Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Kūrmapurāṇa
Matsyapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 2, 3, 10.1 viṣkambhacaturaśram aṭṭālakam utsedhasamāvakṣepasopānaṃ kārayet triṃśaddaṇḍāntaraṃ ca //
ArthaŚ, 2, 3, 11.1 dvayor aṭṭālakayor madhye saharmyadvitalām adhyardhāyāmāṃ pratolīṃ kārayet //
ArthaŚ, 2, 3, 12.1 aṭṭālakapratolīmadhye tridhānuṣkādhiṣṭhānaṃ sāpidhānacchidraphalakasaṃhatam indrakośaṃ kārayet //
ArthaŚ, 10, 1, 1.1 vāstukapraśaste vāstuni nāyakavardhakimauhūrtikāḥ skandhāvāram vṛttaṃ dīrghaṃ caturaśraṃ vā bhūmivaśena vā caturdvāraṃ ṣaṭpathaṃ navasaṃsthānaṃ māpayeyuḥ khātavaprasāladvārāṭṭālakasampannaṃ bhaye sthāne ca //
Mahābhārata
MBh, 1, 68, 13.14 parighāṭṭālakair mukhyair upatalpaśatair api /
MBh, 1, 192, 7.60 gopurāṭṭālakair uccair upatalpaśatair api /
MBh, 2, 71, 27.2 devāyatanacaityeṣu prākārāṭṭālakeṣu ca //
MBh, 3, 16, 6.1 sopatalpapratolīkā sāṭṭāṭṭālakagopurā /
MBh, 3, 170, 3.1 gopurāṭṭālakopetaṃ caturdvāraṃ durāsadam /
MBh, 8, 24, 16.2 gṛhāṭṭāṭṭālakayutaṃ bṛhatprākāratoraṇam //
MBh, 15, 9, 16.2 aṭṭāṭṭālakasaṃbādhaṃ ṣaṭpathaṃ sarvatodiśam //
MBh, 16, 7, 17.2 prākārāṭṭālakopetāṃ samudraḥ plāvayiṣyati //
Rāmāyaṇa
Rām, Ay, 6, 11.2 catuṣpatheṣu rathyāsu caityeṣv aṭṭālakeṣu ca //
Rām, Su, 2, 16.2 aṭṭālakaśatākīrṇāṃ patākādhvajamālinīm //
Rām, Su, 2, 22.2 śataghnīśūlakeśāntām aṭṭālakavataṃsakām //
Kūrmapurāṇa
KūPur, 1, 47, 50.3 harmyaprākārasaṃyuktamaṭṭālakasamākulam //
Matsyapurāṇa
MPur, 129, 35.1 aṭṭālakair yantraśataghnibhiśca sacakraśūlopalakampanaiśca /
MPur, 130, 2.2 iha cāṭṭālakadvāramiha cāṭṭālagopuram //
MPur, 134, 12.1 aṭṭālakāśca nṛtyante sapatākāḥ sagopurāḥ /
MPur, 134, 28.1 aṭṭālakeṣu ca tathā tiṣṭhadhvaṃ śastrapāṇayaḥ /
MPur, 135, 19.2 aṭṭālakānsamāruhya kecic calitavādinaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 20.2 vāpīkūpasamākīrṇaṃ prāsādāṭṭālakāvṛtam //
SkPur (Rkh), Revākhaṇḍa, 18, 5.2 sagopurāṭṭālakasaṃnikāśāḥ savidyudulkāśanimaṇḍitāntāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 40.2 devāgāreṣu sarveṣu gṛheṣvaṭṭālakeṣu ca //