Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda

Aitareya-Āraṇyaka
AĀ, 5, 2, 5, 4.0 indrāya sāma gāyata sakhāya ā śiṣāmahīti tisra uttamā uddharati //
Atharvaveda (Śaunaka)
AVŚ, 12, 2, 26.1 aśmanvatī rīyate saṃrabhadhvaṃ vīrayadhvaṃ pra taratā sakhāyaḥ /
AVŚ, 12, 2, 27.1 uttiṣṭhatā prataratā sakhāyo 'śmanvatī nadī syandata iyam /
AVŚ, 18, 1, 37.1 sakhāya ā śiṣāmahe brahmendrāya vajriṇe /
Jaiminīyabrāhmaṇa
JB, 1, 161, 8.0 sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam iti //
JB, 1, 163, 15.0 purojitī vo andhasaḥ sutāya mādayitnave apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihviyam ity evāsyai prāhan //
JB, 1, 226, 6.2 sakhāyaḥ stomavāhasaḥ /
Kauśikasūtra
KauśS, 9, 3, 24.1 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
KauśS, 11, 7, 27.0 aśmanvatī rīyata ut tiṣṭhatā pra taratā sakhāya ity udīcas tārayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 11.6 aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pracaratā sakhāyaḥ /
KāṭhGS, 45, 12.2 aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pracaratā sakhāyaḥ /
Maitrāyaṇīsaṃhitā
MS, 2, 10, 4, 10.2 imaṃ sajātā anuvīrayadhvam indraṃ sakhāyo anu saṃrabhadhvam //
Pañcaviṃśabrāhmaṇa
PB, 12, 5, 5.0 sakhāya āniṣīdatety uddhatam iva vai tṛtīyam ahar yad āha niṣīdatety ahar evaitena pratiṣṭhāpayati //
PB, 13, 11, 3.0 taṃ vaḥ sakhāyo madāyeti vālakhilyāḥ //
PB, 14, 5, 4.0 sakhāya āniṣīdateti vālakhilyā vālakhilyāv etau tṛcau ṣaṣṭhe cāhani saptame ca yad etau vālakhilyau tṛcau bhavato 'hnor eva vyatiṣaṅgāyāvyavasraṃsāya santatyai //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
ĀśvŚS, 7, 8, 2.2 yo na idam idaṃ purendrāya sāma gāyata sakhāya ā śiṣāmahi ya eka id vidayate ya indra somapātama indra no gadhy ed u madhvo madintaram eto nv indraṃ stavāma sakhāyaḥ /
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 3.2 tā abhyuttaranty aśmanvatī rīyate saṃrabhadhvam uttiṣṭhata pratarata sakhāyaḥ atrā jahīmo 'śivā ye asañchivān vayam uttaremābhi vājān iti /
Ṛgveda
ṚV, 1, 5, 1.2 sakhāya stomavāhasaḥ //
ṚV, 1, 22, 8.1 sakhāya ā ni ṣīdata savitā stomyo nu naḥ /
ṚV, 1, 41, 7.1 kathā rādhāma sakhāya stomam mitrasyāryamṇaḥ /
ṚV, 1, 165, 13.1 ko nv atra maruto māmahe vaḥ pra yātana sakhīṃr acchā sakhāyaḥ /
ṚV, 3, 29, 9.1 kṛṇota dhūmaṃ vṛṣaṇaṃ sakhāyo 'sredhanta itana vājam accha /
ṚV, 5, 7, 1.1 sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye /
ṚV, 5, 45, 6.1 etā dhiyaṃ kṛṇavāmā sakhāyo 'pa yā mātāṃ ṛṇuta vrajaṃ goḥ /
ṚV, 6, 16, 22.1 pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 6, 23, 9.1 taṃ vaḥ sakhāyaḥ saṃ yathā suteṣu somebhir īm pṛṇatā bhojam indram /
ṚV, 6, 45, 4.1 sakhāyo brahmavāhase 'rcata pra ca gāyata /
ṚV, 6, 48, 11.1 ā sakhāyaḥ sabardughāṃ dhenum ajadhvam upa navyasā vacaḥ /
ṚV, 7, 97, 2.1 ā daivyā vṛṇīmahe 'vāṃsi bṛhaspatir no maha ā sakhāyaḥ /
ṚV, 7, 97, 8.2 dakṣāyyāya dakṣatā sakhāyaḥ karad brahmaṇe sutarā sugādhā //
ṚV, 8, 1, 1.1 mā cid anyad vi śaṃsata sakhāyo mā riṣaṇyata /
ṚV, 8, 20, 23.2 yūyaṃ sakhāyaḥ saptayaḥ //
ṚV, 8, 24, 1.1 sakhāya ā śiṣāmahi brahmendrāya vajriṇe /
ṚV, 8, 24, 19.1 eto nv indraṃ stavāma sakhāya stomyaṃ naram /
ṚV, 8, 70, 13.1 sakhāyaḥ kratum icchata kathā rādhāma śarasya /
ṚV, 9, 101, 1.2 apa śvānaṃ śnathiṣṭana sakhāyo dīrghajihvyam //
ṚV, 9, 104, 1.1 sakhāya ā ni ṣīdata punānāya pra gāyata /
ṚV, 9, 105, 1.1 taṃ vaḥ sakhāyo madāya punānam abhi gāyata /
ṚV, 10, 53, 8.1 aśmanvatī rīyate saṃ rabhadhvam ut tiṣṭhata pra taratā sakhāyaḥ /
ṚV, 10, 101, 2.2 iṣkṛṇudhvam āyudhāraṃ kṛṇudhvam prāñcaṃ yajñam pra ṇayatā sakhāyaḥ //
ṚV, 10, 103, 6.2 imaṃ sajātā anu vīrayadhvam indraṃ sakhāyo anu saṃ rabhadhvam //