Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra

Aitareyabrāhmaṇa
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 2, 18, 4.0 ardharcaśa evānūcyo yathaivainam etad anvāha pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evānūcyaḥ //
AB, 3, 31, 13.0 dviḥ pacchaḥ paridadhāti catuṣpādā vai paśavaḥ paśūnām avaruddhyai sakṛd ardharcaśaḥ pratiṣṭhāyā eva dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati //
AB, 4, 21, 2.0 sa pacchaḥ prathamaṃ rohatīmaṃ tal lokam āpnoty athārdharcaśo 'ntarikṣaṃ tad āpnoty atha tripadyāmuṃ tallokam āpnoty atha kevalyā tad etasmin pratitiṣṭhati ya eṣa tapati //
AB, 4, 21, 3.0 tripadyā pratyavarohati yathā śākhāṃ dhārayamāṇas tad amuṣmiṃlloke pratitiṣṭhaty ardharcaśo 'ntarikṣe paccho 'smiṃlloka āptvaiva tat svargaṃ lokaṃ yajamānā asmiṃlloke pratitiṣṭhanti //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 6.0 tad āhuḥ katham abhiṣṭuyād ity akṣaraśaḥ caturakṣaraśaḥ pacchaḥ ardharcaśaḥ ṛkśaḥ iti tad yad ṛkśo na tad avakalpate 'tha yat paccho no eva tad avakalpate 'tha yad akṣaraśaś caturakṣaraśo vi tathā chandāṃsi lupyeran bahūni tathākṣarāṇi hīyerann ardharcaśa evābhiṣṭuyāt pratiṣṭhāyā eva //
AB, 6, 2, 7.0 dvipratiṣṭho vai puruṣaś catuṣpādāḥ paśavo yajamānam eva tad dvipratiṣṭhaṃ catuṣpātsu paśuṣu pratiṣṭhāpayati tasmād ardharcaśa evābhiṣṭuyāt //
AB, 6, 24, 5.0 pacchaḥ prathamaṃ ṣaḍ vālakhilyānāṃ sūktāni viharaty ardharcaśo dvitīyam ṛkśas tṛtīyaṃ sa paccho viharan pragāthe pragātha evaikapadāṃ dadhyāt sa vācaḥ kūṭaḥ //
AB, 6, 24, 8.0 athārdharcaśo viharaṃs tāś caivaikapadāḥ śaṃset tāni caivāṣṭākṣarāṇi māhānāmanāni padāni //
AB, 6, 28, 3.0 sa pacchaḥ prathame sūkte viharaty ardharcaśo dvitīye ṛkśas tṛtīye //
AB, 6, 32, 22.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 32, 24.0 tāsu na nyūṅkhayen nevaiva ca ninarden ned imāḥ prajā nyūṅkhayānīti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 32, 26.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 17.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 18.0 ājijñāsenyāḥ śaṃsaty ājijñāsenyābhir vai devā asurān ājñāyāthainān atyāyaṃs tathaivaitad yajamānā ājijñāsenyābhir evāpriyam bhrātṛvyam ājñāyāthainam atiyanti tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 33, 20.0 ativādaṃ śaṃsaty ativādena vai devā asurān atyudyāthainān atyāyaṃs tathaivaitad yajamānā ativādenaivāpriyam bhrātṛvyam atyudyāthainam atiyanti tam ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
AB, 6, 36, 3.0 tā ardharcaśaḥ śaṃsati pratiṣṭhāyā eva //
Baudhāyanadharmasūtra
BaudhDhS, 2, 17, 14.4 paccho 'rdharcaśas tataḥ samastayā ca vyastayā ca //
