Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1003
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvasmin yoge pātanasaṃskārārthaṃ tāmrātsūtaḥ sūtāc ca tāmraṃ pṛthak saptavārakṛtam // (1) Par.?
ihāpi yoge tadeva kariṣyate paraṃ tatra pātanāyehaiva pātitasyotthāpanāyeti viśeṣaḥ // (2) Par.?
tac caivam // (3) Par.?
rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate // (4) Par.?
eṣa ḍamarukanāmā vidyādharanāmā ca yantra ucyate // (5) Par.?
tato yā upari sthālī tasyā bundhe bāhyapārśve gomayaṃ dattvādhastanasthabundhādho yāmamātraṃ mṛduvahnir jvālanīyaḥ // (6) Par.?
tataḥ sūta uḍḍīyoparitanasthālyāṃ yāti // (7) Par.?
tāmraṃ cādhaḥ sthālyāṃ tiṣṭhati // (8) Par.?
evaṃ punaḥ punaḥ saptavāraṃ sūtotthāpane kṛte raso vyāpako bhavati // (9) Par.?
vyāpako nāma tīkṣṇaḥ prasaraṇaśīlaś ca // (10) Par.?
iti pātitarasasyotthāpanasaṃskāraḥ ṣaṣṭhaḥ // (11) Par.?
Duration=0.031283855438232 secs.