Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 12, 5.13 akṣaraṃ yat paribhraṣṭaṃ mātrāhīnaṃ tu yad bhavet /
MBh, 1, 41, 26.2 chinnamūlān paribhraṣṭān kālopahatacetasaḥ /
MBh, 1, 57, 48.1 śyenapādaparibhraṣṭaṃ tad vīryam atha vāsavam /
MBh, 3, 65, 22.2 rājā rājyaparibhraṣṭaḥ punar labdhveva medinīm //
MBh, 3, 68, 9.1 viṣamasthena mūḍhena paribhraṣṭasukhena ca /
MBh, 3, 178, 12.2 manuṣyatvāt paribhraṣṭas tiryagyonau prasūyate //
MBh, 3, 238, 16.2 ātmadoṣāt paribhraṣṭaḥ kathaṃ vakṣyāmi tān aham //
MBh, 3, 247, 44.2 rājyāt sphītāt paribhraṣṭas tapasā tad avāpsyasi //
MBh, 5, 17, 6.2 paribhraṣṭaḥ kathaṃ svargānnahuṣaḥ pāpaniścayaḥ //
MBh, 5, 17, 15.1 dhvaṃsa pāpa paribhraṣṭaḥ kṣīṇapuṇyo mahītalam /
MBh, 5, 38, 44.1 taṃ drakṣyasi paribhraṣṭaṃ tasmāt tvaṃ nacirād iva /
MBh, 5, 70, 40.2 yathā rājyāt paribhraṣṭo vasāmi vasatīr imāḥ //
MBh, 5, 96, 24.1 etacchatrāt paribhraṣṭaṃ salilaṃ somanirmalam /
MBh, 5, 111, 13.2 lokebhyaḥ sa paribhraśyed yo māṃ nindeta pāpakṛt //
MBh, 6, 114, 29.2 meghavṛndaparibhraṣṭā vicchinneva śatahradā //
MBh, 12, 163, 5.1 sa sarvataḥ paribhraṣṭaḥ sārthād deśāt tathārthataḥ /
MBh, 12, 181, 13.2 kṛṣṇāḥ śaucaparibhraṣṭās te dvijāḥ śūdratāṃ gatāḥ //
MBh, 12, 192, 71.2 svadharmebhyaḥ paribhraṣṭo lokān anucariṣyasi //
MBh, 12, 280, 4.1 varṇebhyo 'pi paribhraṣṭaḥ sa vai saṃmānam arhati /
MBh, 12, 324, 1.3 kimarthaṃ sa paribhraṣṭo viveśa vivaraṃ bhuvaḥ //
MBh, 13, 69, 10.2 proṣitasya paribhraṣṭā gaur ekā mama godhane //
MBh, 13, 131, 9.2 brāhmaṇyāt sa paribhraṣṭaḥ kṣatrayonau prajāyate //
MBh, 13, 131, 12.2 brahmalokaparibhraṣṭaḥ śūdraḥ samupajāyate //
MBh, 13, 131, 14.1 svasthānāt sa paribhraṣṭo varṇasaṃkaratāṃ gataḥ /