Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 33, 11.2 sadhrīcīnena manasā tam indra ojiṣṭhena hanmanāhann abhi dyūn //
ṚV, 1, 105, 10.2 devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛtur vittam me asya rodasī //
ṚV, 1, 108, 3.1 cakrāthe hi sadhryaṅ nāma bhadraṃ sadhrīcīnā vṛtrahaṇā uta sthaḥ /
ṚV, 1, 134, 2.3 sadhrīcīnā niyuto dāvane dhiya upa bruvata īṃ dhiyaḥ //
ṚV, 3, 55, 15.2 sadhrīcīnā pathyā sā viṣūcī mahad devānām asuratvam ekam //
ṚV, 4, 24, 6.2 sadhrīcīnena manasāvivenan tam it sakhāyaṃ kṛṇute samatsu //
ṚV, 10, 106, 1.2 sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe //
ṚV, 10, 112, 3.2 asmābhir indra sakhibhir huvānaḥ sadhrīcīno mādayasvā niṣadya //