Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 24.1 ubhābhyāṃ yattu dṛṣṭaṃ hi tatpurāṇeṣu gīyate /
SkPur (Rkh), Revākhaṇḍa, 21, 17.1 parvatādudadhiṃ yāvadubhe kūle na saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 5.2 padmakaḥ śaṅkunāmā ca tāvubhāvagnisattamau //
SkPur (Rkh), Revākhaṇḍa, 28, 11.1 rathaṃ mahīmayaṃ kṛtvā dhuri tāvaśvināvubhau /
SkPur (Rkh), Revākhaṇḍa, 62, 7.2 aṣṭamyāṃ ca caturdaśyām ubhau pakṣau ca bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 67, 102.2 viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī //
SkPur (Rkh), Revākhaṇḍa, 73, 12.2 tāvubhau puṇyakarmāṇau prekṣakaḥ puṇyabhājanam //
SkPur (Rkh), Revākhaṇḍa, 95, 8.2 athavā ca caturdaśyām ubhau pakṣau ca kārayet //
SkPur (Rkh), Revākhaṇḍa, 103, 35.1 narmadāyāḥ samīpe tu tāvubhau yojanadvaye /
SkPur (Rkh), Revākhaṇḍa, 131, 17.2 parityajya ubhe te tu krodhamūrchitamūrchite //
SkPur (Rkh), Revākhaṇḍa, 142, 43.1 evaṃ parasparaṃ vīrau jagarjaturubhāvapi /
SkPur (Rkh), Revākhaṇḍa, 142, 70.1 prayātau dvāravatyāṃ tau kṛṣṇasaṃkarṣaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 143, 2.2 jayaṃ prāptau mahātmānau naranārāyaṇāvubhau //
SkPur (Rkh), Revākhaṇḍa, 155, 37.1 kuto vāmāgataṃ brūtaṃ kena vā bhūṣitāvubhau /
SkPur (Rkh), Revākhaṇḍa, 155, 40.2 kutaḥ sthānātsamāyātau kena vā bhūṣitāvubhau /
SkPur (Rkh), Revākhaṇḍa, 168, 17.1 kumbhaścaiva vikumbhaśca kumbhakarṇasutāvubhau /
SkPur (Rkh), Revākhaṇḍa, 172, 56.1 nityaṃ namati yo rāja śivanārāyaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 192, 48.1 naranārāyaṇau devau śaṅkhacakrāyudhāvubhau /
SkPur (Rkh), Revākhaṇḍa, 198, 55.2 ubhāvapyatra vai sthāne sthitau śūlāgramūlayoḥ //
SkPur (Rkh), Revākhaṇḍa, 199, 3.1 saṃmatau sarvadevānāmādityatanayāvubhau /
SkPur (Rkh), Revākhaṇḍa, 199, 13.2 narmadātaṭamāśritya bhṛgukacche gatāvubhau /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 8.1 natvā somaṃ maheśānaṃ natvā brahmācyutāvubhau /