Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 28, 7.2 pakṣatuṇḍaprahāraiśca devān sa vidadāra ha //
MBh, 1, 49, 22.2 āstīka parighūrṇāmi hṛdayaṃ me vidīryate /
MBh, 1, 125, 28.1 dīryante kiṃ nu girayaḥ kiṃ svid bhūmir vidīryate /
MBh, 2, 38, 5.2 kathaṃ bhīṣma na te jihvā śatadheyaṃ vidīryate //
MBh, 2, 61, 29.1 tvaṃ tu kevalabālyena dhārtarāṣṭra vidīryase /
MBh, 3, 46, 17.2 pratibhāti vidīrṇeva sarvato bhāratī camūḥ //
MBh, 3, 58, 4.2 vyadīryateva hṛdayaṃ na cainaṃ kiṃcid abravīt //
MBh, 3, 113, 15.1 tataḥ sa kopena vidīryamāṇa āśaṅkamāno nṛpater vidhānam /
MBh, 3, 152, 20.1 vidīryamāṇās tata eva tūrṇam ākāśam āsthāya vimūḍhasaṃjñāḥ /
MBh, 3, 225, 19.1 sa tena kopena vidīryamāṇaḥ karaṃ kareṇābhinipīḍya vīraḥ /
MBh, 3, 235, 23.2 vidīryamāṇo vrīḍena jagāma nagaraṃ prati //
MBh, 3, 238, 29.2 vidīryet sanagā bhūmir dyauś cāpi śakalībhavet /
MBh, 4, 17, 9.2 kāleneva phalaṃ pakvaṃ hṛdayaṃ me vidīryate //
MBh, 5, 80, 41.1 vidīryate me hṛdayaṃ bhīmavākśalyapīḍitam /
MBh, 7, 8, 10.2 yacchrutvā nihataṃ droṇaṃ śatadhā na vidīryate //
MBh, 7, 27, 17.2 vyadīryata mahārāja naur ivāsādya parvatam //
MBh, 7, 88, 7.1 tasyāṃ vidīryamāṇāyāṃ śineḥ pautro mahārathaḥ /
MBh, 7, 136, 16.2 tamasā nidrayā caiva punar eva vyadīryata //
MBh, 7, 145, 48.1 eṣā vidīryate rājan bahudhā bhāratī camūḥ /
MBh, 7, 145, 49.1 vāteneva samuddhūtam abhrajālaṃ vidīryate /
MBh, 7, 165, 58.2 abhyadravanmahāvegāstataḥ sainyaṃ vyadīryata //
MBh, 7, 167, 3.1 śikharāṇi vyadīryanta girīṇāṃ tatra bhārata /
MBh, 7, 168, 15.2 vidīryate me hṛdayaṃ tvayā vākśalyapīḍitam //
MBh, 8, 57, 16.1 eṣā vidīryate senā dhārtarāṣṭrī samantataḥ /
MBh, 9, 8, 26.2 vyadīryata diśaḥ sarvā vātanunnā ghanā iva //
MBh, 9, 19, 4.3 śitaiḥ pṛṣatkair vidadāra cāpi mahendravajrapratimaiḥ sughoraiḥ //
MBh, 10, 1, 51.1 pariśrānte vidīrṇe ca bhuñjāne cāpi śatrubhiḥ /
MBh, 11, 1, 16.3 droṇasūryoparāgaṃ ca hṛdayaṃ me vidīryate //
MBh, 12, 171, 23.2 yad anarthaśatāviṣṭaṃ śatadhā na vidīryate //
MBh, 13, 145, 9.2 śrutvā vidīryeddhṛdayaṃ devānām api saṃyuge //
MBh, 14, 60, 9.2 yatra me hṛdayaṃ duḥkhācchatadhā na vidīryate //
MBh, 14, 68, 10.2 patiputravihīnāyā hṛdayaṃ na vidīryate //
MBh, 14, 80, 5.1 aho 'syā hṛdayaṃ devyā dṛḍhaṃ yanna vidīryate /
MBh, 15, 22, 12.2 yat sūryajam apaśyantyāḥ śatadhā na vidīryate //