Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 185.2 apāṇḍavāyeti ruṣā drauṇir astram avāsṛjat //
MBh, 1, 6, 10.1 tat tvam ākhyāhi taṃ hyadya śaptum icchāmyahaṃ ruṣā /
MBh, 1, 9, 22.2 saṃrambhāt tat kimarthaṃ mām abhihaṃsi ruṣānvitaḥ //
MBh, 1, 46, 8.1 śaśāpātha sa tacchrutvā pitaraṃ te ruṣānvitaḥ /
MBh, 1, 73, 12.3 hṛtvā tadvyasane divye gṛhītvā jaṭhare ruṣā /
MBh, 1, 75, 1.4 sa praviśyāsane śukraḥ saṃdaṣṭoṣṭhapuṭo ruṣā /
MBh, 1, 165, 40.9 divyāstravarṣaṃ tasmai sa prāhiṇon munaye ruṣā /
MBh, 1, 173, 17.2 kalmāṣapādaṃ rājarṣim aśapad brāhmaṇī ruṣā //
MBh, 1, 181, 5.1 tataḥ karṇamukhān kruddhān kṣatriyāṃstān ruṣotthitān /
MBh, 3, 7, 20.2 kṣamyatām iti covāca yad ukto 'si mayā ruṣā //
MBh, 3, 11, 6.2 akriyāyāṃ hi kāryasya putraṃ te śapsyate ruṣā //
MBh, 3, 23, 31.2 ity uktvā bhujavīryeṇa tasmai prāhiṇavaṃ ruṣā //
MBh, 3, 60, 36.2 atītavākpathe kāle śaśāpainaṃ ruṣā kila //
MBh, 3, 136, 16.1 sa hi kruddhaḥ samarthas tvāṃ putra pīḍayituṃ ruṣā /
MBh, 3, 178, 37.2 adṛṣṭena tato 'smyukto dhvaṃsa sarpeti vai ruṣā //
MBh, 3, 219, 3.2 akāraṇād ruṣā tāta puṇyasthānāt paricyutāḥ //
MBh, 3, 272, 18.1 so 'ṅgadena ruṣotsṛṣṭo vadhāyendrajitas taruḥ /
MBh, 3, 272, 23.1 sa ruṣā sarvagātreṣu tayoḥ puruṣasiṃhayoḥ /
MBh, 4, 54, 15.1 tataḥ karṇo mahaccāpaṃ vikṛṣyābhyadhikaṃ ruṣā /
MBh, 6, 115, 45.2 yadyanyathā pravartethāḥ śapeyaṃ tvām ahaṃ ruṣā //
MBh, 7, 118, 44.2 yo māṃ niṣpiṣya saṃgrāme jīvan hanyāt padā ruṣā /
MBh, 7, 130, 39.1 tataḥ sutāstava varuṇātmajopamā ruṣānvitāḥ saha guruṇā mahātmanā /
MBh, 7, 168, 26.1 tasmiṃstathā mayā śaste yadi drauṇāyanī ruṣā /
MBh, 8, 17, 47.1 pipīlikāpuṭaṃ rājan yathāmṛdnān naro ruṣā /
MBh, 8, 49, 105.1 na cāsmi śaktaḥ paruṣāṇi soḍhuṃ punas tavemāni ruṣānvitasya /
MBh, 9, 25, 25.1 tato bhīmo ruṣāviṣṭaḥ putrasya tava māriṣa /
MBh, 10, 13, 18.2 apāṇḍavāyeti ruṣā vyasṛjad dāruṇaṃ vacaḥ //
MBh, 12, 151, 23.1 aham apyevam eva tvāṃ kurvāṇaḥ śalmale ruṣā /
MBh, 13, 102, 26.2 ahir bhavasveti ruṣā śapsye pāpaṃ dvijadruham //
MBh, 14, 77, 6.1 etāvad uktvā kauravyo ruṣā gāṇḍīvabhṛt tadā /