Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 101, 8.1 yad vā marutvaḥ parame sadhasthe yad vāvame vṛjane mādayāse /
ṚV, 1, 115, 4.2 yaded ayukta haritaḥ sadhasthād ād rātrī vāsas tanute simasmai //
ṚV, 1, 149, 4.2 hotā yajiṣṭho apāṃ sadhasthe //
ṚV, 1, 154, 1.2 yo askabhāyad uttaraṃ sadhasthaṃ vicakramāṇas tredhorugāyaḥ //
ṚV, 1, 154, 3.2 ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ //
ṚV, 1, 163, 13.1 upa prāgāt paramaṃ yat sadhastham arvāṁ acchā pitaram mātaraṃ ca /
ṚV, 2, 4, 2.1 imaṃ vidhanto apāṃ sadhasthe dvitādadhur bhṛgavo vikṣv āyoḥ /
ṚV, 2, 9, 3.1 vidhema te parame janmann agne vidhema stomair avare sadhasthe /
ṚV, 3, 6, 4.1 mahān sadhasthe dhruva ā niṣatto 'ntar dyāvā māhine haryamāṇaḥ /
ṚV, 3, 7, 4.2 vy aṅgebhir didyutānaḥ sadhastha ekām iva rodasī ā viveśa //
ṚV, 3, 12, 8.1 indrāgnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca /
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 23, 1.1 nirmathitaḥ sudhita ā sadhasthe yuvā kavir adhvarasya praṇetā /
ṚV, 3, 25, 5.2 sadhasthāni mahayamāna ūtī //
ṚV, 3, 51, 9.2 tebhiḥ sākam pibatu vṛtrakhādaḥ sutaṃ somaṃ dāśuṣaḥ sve sadhasthe //
ṚV, 3, 56, 5.1 trī ṣadhasthā sindhavas triḥ kavīnām uta trimātā vidatheṣu samrāṭ /
ṚV, 3, 62, 15.2 somaḥ sadhastham āsadat //
ṚV, 5, 29, 6.2 arcantīndram marutaḥ sadhasthe traiṣṭubhena vacasā bādhata dyām //
ṚV, 5, 31, 9.2 niḥ ṣīm adbhyo dhamatho niḥ ṣadhasthān maghono hṛdo varathas tamāṃsi //
ṚV, 5, 45, 8.2 utsa āsām parame sadhastha ṛtasya pathā saramā vidad gāḥ //
ṚV, 5, 52, 7.2 vṛjane vā nadīnāṃ sadhasthe vā maho divaḥ //
ṚV, 5, 64, 5.1 ā no mitra sudītibhir varuṇaś ca sadhastha ā /
ṚV, 5, 87, 3.2 na yeṣām irī sadhastha īṣṭa āṃ agnayo na svavidyutaḥ pra syandrāso dhunīnām //
ṚV, 6, 52, 15.1 ye ke ca jmā mahino ahimāyā divo jajñire apāṃ sadhasthe /
ṚV, 7, 39, 4.1 te hi yajñeṣu yajñiyāsa ūmāḥ sadhasthaṃ viśve abhi santi devāḥ /
ṚV, 7, 60, 3.1 ayukta sapta haritaḥ sadhasthād yā īṃ vahanti sūryaṃ ghṛtācīḥ /
ṚV, 7, 97, 6.2 sahaś cid yasya nīlavat sadhasthaṃ nabho na rūpam aruṣaṃ vasānāḥ //
ṚV, 8, 11, 7.1 ā te vatso mano yamat paramāc cit sadhasthāt /
ṚV, 8, 45, 20.2 uśmasi tvā sadhastha ā //
ṚV, 8, 79, 9.1 ava yat sve sadhasthe devānāṃ durmatīr īkṣe /
ṚV, 9, 1, 2.2 druṇā sadhastham āsadat //
ṚV, 9, 16, 4.2 kratvā sadhastham āsadat //
ṚV, 9, 17, 8.1 madhor dhārām anu kṣara tīvraḥ sadhastham āsadaḥ /
ṚV, 9, 21, 3.1 vṛthā krīᄆanta indavaḥ sadhastham abhy ekam it /
ṚV, 9, 48, 1.1 taṃ tvā nṛmṇāni bibhrataṃ sadhastheṣu maho divaḥ /
ṚV, 9, 65, 6.2 druṇā sadhastham aśnuṣe //
ṚV, 9, 103, 2.2 trī ṣadhasthā punānaḥ kṛṇute hariḥ //
ṚV, 9, 107, 5.1 duhāna ūdhar divyam madhu priyam pratnaṃ sadhastham āsadat /
ṚV, 10, 11, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 12, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 16, 10.2 taṃ harāmi pitṛyajñāya devaṃ sa gharmam invāt parame sadhasthe //
ṚV, 10, 17, 6.2 ubhe abhi priyatame sadhasthe ā ca parā ca carati prajānan //
ṚV, 10, 32, 4.1 tad it sadhastham abhi cāru dīdhaya gāvo yacchāsan vahatuṃ na dhenavaḥ /
ṚV, 10, 40, 2.2 ko vāṃ śayutrā vidhaveva devaram maryaṃ na yoṣā kṛṇute sadhastha ā //
ṚV, 10, 46, 2.1 imaṃ vidhanto apāṃ sadhasthe paśuṃ na naṣṭam padair anu gman /
ṚV, 10, 61, 19.1 iyam me nābhir iha me sadhastham ime me devā ayam asmi sarvaḥ /
ṚV, 10, 64, 8.2 kṛśānum astṝn tiṣyaṃ sadhastha ā rudraṃ rudreṣu rudriyaṃ havāmahe //
ṚV, 10, 67, 9.1 taṃ vardhayanto matibhiḥ śivābhiḥ siṃham iva nānadataṃ sadhasthe /