Occurrences

Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Saundarānanda
Kirātārjunīya
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 11, 5, 18.2 anaḍvān brahmacaryeṇāśvo ghāsaṃ jigīṣati //
Jaiminīyabrāhmaṇa
JB, 1, 12, 3.0 te 'bruvann etemaṃ jigīṣāmeti //
JB, 1, 12, 4.0 te 'bruvann ājyāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 9.0 te 'bruvan paśvāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 14.0 te 'bruvan kṣīrāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 19.0 te 'bruvann ajeṣma vā enam annena hantānapajayyaṃ jigīṣāmeti //
JB, 1, 13, 1.0 te 'bruvan somāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 235, 17.0 kṛtena taj jayati yaj jigīṣati //
Kāṭhakasaṃhitā
KS, 10, 9, 38.0 vṛtram eṣa jighāṃsati yas saṃgrāmaṃ jigīṣati //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 8, 13.0 sarvo hi pṛtanā jigīṣati //
MS, 2, 1, 3, 33.0 āgneyam aṣṭākapālaṃ nirvaped agnīṣomīyam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālaṃ yaḥ saṃgrāmaṃ jigīṣen nṛjyāyaṃ vā jijyāset //
MS, 2, 1, 10, 24.0 vājaṃ vā eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati //
Taittirīyasaṃhitā
TS, 2, 2, 4, 6.1 vā eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati /
TS, 6, 2, 3, 3.0 tā upasadaivājigīṣan //
Śatapathabrāhmaṇa
ŚBM, 1, 4, 1, 21.2 devāñjigāti sumnayuriti yajamāno vai sumnayuḥ sa hi devāñjigīṣati sa hi devāñjighāṃsati tasmādāha devāñjigāti sumnayuriti saiṣāgneyī satyaniruktā sarvaṃ vā aniruktaṃ sarveṇaivaitatpratipadyate //
ŚBM, 2, 1, 2, 17.6 jighāṃsatīva hy eṣa sapatnān vīva jigīṣate //
ŚBM, 5, 4, 3, 8.2 marutām prasavena jayeti viśo vai maruto viśā vai tatkṣatriyo jayati yajjigīṣati tasmādāha marutām prasavena jayeti //
Ṛgveda
ṚV, 1, 163, 7.1 atrā te rūpam uttamam apaśyaṃ jigīṣamāṇam iṣa ā pade goḥ /
ṚV, 10, 4, 3.2 dhanor adhi pravatā yāsi haryañ jigīṣase paśur ivāvasṛṣṭaḥ //
Buddhacarita
BCar, 10, 27.2 vyūḍhānyanīkāni vigāhya bāṇairmayā sahāyena parān jigīṣa //
BCar, 11, 12.1 samudravastrāmapi gāmavāpya pāraṃ jigīṣanti mahārṇavasya /
Mahābhārata
MBh, 1, 105, 7.3 jigīṣamāṇo vasudhāṃ yayau śatrūn anekaśaḥ /
MBh, 1, 164, 14.1 mahīṃ jigīṣatā rājñā brahma kāryaṃ puraḥsaram /
MBh, 1, 178, 4.1 te kṣatriyā raṅgagatāḥ sametā jigīṣamāṇā drupadātmajāṃ tām /
MBh, 2, 5, 50.2 parāñ jigīṣase pārtha pramattān ajitendriyān //
MBh, 2, 28, 22.2 jigīṣanti balād rājaṃste dahyantīha vahninā //
