Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Aṣṭāṅgahṛdayasaṃhitā
Haribhaktivilāsa
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 3, 1, 4.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
AĀ, 2, 3, 1, 7.0 tasmin yo 'nnaṃ cānnādaṃ ca vedāhāsminn annādo jāyate bhavaty asyānnam //
Aitareyabrāhmaṇa
AB, 8, 21, 3.0 āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam aśvam babandha sāraṅgaṃ devebhyo janamejaya iti //
Atharvaveda (Śaunaka)
AVŚ, 15, 14, 7.1 sa yat pitṝn anuvyacalad yamo rājā bhūtvānuvyacalat svadhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 8.1 sa yan manuṣyān anuvyacalad agnir bhūtvānuvyacalat svāhākāram annādaṃ kṛtvā /
AVŚ, 15, 14, 9.1 sa yad ūrdhvāṃ diśam anuvyacalad bṛhaspatir bhūtvānuvyacalad vaṣaṭkāram annādaṃ kṛtvā /
AVŚ, 15, 14, 10.1 sa yad devān anuvyacalad īśāno bhūtvānuvyacalan manyum annādaṃ kṛtvā /
AVŚ, 15, 14, 11.1 sa yat prajā anuvyacalat prajāpatir bhūtvānuvyacalat prāṇam annādaṃ kṛtvā /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
Jaiminīyabrāhmaṇa
JB, 1, 273, 13.0 tā enam annādyamānā annādaṃ śreṣṭhaṃ svānāṃ kurvanti //
Kāṭhakasaṃhitā
KS, 10, 6, 50.0 sa enam annādaṃ karoti //
KS, 10, 6, 64.0 sa enam annādam annavantam annapatiṃ karoti //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 14.2 tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //
MS, 2, 1, 10, 47.0 sa enam annavantam annādam annapatiṃ karoti //
Taittirīyasaṃhitā
TS, 2, 2, 4, 1.5 agnim evānnādaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 1.6 sa evainam annādaṃ karoty annādaḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 21, 1.2 mā naḥ kaścit praghān mā prameṣmahy upa pratnam upa bhūr bhuvaḥ suvar āyur me yacchateti sarvān upasthāyottareṇānuvākenāhavanīyaṃ gharmā jaṭharānnādaṃ mām adyāsmiñ jane kurutam annādo 'ham adyāsmiñ jane bhūyāsam anannādaḥ sa yo 'smān dveṣṭi /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 1.2 tad yat pūrṇāhutiṃ juhoty annādaṃ vā etam ātmano janayate yad agniṃ /
ŚBM, 2, 2, 4, 1.7 sa yo haivam etam agnim annādaṃ vedānnādo haiva bhavati //
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 13, 5, 4, 2.0 tadetadgāthayābhigītam āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam abadhnādaśvaṃ sāraṅgaṃ devebhyo janamejaya iti //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 2, 33.1 pītavantaṃ tanuṃ peyām annādaṃ ghṛtasaṃyutām /
Haribhaktivilāsa
HBhVil, 3, 13.3 sālasyaṃ ca durannādaṃ brāhmaṇaṃ bādhate'ntakaḥ //
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 1.0 gharmājaṭharānnādam māsmiñ jane kurutam annādo 'ham asmiñ jane bhūyāsam iti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 9, 1.1 āsandīvati dhānyādaṃ rukmiṇaṃ haritasrajam /