Occurrences

Aitareyabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Ṛgveda
Ṣaḍviṃśabrāhmaṇa

Aitareyabrāhmaṇa
AB, 1, 13, 13.0 pituṣaṇir ity annaṃ vai pitu dakṣiṇā vai pitu tām enena sanoty annasanim evainaṃ tat karoti //
AB, 2, 2, 16.0 ūrdhvo vājasya saniteti vājasanim evainaṃ tad dhanasāṃ sanoti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
Jaiminīyabrāhmaṇa
JB, 1, 92, 13.0 etām eva pratipadaṃ kurvīta saniṃ praiṣyan //
Kāṭhakagṛhyasūtra
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
KāṭhGS, 32, 3.5 yena jātena vibhunā jīvema śaradaḥ śataṃ paśyema śaradaḥ śatam iti taṃ no maṃhasva śatinaṃ sahasriṇaṃ gosanim aśvasaniṃ vīraṃ svāhā //
Maitrāyaṇīsaṃhitā
MS, 3, 11, 4, 12.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
Pāraskaragṛhyasūtra
PārGS, 2, 6, 16.1 udyan bhrājabhṛṣṇur indro marudbhir asthāt prātaryāvabhir asthād daśasanir asi daśasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.2 udyan bhrājabhṛṣṇur indro marudbhirasthād divāyāvabhir asthācchatasanirasi śatasaniṃ mā kurv āvidaṃ mā gamaya /
PārGS, 2, 6, 16.3 udyan bhrājabhṛṣṇur indro marudbhir asthāt sāyaṃyāvabhir asthāt sahasrasanirasi sahasrasaniṃ mā kurv āvidaṃ mā gamayeti //
Āpastambaśrautasūtra
ĀpŚS, 19, 3, 2.2 vājasaniṃ rayim asme suvīraṃ praśastaṃ dhehi yaśasaṃ bṛhantam //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 5.0 abhipravartamāneṣu japet sahasrasaniṃ vājam abhivartasva ratha deva pravaha vanaspate vīḍvaṅgo hi bhūyā iti //
Ṛgveda
ṚV, 3, 51, 2.2 vājasanim pūrbhidaṃ tūrṇim apturaṃ dhāmasācam abhiṣācaṃ svarvidam //
ṚV, 10, 91, 15.2 vājasaniṃ rayim asme suvīram praśastaṃ dhehi yaśasam bṛhantam //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 4, 10.2 vāg vāva śatapady ṛk śatapadī śatasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //
ṢB, 1, 4, 11.1 gāye sahasravartanīti sāma vai sahasravartani sahasrasanim eva tad ātmānaṃ ca yajamānaṃ ca karoti //