Occurrences

Narasiṃhapurāṇa
Kathāsaritsāgara
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Tantrāloka
Ānandakanda
Bhāvaprakāśa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa

Narasiṃhapurāṇa
NarasiṃPur, 1, 23.2 tathā vidyādharādīnāṃ sṛṣṭir ādau kathaṃ bhavet //
Kathāsaritsāgara
KSS, 5, 3, 66.2 devaṃ haraṃ pūjayituṃ digbhyo vidyādharottamāḥ //
Rasaprakāśasudhākara
RPSudh, 10, 5.1 vidyādharaṃ kuṇḍakaṃ ca ḍhekīsaṃjñam udāhṛtam /
Rasaratnasamuccaya
RRS, 8, 39.1 vidyādharākhyayantrasthād ārdrakadrāvamarditāt /
RRS, 9, 24.1 yantraṃ vidyādharaṃ jñeyaṃ sthālīdvitayasampuṭāt /
RRS, 9, 25.2 yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //
RRS, 9, 56.3 etad vidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //
RRS, 15, 47.1 dattvā vidyādhare yantre puṭedāraṇyakotpalaiḥ /
Rasendracūḍāmaṇi
RCūM, 4, 42.1 vidyādharākhyayantrasthādārdrakadrāvamarditāt /
RCūM, 5, 52.2 etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //
RCūM, 14, 213.2 ruddhvā vidyādhare yantre daṇḍārdhaṃ prapacecchanaiḥ //
Rasādhyāya
RAdhy, 1, 67.1 yantro ḍamarukākhyo'sau tathā vidyādharābhidhaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 69.2, 5.0 eṣa ḍamarukanāmā vidyādharanāmā ca yantra ucyate //
Rasārṇava
RArṇ, 10, 44.1 vidyādhareṇa yantreṇa bhāvayeddoṣavarjitam /
RArṇ, 12, 6.3 yantre vidyādhare devi gaganaṃ tatra jārayet //
RArṇ, 12, 41.2 rasendraṃ dāpayedgrāsaṃ yantre vidyādharāhvaye //
Tantrāloka
TĀ, 8, 137.1 jīmūtameghāstatsaṃjñāstathā vidyādharottamāḥ /
Ānandakanda
ĀK, 1, 23, 248.1 yantre vidyādhare devi gaganaṃ tatra jārayet /
ĀK, 1, 23, 274.2 rasasya dāpayedgrāsaṃ yantre vidyādharāhvaye //
ĀK, 1, 25, 40.1 vidyādharākhyayantrasthād ārdrakadravamarditāt /
ĀK, 1, 26, 52.2 etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave //
Bhāvaprakāśa
BhPr, 7, 3, 40.2 vidyādharābhidhaṃ yantrametattajjñairudāhṛtam //
BhPr, 7, 3, 161.2 yantre vidyādhare kuryādrasendrasyordhvapātanam //
Rasakāmadhenu
RKDh, 1, 1, 54.1 etadvidyādharaṃ yantraṃ hiṅgulākṛṣṭihetave /
RKDh, 1, 1, 146.1 yantraṃ vidyādharaṃ jñeyaṃ sthālī dvitayasampuṭāt /
RKDh, 1, 1, 147.2 yantraṃ vidyādharaṃ nāma tantrajñaiḥ parikīrtitam //
RKDh, 1, 1, 148.6 vidyādharābhidhaṃ yantrametat tajjñair udāhṛtam /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 39.2, 1.0 atha hiṅgulākṛṣṭarasamāha vidyādhareti //
RRSṬīkā zu RRS, 8, 39.2, 5.0 yattu dvitīyam uttānapātraghaṭitaṃ tadatra vidyādharaśabdena grāhyam //
RRSṬīkā zu RRS, 9, 25.2, 11.0 etadyantram vidyādharanāmnā śāstre parikīrtitam //
RRSṬīkā zu RRS, 9, 25.2, 13.0 ata eva vakṣyati pañcadaśādhyāye kanakasundararase dattvā vidyādhare yantre puṭedāraṇyakopalairiti //
Rasārṇavakalpa
RAK, 1, 108.2 rasendraṃ jāyate grāsaṃ yantre vidyādharābhidhe //