Occurrences

Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Śatapathabrāhmaṇa
Mahābhārata
Kūrmapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa

Atharvaveda (Śaunaka)
AVŚ, 12, 1, 39.2 sapta satreṇa vedhaso yajñena tapasā saha //
Gopathabrāhmaṇa
GB, 1, 5, 8, 22.0 sa sattreṇobhayato 'tirātreṇāntato 'yajata //
Śatapathabrāhmaṇa
ŚBM, 4, 6, 8, 15.3 yad anena yajñena jeṣyāmo 'nena sattreṇa tan naḥ saha /
ŚBM, 4, 6, 8, 18.1 atha yena sattreṇa devāḥ kṣipra eva pāpmānam apāghnatemāṃ jitim ajayan yaiṣām iyaṃ jitis tad ata udyataḥ /
Mahābhārata
MBh, 1, 12, 5.9 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 13, 1.3 sarpasatreṇa sarpāṇāṃ gato 'ntaṃ tad vadasva me /
MBh, 1, 172, 2.2 ṛṣī rākṣasasatreṇa śākteyo 'tha parāśaraḥ //
MBh, 3, 134, 23.3 sattreṇa te janaka tulyakālaṃ tadarthaṃ te prahitā me dvijāgryāḥ //
MBh, 4, 10, 13.1 tathā sa satreṇa dhanaṃjayo 'vasat priyāṇi kurvan saha tābhir ātmavān /
MBh, 4, 27, 27.1 tasmāt tatra nivāsaṃ tu channaṃ satreṇa dhīmataḥ /
MBh, 4, 34, 19.2 yatrāste sa mahābāhuśchannaḥ satreṇa pāṇḍavaḥ //
MBh, 4, 36, 34.1 satreṇa nūnaṃ channaṃ hi carantaṃ pārtham arjunam /
MBh, 4, 36, 36.3 channaṃ tathā taṃ satreṇa pāṇḍavaṃ prekṣya bhārata //
MBh, 4, 64, 33.2 evam ākhyāyamānaṃ tu channaṃ satreṇa pāṇḍavam /
MBh, 9, 37, 7.2 yajatastatra satreṇa sarvakāmasamṛddhinā //
MBh, 9, 52, 1.3 samījire yatra purā divaukaso vareṇa satreṇa mahāvarapradāḥ //
MBh, 12, 211, 12.1 iṣṭisatreṇa saṃsiddho bhūyaś ca tapasā muniḥ /
MBh, 13, 116, 17.1 sadā yajati satreṇa sadā dānaṃ prayacchati /
Kūrmapurāṇa
KūPur, 2, 25, 15.2 dvābhyāmekaścaturthastu brahmasatreṇa jīvati //
KūPur, 2, 41, 11.2 satreṇārādhya deveśaṃ dṛṣṭavanto maheśvaram //
Viṣṇupurāṇa
ViPur, 1, 13, 17.1 dīrghasatreṇa deveśaṃ sarvayajñeśvaraṃ harim /
Bhāratamañjarī
BhāMañj, 1, 1008.2 parāśaro juhāvāgnau rakṣaḥsatreṇa rākṣasān //
Skandapurāṇa
SkPur, 8, 3.2 bhūyo 'nyena ha sattreṇa yajadhvaṃ devamīśvaram /