Occurrences

Mahābhārata

Mahābhārata
MBh, 3, 44, 5.2 nānāplutāṅgais tīrtheṣu yajñadānabahiṣkṛtaiḥ //
MBh, 3, 123, 8.2 tvam upāsse ha kalyāṇi kāmabhogabahiṣkṛtam //
MBh, 3, 145, 25.2 duṣpraveśaṃ mahārāja narair dharmabahiṣkṛtaiḥ //
MBh, 8, 30, 10.1 bahiṣkṛtā himavatā gaṅgayā ca tiraskṛtāḥ /
MBh, 12, 118, 1.3 ṛṣiṇā huṃkṛtaḥ pāpastapovanabahiṣkṛtaḥ //
MBh, 12, 152, 16.1 dveṣakrodhaprasaktāśca śiṣṭācārabahiṣkṛtāḥ /
MBh, 12, 161, 24.2 tasmād udvijate loko dharmārthād yo bahiṣkṛtaḥ //
MBh, 12, 169, 29.1 so 'haṃ hyahiṃsraḥ satyārthī kāmakrodhabahiṣkṛtaḥ /
MBh, 12, 254, 12.1 iṣṭāniṣṭavimuktasya prītirāgabahiṣkṛtaḥ /
MBh, 13, 48, 28.2 śmaśānagocaraṃ sūte bāhyair api bahiṣkṛtam //
MBh, 13, 48, 31.1 yadṛcchayopasaṃpannair yajñasādhubahiṣkṛtaiḥ /
MBh, 13, 84, 30.2 agniśāpād ajihvāpi rasajñānabahiṣkṛtāḥ /
MBh, 13, 131, 12.1 tatrāsau nirayaṃ prāpto varṇabhraṣṭo bahiṣkṛtaḥ /
MBh, 13, 133, 15.1 kṣutpipāsāparītāśca sarvabhogabahiṣkṛtāḥ /