Occurrences

Kūrmapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Ānandakanda
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī

Kūrmapurāṇa
KūPur, 2, 32, 37.2 saptagāraṃ cared bhaikṣaṃ vasitvā gardabhājinam //
Suśrutasaṃhitā
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Utt., 32, 11.2 bhinnagārāśrayā devī dārakaṃ pātu pūtanā //
Garuḍapurāṇa
GarPur, 1, 117, 8.1 lavagārā tathāṣaḍhi umāmadati śāsanaḥ /
Rasaprakāśasudhākara
RPSudh, 10, 11.2 gārabhūnāgasatvābhyāṃ śaṇairdagdhatuṣaistathā //
RPSudh, 10, 18.1 gārabhūnāgasattvābhyāṃ tuṣamiśrā śaṇena ca /
Rasaratnasamuccaya
RRS, 10, 12.1 gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
RRS, 10, 14.1 dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /
RRS, 10, 15.2 gārā ca mṛttikātulyā sarvair etair vinirmitā /
RRS, 10, 19.1 gārabhūnāgadhautābhyāṃ tuṣamṛṣṭaśaṇena ca /
Rasaratnākara
RRĀ, V.kh., 3, 22.1 gārā dagdhāstuṣā dagdhā dagdhā valmīkamṛttikā /
Rasendracūḍāmaṇi
RCūM, 5, 106.1 gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
RCūM, 5, 108.1 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /
RCūM, 5, 110.1 gāraśca mṛttikātulyaḥ sarvairetair vimarditā /
RCūM, 5, 114.1 gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca /
Rasārṇava
RArṇ, 4, 32.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
RArṇ, 4, 35.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
Ānandakanda
ĀK, 1, 26, 159.1 gārabhūnāgadhautābhyāṃ śaṇairdagdhatuṣairapi /
ĀK, 1, 26, 161.2 dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //
ĀK, 1, 26, 163.1 gārāśca mṛttikā tulyā sarvairetairvinirmitā /
ĀK, 1, 26, 179.2 gāram aṅgārakiṭṭaṃ ca vajramūṣā prakīrtitā //
ĀK, 1, 26, 180.1 gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
Rasakāmadhenu
RKDh, 1, 1, 168.1 gāraṃ dagdhaṃ tuṣā dagdhā dagdhā valmīkamṛttikā /
RKDh, 1, 1, 169.1 jale ciraṃ śīrṇamṛttikā gāram /
RKDh, 1, 1, 201.1 gārā dagdhā tuṣā dagdhā dagdhā valmīkamṛttikā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 13.2, 1.0 vajradrāvaṇopayogimūṣāmāha gāreti //
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //
RRSBoṬ zu RRS, 10, 13.2, 3.0 bhūnāgaśabdenāpi tanmṛttikā grāhyā evaṃ ca gārabhūnāgadhautābhyāṃ dhautakoṣṭhāgārikākiñculūkamṛdbhyām //
RRSBoṬ zu RRS, 10, 13.2, 5.0 gārādituṣāntaṃ sarvaṃ samam mṛttikā ca sarvaiḥ samānā grāhyā //
RRSBoṬ zu RRS, 10, 14.3, 2.0 gārasya ṣaḍguṇatvaṃ kiṭṭāṅgāraśaṇānāṃ ca pratyekam aṣṭaguṇatvaṃ kṛṣṇamṛdapekṣayā bodhyam //
RRSBoṬ zu RRS, 10, 21.2, 1.0 pūrvoktavajradrāvaṇopayogimūṣāyāḥ prakārāntaramāha gāreti //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 8.2, 8.0 gāretyaparaparyāyāḥ //
RRSṬīkā zu RRS, 10, 11.2, 1.0 atha yogamūṣāmāha dagdhagāreti //
RRSṬīkā zu RRS, 10, 11.2, 2.0 dagdhā gārā vajraprasavāḥ śvetapāṣāṇā dagdhaṃ śālituṣaṃ ca pratyekaṃ caturthāṃśena taistathā tattadviḍacūrṇaiśca miśritā yā praśastā valmīkamṛttikā tayā vihitā ghaṭitā mūṣā yogamūṣeti kīrtyate //
RRSṬīkā zu RRS, 10, 13.2, 1.0 atha hīnajātīyanātikaṭhinavajrapramukhakaṭhinapāṣāṇasattvaratnānāṃ drāvaṇakarīṃ mūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 13.2, 2.0 gārāḥ śvetā vajrotpādakāḥ pāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 14.3, 2.0 dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 15.3, 7.0 sarvebhyaścaturguṇā mṛttikā tattulyā gārāḥ śvetapāṣāṇāḥ //
RRSṬīkā zu RRS, 10, 21.2, 1.0 athāvyabhicāreṇa vajramātradrāvaṇārthaṃ vajramūṣāmāha gāreti //
RRSṬīkā zu RRS, 10, 32.2, 5.2 gārā dagdhāstuṣā dagdhā valmīkamṛttikā /
Rasataraṅgiṇī
RTar, 3, 11.1 samair bhūnāgagārādyais tuṣādyaiścāpi nirmitā /
RTar, 3, 13.1 dagdhaṣaḍguṇagāreṇa mṛdā cāsitayā tu yā /