tava me sattre rādhyatām iti pratimimīte //
Vaitānasūtra
VaitS, 3, 4, 7.1 satre hotādhvaryur brahmodgātānucarā gṛhapatiś ca //
VaitS, 4, 1, 14.1 gharmavat sattre //
VaitS, 5, 1, 3.2 sattre pauṣyāṃ tadguṇānurodhāt //
Vasiṣṭhadharmasūtra
VasDhS, 14, 15.2 agastyo varṣasāhasrike satre mṛgayāṃ cacāra /
Vārāhaśrautasūtra
VārŚS, 3, 2, 1, 1.1 iṣṭiprathamayajñānāṃ dvādaśāhe 'hīnasyāpi vā sattre gṛhapatir eveṣṭaprathamayajñaḥ //
VārŚS, 3, 2, 1, 36.1 sattre tu dākṣiṇau homau hutvāhar ahaḥ kṛṣṇājināni dhūtvā dakṣiṇāpathena vrajanti /
VārŚS, 3, 2, 5, 18.1 bhrātṛvyavatādābhyo grahītavyaḥ sattre sāhasre sarvavedase sarvastome sarvapṛṣṭhe viśvajiti vājapeye rājasūye 'śvamedhe teṣu bubhūṣatā //
Āpastambaśrautasūtra
ĀpŚS, 13, 23, 14.0 tā na sarvatrālabheta vājapeye rājasūye sattre sahasre sarvavedase vā //
ĀpŚS, 19, 14, 6.1 paśubandhe some sattre sahasre sarvavedase vā yatra vā bhūyiṣṭhā āhutayo hūyeraṃs tatra cetavyaḥ //
ĀpŚS, 19, 14, 7.1 sattre pratiṣṭhām īpsan yaśaḥ prajāṃ paśūn svargam ṛddhim īpsan yathāvakāśaṃ yathāsamāmnātam //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 1, 15.12 sattre grahītavyaḥ /
Ṛgveda
ṚV, 7, 33, 13.1 satre ha jātāv iṣitā namobhiḥ kumbhe retaḥ siṣicatuḥ samānam /
Mahābhārata
MBh, 1, 1, 2.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre //
MBh, 1, 1, 19.2 yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā //
MBh, 1, 2, 29.1 yat tu śaunakasattre te bhāratākhyānavistaram /
MBh, 1, 2, 29.2 janamejayasya tatsattre vyāsaśiṣyeṇa dhīmatā /
MBh, 1, 3, 10.1 sa tasmin satre samāpte hāstinapuraṃ pratyetya purohitam anurūpam anvicchamānaḥ paraṃ yatnam akarod yo me pāpakṛtyāṃ śamayed iti //
MBh, 1, 4, 1.1 lomaharṣaṇaputra ugraśravāḥ sūtaḥ paurāṇiko naimiṣāraṇye śaunakasya kulapater dvādaśavārṣike sattre ṛṣīn abhyāgatān upatasthe //
MBh, 1, 11, 17.3 āstīkād dvijamukhyād vai sarpasatre dvijottama //
MBh, 1, 13, 40.1 tasmin pravṛtte satre tu sarpāṇām antakāya vai /
MBh, 1, 18, 8.1 sarpasatre vartamāne pāvako vaḥ pradhakṣyati /
MBh, 1, 47, 13.1 idaṃ cāsīt tatra pūrvaṃ sarpasatre bhaviṣyati /
MBh, 1, 47, 17.1 tataḥ karma pravavṛte sarpasatre vidhānataḥ /
MBh, 1, 48, 1.2 sarpasatre tadā rājñaḥ pāṇḍaveyasya dhīmataḥ /
MBh, 1, 48, 2.1 ke sadasyā babhūvuśca sarpasatre sudāruṇe /
MBh, 1, 48, 10.2 sadasyā abhavaṃstatra satre pārikṣitasya ha //
MBh, 1, 48, 11.1 juhvatsvṛtvikṣvatha tadā sarpasatre mahākratau /
MBh, 1, 52, 1.2 ye sarpāḥ sarpasatre 'smin patitā havyavāhane /
MBh, 1, 52, 22.2 dagdhāstatra mahāsatre brahmadaṇḍanipīḍitāḥ //
MBh, 1, 53, 10.2 samāpite tataḥ satre vidhivad vidhidarśibhiḥ /
MBh, 1, 53, 29.1 tasmin paramaduṣprāpe sarpasatre mahātmanām /
MBh, 1, 55, 3.9 sarpasatre ca sampūrṇe ṛtvijaścāgataśramāḥ /
MBh, 1, 90, 25.1 nivṛtte ca satre sarasvatyabhigamya taṃ bhartāraṃ varayāmāsa /
MBh, 1, 172, 5.1 trayāṇāṃ pāvakānāṃ sa satre tasmin mahāmuniḥ /
MBh, 1, 215, 11.21 satre kriyāsamārambhe dāneṣu vividheṣu ca /
MBh, 1, 215, 11.95 tasmin parisamāpte tu rājñaḥ satre mahātmanaḥ /
MBh, 3, 13, 13.2 āsīḥ kṛṣṇa sarasvatyāṃ sattre dvādaśavārṣike //
