Occurrences

Avadānaśataka
Lalitavistara
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Avadānaśataka
AvŚat, 12, 2.2 hāhākārakilakilāprakṣveḍoccair nādaṃ kurvāṇā bhagavato 'rthe gośīrṣacandanamayaṃ prāsādam abhisaṃskṛtavantaḥ /
Lalitavistara
LalVis, 12, 46.1 tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 66.1 tatra devamanujāḥ śatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 82.11 tatra devamanujaśatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
Mahābhārata
MBh, 1, 17, 15.1 hāhākāraḥ samabhavat tatra tatra sahasraśaḥ /
MBh, 1, 127, 18.1 tataḥ sarvasya raṅgasya hāhākāro mahān abhūt /
MBh, 1, 179, 18.1 celāvedhāṃstataścakrur hāhākārāṃśca sarvaśaḥ /
MBh, 4, 53, 63.2 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha //
MBh, 4, 54, 15.2 avākṣipat tataḥ śabdo hāhākāro mahān abhūt //
MBh, 6, 41, 20.2 hāhākāro mahān āsīn niḥśabdāstvapare 'bhavan //
MBh, 6, 45, 50.1 hāhākāro mahān āsīd yodhānāṃ yudhi yudhyatām /
MBh, 6, 45, 59.2 hāhākāro mahān āsīt pāṇḍusainyeṣu bhārata //
MBh, 6, 49, 10.1 hāhākāro mahān āsīt sarvasainyasya bhārata /
MBh, 6, 57, 32.2 hāhākāro mahān āsīt tava sainyasya māriṣa //
MBh, 6, 68, 28.2 hāhākāraśca saṃjajñe pāṇḍavānāṃ mahātmanām //
MBh, 6, 73, 34.1 hāhākāraśca saṃjajñe tava sainyasya māriṣa /
MBh, 6, 77, 38.1 hāhākāro mahān āsīt tava sainye viśāṃ pate /
MBh, 6, 100, 13.2 hāhākārakṛtotsāhā bhīṣmaṃ jagmuḥ samantataḥ //
MBh, 6, 115, 20.3 hāhākāram abhūt sarvaṃ nirmaryādam avartata //
MBh, 7, 67, 54.1 hāhākāro mahāṃstatra sainyānāṃ samajāyata /
MBh, 7, 73, 47.1 hāhākāro mahān āsīd dṛṣṭvā divyāstradhāriṇau /
MBh, 7, 82, 29.1 hāhākāro mahān āsīt trigartānāṃ janeśvara /
MBh, 7, 84, 26.3 hāhākāram akurvanta sainyāni bharatarṣabha //
MBh, 7, 91, 50.1 hāhākāro mahān āsīt tava sainyasya māriṣa /
MBh, 7, 117, 51.1 hāhākāro mahān āsīt sainyānāṃ bharatarṣabha /
MBh, 7, 122, 65.2 hāhākārastato rājan sarvasainyeṣu cābhavat //
MBh, 7, 145, 51.1 hāhākāraravāṃścaiva siṃhanādāṃśca puṣkalān /
MBh, 7, 165, 38.1 hāhākāraṃ bhṛśaṃ cakrur aho dhig iti cābruvan /
MBh, 8, 32, 38.2 hāhākāro mahān āsīt pāñcālānāṃ mahāhave //
MBh, 8, 32, 39.1 teṣāṃ saṃkīryamāṇānāṃ hāhākārakṛtā diśaḥ /
MBh, 8, 35, 16.1 hāhākāras tatas tīvraḥ saṃbabhūva janeśvara /
MBh, 8, 45, 37.1 hāhākāro mahān āsīt pāñcālānāṃ viśāṃ pate /
MBh, 9, 8, 43.3 hāhākāro mahāñ jajñe yodhānāṃ tava bhārata //
MBh, 9, 15, 43.2 vyadravanta diśo rājan hāhākārastadābhavat //
MBh, 9, 16, 65.2 hāhākāraṃ vikurvāṇāḥ kuravo vipradudruvuḥ //
MBh, 9, 19, 21.2 hāhākārair nādayantaḥ sma yuddhe dvipaṃ samantād rurudhur narāgryāḥ //
MBh, 9, 28, 67.1 hāhākāravinādinyo vinighnantya urāṃsi ca /
MBh, 9, 43, 41.1 hāhākāro mahān āsīd devadānavarakṣasām /
MBh, 10, 8, 98.1 hāhākāraṃ ca kurvāṇāḥ pṛthivyāṃ śerate pare /
MBh, 12, 193, 20.1 hāhākārastato dikṣu sarvāsu sumahān abhūt /
Rāmāyaṇa
Rām, Ay, 53, 9.2 hāhākārakṛtā nāryo rāmādarśanakarśitāḥ //
Rām, Utt, 61, 13.1 tasminnipatite vīre hāhākāro mahān abhūt /
Matsyapurāṇa
MPur, 153, 35.2 tasmiṃstasminmahāśabdo hāhākārakṛto'bhavat //
Viṣṇupurāṇa
ViPur, 5, 6, 47.2 kvacidgarjati jīmūte hāhākāraravādṛtau //
ViPur, 5, 20, 29.2 hāhākārapare loke āsphoṭayati muṣṭike //
ViPur, 5, 20, 32.1 hāhākāro mahāñjajñe sarvamañceṣvanantaram /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 34.2 hāhākāro mahān āsīd vimānāgryeṣu putrakāḥ //
BhāgPur, 3, 19, 5.1 gadāyām apaviddhāyāṃ hāhākāre vinirgate /
BhāgPur, 4, 10, 14.1 hāhākārastadaivāsīt siddhānāṃ divi paśyatām /
Bhāratamañjarī
BhāMañj, 6, 480.2 tato nivṛtte saṃgrāme hāhākāre nabhaḥspṛśi //
BhāMañj, 7, 94.2 hāhākāraiśca bhītānāṃ niḥsvanastumulo 'bhavat //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 65.2 hāhākārākulaṃ sarvamahahasvananisvanam //
SkPur (Rkh), Revākhaṇḍa, 28, 34.2 sarvaṃ tadvyākulībhūtaṃ hāhākārasamanvitam //
SkPur (Rkh), Revākhaṇḍa, 28, 48.2 nirdayaṃ jvalate vahnirhāhākāro mahānabhūt /
SkPur (Rkh), Revākhaṇḍa, 28, 107.2 hāhākāro mahāṃstatra ṛṣisaṅghairudīritaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 111.1 hāhākāraparāṇāṃ tu ṛṣīṇāṃ rakṣaṇāya ca /
SkPur (Rkh), Revākhaṇḍa, 38, 47.1 hāhākāro mahānāsīllokāloke 'pi bhārata /
SkPur (Rkh), Revākhaṇḍa, 72, 21.2 hāhākāraḥ kṛtaḥ sarpaiḥ śrutvā mātrā paṇaṃ kṛtam //
SkPur (Rkh), Revākhaṇḍa, 90, 52.1 hāhākāraṃ tataḥ sarve dānavāścakrurāturāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 118.2 hāhākāramukhāḥ sarve tatrājagmuḥ sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 31.2 hāhākāras tadā jāto bhīṣmakasya pure mahān //