MBh, 3, 270, 12.2 jigīṣator yudhānyonyam indraprahlādayor iva //
MBh, 3, 273, 18.1 tayoḥ samabhavad yuddhaṃ tadānyonyaṃ jigīṣatoḥ /
MBh, 4, 56, 17.1 tam āyāntaṃ mahābāhuṃ jigīṣantaṃ raṇe parān /
MBh, 5, 34, 65.2 jigīṣati ripūn anyān ripavo 'bhibhavanti tam //
MBh, 5, 36, 15.1 na jīyate nota jigīṣate 'nyān na vairakṛccāpratighātakaśca /
MBh, 5, 47, 65.2 tejasvinaṃ kṛṣṇam atyantaśūraṃ yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 47, 67.2 hared devānām amṛtaṃ prasahya yuddhena yo vāsudevaṃ jigīṣet //
MBh, 5, 158, 15.1 droṇaṃ mohād yudhā pārtha yajjigīṣasi tanmṛṣā /
MBh, 5, 196, 4.1 āhaveṣu parāṃl lokāñ jigīṣanto mahābalāḥ /
MBh, 6, 1, 3.2 kauravān abhyavartanta jigīṣanto mahābalāḥ //
MBh, 6, BhaGī 10, 38.1 daṇḍo damayatāmasmi nītirasmi jigīṣatām /
MBh, 6, 68, 32.2 abhyadhāvañ jigīṣantastava putrasya vāhinīm //
MBh, 6, 105, 2.2 tvaramāṇāstvarākāle jigīṣanto mahārathāḥ //
MBh, 7, 5, 20.2 jigīṣanto 'surān saṃkhye kārttikeyam ivāmarāḥ //
MBh, 7, 68, 4.2 raṇe sapatnānnighnantaṃ jigīṣantam parān yudhi //
MBh, 7, 117, 29.2 jigīṣantau paraṃ sthānam anyonyam abhijaghnatuḥ //
MBh, 7, 125, 16.2 vyāyacchanto jigīṣantaḥ prāptā vaivasvatakṣayam //
MBh, 9, 8, 41.2 abhyayātāṃ tvarāyuktau jigīṣantau balaṃ tava //
MBh, 9, 22, 6.2 jigīṣamāṇaḥ saṃgrāme dhārtarāṣṭrān sarājakān //
MBh, 9, 54, 28.1 mattāviva jigīṣantau mātaṅgau bharatarṣabhau /
MBh, 9, 56, 3.2 jigīṣator yudhānyonyam indraprahrādayor iva /
MBh, 12, 101, 16.2 anena vidhinā rājañ jigīṣetāpi durjayān //
MBh, 12, 107, 14.2 jigīṣamāṇastvāṃ yuddhe pitṛpaitāmahe pade //
MBh, 13, 2, 47.1 jigīṣamāṇaṃ tu gṛhe tadā mṛtyuḥ sudarśanam /
MBh, 14, 76, 5.2 jigīṣanto naravyāghrāḥ pūrvaṃ vinikṛtā yudhi //
Saundarānanda
SaundĀ, 16, 85.2 yātrāgataḥ śatruvinigrahārthaṃ rājeva lakṣmīmajitāṃ jigīṣan //
Kirātārjunīya
Kir, 10, 29.2 vikṛtim upayayau na pāṇḍusūnuś calati nayān na jigīṣatāṃ hi cetaḥ //
Kir, 13, 52.2 svantam antavirasā jigīṣatāṃ mitralābham anu lābhasampadaḥ //
Matsyapurāṇa
MPur, 148, 65.2 jigīṣatāṃ suraśreṣṭha sthitireṣā sanātanī //
Viṣṇupurāṇa
ViPur, 4, 24, 128.2 tato bhṛtyāṃś ca paurāṃś ca jigīṣante tathā ripūn //
Bhāgavatapurāṇa
BhāgPur, 2, 10, 25.1 gatiṃ jigīṣataḥ pādau ruruhāte 'bhikāmikām /
BhāgPur, 3, 19, 10.1 āha cāyudham ādhatsva ghaṭasva tvaṃ jigīṣasi /
Kathāsaritsāgara
KSS, 5, 2, 9.2 jigīṣantyām ivātyugrāṇyapi tejāṃsi bhāsvataḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 183.1 athavā lokavṛttyarthaṃ martyalokaṃ jigīṣati /