MBh, 3, 119, 20.1 sattre samṛddhe 'tirathasya rājño vedītalād utpatitā sutā yā /
MBh, 3, 134, 35.1 mahad ukthyaṃ gīyate sāma cāgryaṃ samyak somaḥ pīyate cātra sattre /
MBh, 3, 242, 14.2 varṣāt trayodaśād ūrdhvaṃ raṇasattre narādhipaḥ //
MBh, 9, 36, 39.3 vartamāne subahule satre dvādaśavārṣike /
MBh, 9, 36, 40.1 uṣitvā ca mahābhāgāstasmin satre yathāvidhi /
MBh, 9, 36, 40.2 nivṛtte naimiṣeye vai satre dvādaśavārṣike /
MBh, 9, 40, 3.1 purā hi naimiṣeyāṇāṃ satre dvādaśavārṣike /
MBh, 9, 40, 13.1 tasmiṃstu vidhivat satre sampravṛtte sudāruṇe /
MBh, 12, 29, 19.1 āvikṣitasya vai satre viśve devāḥ sabhāsadaḥ /
MBh, 12, 47, 29.1 yaḥ sahasrasave satre jajñe viśvasṛjām ṛṣiḥ /
MBh, 12, 122, 18.1 tasmin pravṛtte satre tu brahmaṇaḥ pārthivarṣabha /
MBh, 12, 235, 4.2 dvābhyām ekaścaturthastu brahmasatre vyavasthitaḥ /
MBh, 12, 327, 49.2 tasmin satre tadā brahmā svayaṃ bhāgam akalpayat /
MBh, 13, 18, 16.2 śatakrator acintyasya satre varṣasahasrike /
MBh, 13, 66, 7.2 yataścaitad yathā caitad devasatre mahāmate //
MBh, 13, 85, 10.1 tatastasmin sampravṛtte satre jvalitapāvake /
MBh, 14, 95, 6.1 tatrāgnikalpā hotāra āsan satre mahātmanaḥ /
MBh, 14, 95, 10.2 tasmin satre tu yat kiṃcid ayogyaṃ tatra nābhavat /
MBh, 18, 5, 30.2 vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha //
Rāmāyaṇa
Rām, Ay, 69, 19.1 saṃśrutya ca tapasvibhyaḥ sattre vai yajñadakṣiṇām /
Rām, Yu, 76, 27.2 agnibhyām iva dīptābhyāṃ satre kuśamayaścayaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 364.2 pānthaḥ kaścit kvacit satre pravṛttiṃ kathayed iti //
Narasiṃhapurāṇa
NarasiṃPur, 1, 15.2 śaunakasya mahāsattre vārāhākhyā tu saṃhitā /
Viṣṇupurāṇa
ViPur, 1, 1, 14.2 bhasmīkṛtāś ca śataśas tasmin satre niśācarāḥ //
Viṣṇusmṛti
ViSmṛ, 22, 50.1 na sattriṇāṃ satre //
Bhāgavatapurāṇa
BhāgPur, 2, 7, 11.1 satre mamāsa bhagavān hayaśīraṣātho sākṣāt sa yajñapuruṣastapanīyavarṇaḥ /
BhāgPur, 3, 4, 11.3 sattre purā viśvasṛjāṃ vasūnāṃ matsiddhikāmena vaso tvayeṣṭaḥ //
BhāgPur, 4, 2, 4.2 purā viśvasṛjāṃ satre sametāḥ paramarṣayaḥ /
BhāgPur, 4, 12, 40.2 ātodyaṃ vitudañślokānsatre 'gāyatpracetasām //
Bhāratamañjarī
BhāMañj, 1, 90.1 tathā hi vahninā dagdhāḥ sarpasatre bhujaṃgamāḥ /
BhāMañj, 1, 111.2 vitate sarpasattre vo bhaviṣyatyagnirantakaḥ //
BhāMañj, 1, 164.1 sarpasatre prayāsyanti tīkṣṇā viṣadharāḥ kṣayam /
BhāMañj, 1, 187.1 sa manyuvahnisaṃtaptaḥ sarpasatre pratikriyām /
BhāMañj, 1, 190.1 dahyamāneṣu sarpeṣu sarpasatre mahībhujaḥ /
BhāMañj, 1, 197.1 astīkasyātha vacasā sarpasatre mahībhujaḥ /
BhāMañj, 1, 199.2 acodayatsarpasatre vaiśampāyanamīśvaraḥ //
BhāMañj, 1, 1332.2 sadā jajvāla yasyāgniḥ sattre dvādaśavārṣike //
BhāMañj, 13, 980.1 nahuṣasya purā saure sattre gāṃ yūpasaṃgatām /
BhāMañj, 14, 207.1 agastyasya purā satre viprā dvādaśavārṣike /
Kathāsaritsāgara
KSS, 3, 6, 157.2 sattre sundarakasyāśu vārayāmāsa bhojanam //
Skandapurāṇa
SkPur, 8, 2.2 evaṃ teṣāṃ samāpte 'tha sattre varṣasahasrike /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 81, 5.1 yatphalaṃ labhate martyaḥ satre dvādaśavārṣike /