Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 18, 2.1 nir araṇiṃ savitā sāviṣak pador nir hastayor varuṇo mitro aryamā /
AVŚ, 3, 7, 2.1 anu tvā hariṇo vṛṣā padbhiś caturbhir akramīt /
AVŚ, 4, 11, 10.1 padbhiḥ sedim avakrāmann irāṃ jaṅghābhir utkhidan /
AVŚ, 4, 14, 9.2 sa ut tiṣṭheto abhi nākam uttamaṃ padbhiś caturbhiḥ prati tiṣṭha dikṣu //
AVŚ, 4, 15, 14.2 madhye hradasya plavasva vigṛhya caturaḥ padaḥ //
AVŚ, 5, 21, 8.1 yair indraḥ prakrīḍate padghoṣaiś chāyayā saha /
AVŚ, 5, 21, 10.2 patsaṅginīr ā sajantu vigate bāhuvīrye //
AVŚ, 5, 30, 13.2 śarīram asya sam vidāṃ tat padbhyāṃ prati tiṣṭhatu //
AVŚ, 6, 92, 1.2 yuñjantu tvā maruto viśvavedasa ā te tvaṣṭā patsu javaṃ dadhātu //
AVŚ, 6, 131, 1.1 ni śīrṣato ni pattata ādhyo ni tirāmi te /
AVŚ, 8, 6, 17.3 padā pravidhya pārṣṇyā sthālīṃ gaur iva spandanā //
AVŚ, 9, 4, 14.2 utthātur abruvan pada ṛṣabhaṃ yad akalpayan //
AVŚ, 9, 5, 3.1 pra pado 'va nenigdhi duścaritaṃ yac cacāra śuddhaiḥ śaphair ā kramatāṃ prajānan /
AVŚ, 9, 9, 5.2 śīrṣṇaḥ kṣīraṃ duhrate gāvo asya vavriṃ vasānā udakaṃ padā 'puḥ //
AVŚ, 9, 9, 17.1 avaḥ pareṇa para enā avareṇa padā vatsaṃ bibhratī gaur ud asthāt /
AVŚ, 10, 4, 3.1 ava śveta padā jahi pūrveṇa cāpareṇa ca /
AVŚ, 12, 1, 28.2 padbhyāṃ dakṣiṇasavyābhyāṃ mā vyathiṣmahi bhūmyām //
AVŚ, 12, 4, 5.1 pador asyā adhiṣṭhānād viklindur nāma vindati /
AVŚ, 13, 1, 41.1 avaḥ pareṇa para enāvareṇa padā vatsaṃ bibhratī gaur udasthāt /
AVŚ, 13, 1, 56.1 yaś ca gāṃ padā sphurati pratyaṅ sūryaṃ ca mehati /
AVŚ, 13, 2, 27.1 ekapād dvipado bhūyo vicakrame dvipāt tripādam abhyeti paścāt /
AVŚ, 13, 2, 27.2 dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate //
AVŚ, 13, 2, 27.2 dvipāddha ṣaṭpado bhūyo vicakrame ta ekapadas tanvaṃ samāsate //
AVŚ, 13, 3, 25.2 catuṣpāc cakre dvipadām abhisvare saṃpaśyan paṅktim upatiṣṭhamānaḥ /