BaudhDhS, 4, 4, 6.1 api vā sāvitrīṃ paccho 'rdharcaśas tataḥ samastāṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 5, 40.1 tasmā anvāhom iti pratipadyate tat savitur vareṇyam ity etāṃ paccho 'rdharcaśas tataḥ samastāṃ vyāhṛtīr vihṛtāḥ pādādiṣv anteṣu vā tathārdharcayor uttamāṃ kṛtsnāyāmiti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 9, 3.0 atha dvitīyaṃ dve ca vyāhṛtī sāvitrīṃ cārdharcaśaḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 39.0 tasmā anvāha paccho 'rdharcaśa ṛkśa iti //
Gopathabrāhmaṇa
GB, 2, 2, 6, 18.0 gharmaṃ tapāmi brahma jajñānam iyaṃ pitryā rāṣṭry etv agra iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ //
GB, 2, 6, 16, 14.0 tām ardharcaśaḥ śaṃsati pratiṣṭhityā eva //
GB, 2, 6, 16, 22.0 tā ardharcaśaḥ śaṃsati pratiṣṭhityā eva //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 11.0 gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti //
Jaiminigṛhyasūtra
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
Kauśikasūtra
KauśS, 7, 7, 10.1 tato 'rdharcaśaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 11, 1, 13.0 ardharcaśo 'nubrūyāt //
KauṣB, 11, 1, 18.0 tad yad ardharcaśo 'nvāha //
KauṣB, 11, 2, 1.0 atha vai paṅkteḥ pañca padāni kathaṃ sārdharcaśo 'nuktā bhavatīti //
KauṣB, 11, 2, 3.0 tathā sārdharcaśo 'nuktā bhavati //
Khādiragṛhyasūtra
KhādGS, 2, 4, 22.0 tasmā anvāha sāvitrīṃ paccho 'rdharcaśaḥ sarvām iti sāvitrīṃ vācayet //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
Mānavagṛhyasūtra
MānGS, 1, 22, 14.1 tāṃ trir avagṛhṇīyāt tāṃ dvir avakṛtya tāṃ sakṛt samasyet pādaśo 'rdharcaśaḥ sarvām antena //
Pāraskaragṛhyasūtra
PārGS, 2, 3, 5.0 paccho 'rdharcaśaḥ sarvāṃ ca tṛtīyena sahānuvartayan //
Taittirīyāraṇyaka
TĀ, 2, 11, 8.0 atha sāvitrīṃ gāyatrīṃ trir anvāha paccho 'rdharcaśo 'navānaṃ savitā śriyaḥ prasavitā śriyam evāpnoty atho prajñātayaiva pratipadā chandāṃsi pratipadyate //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 6, 10.0 gaṇānāṃ tveti gaṇamukhyamojo 'sīti sāvitrīṃ pāvakā naḥ sarasvatīti sarasvatīṃ ca praṇamya yathoktaṃ sāvitrīṃ paccho 'rdharcaśo vyastāṃ samastāmadhyāpayet //
Vaitānasūtra
VaitS, 3, 4, 1.18 brahma jajñānam iyaṃ pitryeti śastravad ardharcaśa āhāvapratigaravarjam //
VaitS, 3, 10, 21.4 ardharcaśo mandrayā vācā /
VaitS, 6, 2, 7.2 tisro 'rdharcaśaḥ //
VaitS, 6, 2, 13.2 caturthīm ardharcaśaḥ //
VaitS, 6, 2, 19.1 idaṃ janā upa śruteti kuntāpam ardharcaśaḥ /
VaitS, 6, 2, 33.1 dadhikrāvṇo akāriṣam ity ardharcaśaḥ /
Vārāhagṛhyasūtra
VārGS, 5, 26.4 paccho 'rdharcaśaḥ sarvām antataḥ //
Āpastambagṛhyasūtra
ĀpGS, 11, 10.1 paccho 'rdharcaśas tatas sarvām //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 21, 5.1 tasya vāsasā pāṇibhyāṃ ca pāṇī saṃgṛhya sāvitrīm anvāha paccho 'rdharcaśaḥ sarvām //
ĀśvGS, 3, 2, 4.1 sāvitrīm anvāha paccho 'rdharcaśaḥ sarvām iti tṛtīyam //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 5, 12.0 athāsmai sāvitrīm anvāha tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //