Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4591
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān / (1.1) Par.?
jahre pathi narendrarṣidevagandharvakanyakāḥ // (1.2) Par.?
darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati / (2.1) Par.?
hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat // (2.2) Par.?
tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām / (3.1) Par.?
daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ // (3.2) Par.?
dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ / (4.1) Par.?
śokāyattāstaruṇyaśca samastāḥ stananamritāḥ // (4.2) Par.?
tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam / (5.1) Par.?
pravepamānā duḥkhārtā mumucur bāṣpajaṃ jalam // (5.2) Par.?
tāsāṃ niśvasamānānāṃ niśvāsaiḥ sampradīpitam / (6.1) Par.?
agnihotram ivābhāti saṃniruddhāgnipuṣpakam // (6.2) Par.?
kācid dadhyau suduḥkhārtā hanyād api hi mām ayam / (7.1) Par.?
smṛtvā mātṝḥ pitṝn bhrātṝn putrān vai śvaśurān api / (7.2) Par.?
duḥkhaśokasamāviṣṭā vilepuḥ sahitāḥ striyaḥ // (7.3) Par.?
kathaṃ nu khalu me putraḥ kariṣyati mayā vinā / (8.1) Par.?
kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare // (8.2) Par.?
hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā / (9.1) Par.?
mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam // (9.2) Par.?
kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā / (10.1) Par.?
tato 'smi dharṣitānena patitā śokasāgare // (10.2) Par.?
na khalvidānīṃ paśyāmi duḥkhasyāntam ihātmanaḥ / (11.1) Par.?
aho dhiṅmānuṣāṃllokānnāsti khalvadhamaḥ paraḥ // (11.2) Par.?
yad durbalā balavatā bāndhavā rāvaṇena me / (12.1) Par.?
uditenaiva sūryeṇa tārakā iva nāśitāḥ // (12.2) Par.?
aho subalavad rakṣo vadhopāyeṣu rajyate / (13.1) Par.?
aho durvṛttam ātmānaṃ svayam eva na budhyate // (13.2) Par.?
sarvathā sadṛśastāvad vikramo 'sya durātmanaḥ / (14.1) Par.?
idaṃ tv asadṛśaṃ karma paradārābhimarśanam // (14.2) Par.?
yasmād eṣa parakyāsu strīṣu rajyati durmatiḥ / (15.1) Par.?
tasmāddhi strīkṛtenaiva vadhaṃ prāpsyati rāvaṇaḥ // (15.2) Par.?
śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabhaḥ / (16.1) Par.?
pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhuvartmani // (16.2) Par.?
evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ / (17.1) Par.?
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ // (17.2) Par.?
tato rākṣasarājasya svasā paramaduḥkhitā / (18.1) Par.?
pādayoḥ patitā tasya vaktum evopacakrame // (18.2) Par.?
tataḥ svasāram utthāpya rāvaṇaḥ parisāntvayan / (19.1) Par.?
abravīt kim idaṃ bhadre vaktum arhasi me drutam // (19.2) Par.?
sā bāṣpapariruddhākṣī rākṣasī vākyam abravīt / (20.1) Par.?
hatāsmi vidhavā rājaṃstvayā balavatā kṛtā // (20.2) Par.?
ete vīryāt tvayā rājan daityā vinihatā raṇe / (21.1) Par.?
kālakeyā iti khyātā mahābalaparākramāḥ // (21.2) Par.?
tatra me nihato bhartā garīyāñjīvitād api / (22.1) Par.?
sa tvayā dayitastatra bhrātrā śatrusamena vai // (22.2) Par.?
yā tvayāsmi hatā rājan svayam eveha bandhunā / (23.1) Par.?
duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmyahaṃ tvayā // (23.2) Par.?
nanu nāma tvayā rakṣyo jāmātā samareṣvapi / (24.1) Par.?
taṃ nihatya raṇe rājan svayam eva na lajjase // (24.2) Par.?
evam uktastayā rakṣo bhaginyā krośamānayā / (25.1) Par.?
abravīt sāntvayitvā tāṃ sāmapūrvam idaṃ vacaḥ // (25.2) Par.?
alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ / (26.1) Par.?
mānadānaviśeṣaistvāṃ toṣayiṣyāmi nityaśaḥ // (26.2) Par.?
yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañśarān / (27.1) Par.?
nāvagacchāmi yuddheṣu svān parān vāpyahaṃ śubhe / (27.2) Par.?
tenāsau nihataḥ saṃkhye mayā bhartā tava svasaḥ // (27.3) Par.?
asmin kāle tu yat prāptaṃ tat kariṣyāmi te hitam / (28.1) Par.?
bhrātur aiśvaryasaṃsthasya kharasya bhava pārśvataḥ // (28.2) Par.?
caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati / (29.1) Par.?
prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām // (29.2) Par.?
tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ / (30.1) Par.?
bhaviṣyati sadā kurvan yad vakṣyasi vacaḥ svayam // (30.2) Par.?
śīghraṃ gacchatvayaṃ śūro daṇḍakān parirakṣitum / (31.1) Par.?
dūṣaṇo 'sya balādhyakṣo bhaviṣyati mahābalaḥ // (31.2) Par.?
sa hi śapto vanoddeśaḥ kruddhenośanasā purā / (32.1) Par.?
rākṣasānām ayaṃ vāso bhaviṣyati na saṃśayaḥ // (32.2) Par.?
evam uktvā daśagrīvaḥ sainyaṃ tasyādideśa ha / (33.1) Par.?
caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām // (33.2) Par.?
sa taiḥ sarvaiḥ parivṛto rākṣasair ghoradarśanaiḥ / (34.1) Par.?
kharaḥ samprayayau śīghraṃ daṇḍakān akutobhayaḥ // (34.2) Par.?
sa tatra kārayāmāsa rājyaṃ nihatakaṇṭakam / (35.1) Par.?
sā ca śūrpaṇakhā prītā nyavasad daṇḍakāvane // (35.2) Par.?
Duration=0.12098503112793 secs.