Occurrences

Atharvaveda (Paippalāda)
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Saddharmapuṇḍarīkasūtra

Atharvaveda (Paippalāda)
AVP, 1, 30, 3.1 dūrāc cakamānāya pravipāṇāyākṣaye /
Ṛgveda
ṚV, 9, 96, 7.1 prāvīvipad vāca ūrmiṃ na sindhur giraḥ somaḥ pavamāno manīṣāḥ /
Buddhacarita
BCar, 3, 45.1 iti śrutārthaḥ sa viṣaṇṇacetāḥ prāvepatāmbūrmigataḥ śaśīva /
Mahābhārata
MBh, 1, 43, 31.3 dhairyam ālambya vāmorūr hṛdayena pravepatā //
MBh, 1, 189, 22.1 uktastvevaṃ vibhunā devarājaḥ pravepamāno bhṛśam evābhiṣaṅgāt /
MBh, 1, 189, 23.1 sa prāñjalir vinatenānanena pravepamānaḥ sahasaivam uktaḥ /
MBh, 3, 281, 10.2 kṛtāñjalir uvācārtā hṛdayena pravepatā //
MBh, 5, 13, 2.2 prāvepata bhayodvignā pravāte kadalī yathā //
MBh, 5, 22, 30.2 pravepate me hṛdayaṃ bhayena śrutvā kṛṣṇāvekarathe sametau //
MBh, 5, 81, 54.2 muhur muhuḥ krodhavaśāt prāvepata ca pāṇḍavaḥ //
MBh, 5, 144, 23.2 iti karṇavacaḥ śrutvā kuntī duḥkhāt pravepatī /
MBh, 6, 14, 10.2 pravepata bhayodvignaṃ siṃhaṃ dṛṣṭveva gogaṇaḥ //
MBh, 7, 55, 35.1 visaṃjñakalpāṃ rudatīm apaviddhāṃ pravepatīm /
MBh, 7, 104, 11.1 prāvepann iva gātrāṇi karṇabhīmasamāgame /
MBh, 9, 42, 10.1 tataḥ sā sarvam ācaṣṭa yathāvṛttaṃ pravepatī /
MBh, 13, 41, 18.2 prāvepata susaṃtrastaḥ śāpabhītastadā vibho //
MBh, 13, 97, 13.2 upājagāma bhartāraṃ bhayād bhartuḥ pravepatī //
Rāmāyaṇa
Rām, Ār, 2, 14.3 sītā prāvepatodvegāt pravāte kadalī yathā //
Rām, Ki, 30, 41.2 yasya bhītāḥ pravepante nādān muñcanti vānarāḥ //
Rām, Su, 17, 2.2 prāvepata varārohā pravāte kadalī yathā //
Rām, Su, 20, 41.1 sa maithilīṃ dharmaparām avasthitāṃ pravepamānāṃ paribhartsya rāvaṇaḥ /
Rām, Su, 26, 18.2 pravepamānā pariśuṣkavaktrā nagottamaṃ puṣpitam āsasāda //
Rām, Yu, 17, 11.2 laṅkā pravepate sarvā saśailavanakānanā //
Rām, Utt, 24, 5.2 pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam //
Daśakumāracarita
DKCar, 2, 2, 118.1 dṛṣṭvaiva pravepamānāṃ kanyakāmavadam bhadre mā bhaiṣīḥ //
Kumārasaṃbhava
KumSaṃ, 5, 27.1 mukhena sā padmasugandhinā niśi pravepamānādharapatraśobhinā /
KumSaṃ, 5, 74.1 iti dvijātau pratikūlavādini pravepamānādharalakṣyakopayā /
Matsyapurāṇa
MPur, 153, 151.2 pravepamānena mukhena śuṣyatā balena gātreṇa ca saṃbhramākulaḥ //
Suśrutasaṃhitā
Su, Sū., 30, 8.1 uṣṇagātro 'timātraṃ ca yaḥ śītena pravepate /
Viṣṇupurāṇa
ViPur, 1, 13, 72.2 pravepamānā tadbāṇaparitrāṇaparāyaṇā //
ViPur, 1, 15, 45.1 pravepamānāṃ satataṃ khinnagātralatāṃ satīm /
Bhāgavatapurāṇa
BhāgPur, 3, 14, 37.2 svasargasyāśiṣaṃ lokyām āśāsānāṃ pravepatīm /
BhāgPur, 4, 17, 14.1 pravepamānā dharaṇī niśāmyodāyudhaṃ ca tam /
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 23.1 atha khalvāyuṣmān mahāmaudgalyāyanaḥ sthavira āyuṣmāṃśca subhūtirāyuṣmāṃśca mahākātyāyanaḥ pravepamānaiḥ kāyairbhagavantamanimiṣairnetrairvyavalokayanti sma //