Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Ay, 31, 16.2  hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ //
Rām, Ay, 31, 16.2 hā rāmeti sahasā bhūṣaṇadhvanimūrchitaḥ //
Rām, Ay, 35, 28.1  rāmeti janāḥ kecid rāmamāteti cāpare /
Rām, Ay, 35, 32.2 krośantīṃ rāma rāmeti sīte lakṣmaṇeti ca /
Rām, Ay, 37, 25.2 uccaiḥ svareṇa cukrośa rāghava jahāsi mām //
Rām, Ay, 43, 5.1  nṛśaṃsādya kaikeyī pāpā pāpānubandhinī /
Rām, Ay, 51, 9.2 aho dhig iti niḥśvasya rāmeti ca cukruśuḥ //
Rām, Ay, 53, 24.1  rāma rāmānuja hā hā vaidehi tapasvini /
Rām, Ay, 53, 24.1 hā rāma rāmānuja hā vaidehi tapasvini /
Rām, Ay, 53, 24.1 hā rāma rāmānuja hā vaidehi tapasvini /
Rām, Ay, 57, 18.2  heti patatas toye vāg abhūt tatra mānuṣī /
Rām, Ay, 57, 18.2 hā heti patatas toye vāg abhūt tatra mānuṣī /
Rām, Ay, 58, 56.1  rāghava mahābāho hā mamāyāsanāśana /
Rām, Ay, 58, 56.1 hā rāghava mahābāho mamāyāsanāśana /
Rām, Ay, 59, 10.2  nātheti parikruśya petatur dharaṇītale //
Rām, Ay, 60, 14.2  mṛto 'yam iti jñātvā striyas tāḥ paryadevayan //
Rām, Ay, 66, 29.2 rāmeti rājā vilapan sīte lakṣmaṇeti ca /
Rām, Ār, 20, 4.2  nātheti vinardantī sarpavad veṣṭase kṣitau //
Rām, Ār, 42, 14.2 sadṛśaṃ rāghavasyaiva sīte lakṣmaṇeti ca //
Rām, Ār, 42, 18.1  sīte lakṣmaṇety evam ākruśya tu mahāsvaram /
Rām, Ār, 47, 23.1  lakṣmaṇa mahābāho gurucittaprasādaka /
Rām, Ār, 55, 8.2  lakṣmaṇa hato 'smīti yad vākyaṃ vyājahāra ha //
Rām, Ār, 57, 7.1 āryeṇeva parikruṣṭaṃ sīte lakṣmaṇeti ca /
Rām, Ār, 58, 31.2  lakṣmaṇa mahābāho paśyasi tvaṃ priyāṃ kvacit //
Rām, Ār, 58, 32.1  priye kva gatā bhadre hā sīteti punaḥ punaḥ /
Rām, Ār, 58, 32.1 hā priye kva gatā bhadre sīteti punaḥ punaḥ /
Rām, Ār, 59, 27.2  priyeti vicukrośa bahuśo bāṣpagadgadaḥ //
Rām, Ki, 6, 15.2  priyeti rudan dhairyam utsṛjya nyapatat kṣitau //
Rām, Su, 11, 14.1  rāma lakṣmaṇetyeva hāyodhyeti ca maithilī /
Rām, Su, 23, 11.1  rāmeti ca duḥkhārtā punar hā lakṣmaṇeti ca /
Rām, Su, 23, 11.1 hā rāmeti ca duḥkhārtā punar lakṣmaṇeti ca /
Rām, Su, 23, 11.2  śvaśru mama kausalye hā sumitreti bhāvini //
Rām, Su, 23, 11.2 hā śvaśru mama kausalye sumitreti bhāvini //
Rām, Su, 26, 8.1  rāma hā lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā /
Rām, Su, 26, 8.1 hā rāma lakṣmaṇa hā sumitre hā rāma mātaḥ saha me jananyā /
Rām, Su, 26, 8.1 hā rāma hā lakṣmaṇa sumitre hā rāma mātaḥ saha me jananyā /
Rām, Su, 26, 8.1 hā rāma hā lakṣmaṇa hā sumitre rāma mātaḥ saha me jananyā /
Rām, Su, 26, 11.1  rāma satyavrata dīrghabāho hā pūrṇacandrapratimānavaktra /
Rām, Su, 26, 11.1 hā rāma satyavrata dīrghabāho pūrṇacandrapratimānavaktra /
Rām, Su, 34, 43.2 bahuśo priyetyevaṃ śvasaṃstvām abhibhāṣate //
Rām, Yu, 5, 7.2  nātheti priyā sā māṃ hriyamāṇā yad abravīt //
Rām, Yu, 23, 8.1  hatāsmi mahābāho vīravratam anuvratā /
Rām, Yu, 56, 6.1  vīra ripudarpaghna kumbhakarṇa mahābala /
Rām, Yu, 80, 6.1  rākṣasacamūmukhya mama vatsa mahāratha /
Rām, Yu, 98, 4.1 āryaputreti vādinyo nātheti ca sarvaśaḥ /
Rām, Utt, 24, 9.1  kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā /
Rām, Utt, 29, 21.2  hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam //