Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Matsyapurāṇa
Kathāsaritsāgara
Āryāsaptaśatī

Arthaśāstra
ArthaŚ, 4, 13, 15.1 hastinā roṣitena hato droṇānnaṃ madyakuṃbhaṃ mālyānulepanaṃ dantapramārjanaṃ ca paṭaṃ dadyāt //
Mahābhārata
MBh, 1, 138, 2.3 sa roṣita iva kruddho vane bhañjan mahādrumān /
MBh, 1, 212, 1.398 vavarṣa śaravarṣāṇi na tu kaṃcana roṣayat /
MBh, 1, 212, 1.402 mumoca niśitān bāṇān na ca kaṃcana roṣayat /
MBh, 6, 55, 62.1 vārṣṇeyaṃ ca śaraistīkṣṇaiḥ kampayāmāsa roṣitaḥ /
MBh, 6, 110, 27.2 madreśvaro raṇe jiṣṇuṃ tāḍayāmāsa roṣitaḥ //
MBh, 7, 79, 3.2 kūjadbhir atulānnādān roṣitair uragair iva //
MBh, 7, 81, 19.2 roṣito bharataśreṣṭha kaunteyena yaśasvinā //
MBh, 7, 82, 12.1 girigahvaram āsādya śārdūlāviva roṣitau /
MBh, 7, 131, 14.2 yadi tvāṃ sasutaṃ pāpaṃ na hanyāṃ yudhi roṣitaḥ /
MBh, 9, 56, 49.1 sa tu tena prahāreṇa mātaṅga iva roṣitaḥ /
Rāmāyaṇa
Rām, Bā, 59, 6.1 agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ /
Rām, Ay, 20, 2.2 niśaśvāsa mahāsarpo bilastha iva roṣitaḥ //
Rām, Ki, 6, 16.2 niśaśvāsa bhṛśaṃ sarpo bilastha iva roṣitaḥ //
Rām, Ki, 6, 22.1 haratā maithilīṃ yena māṃ ca roṣayatā bhṛśam /
Rām, Yu, 28, 22.1 atra manyur na kartavyo roṣaye tvāṃ na bhīṣaye /
Rām, Yu, 46, 35.1 roṣitaḥ śaravarṣeṇa sālena mahatā mahān /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 18.2 tuṣṭayā toṣitā gaurī mayā yūyaṃ ca roṣitāḥ //
BKŚS, 19, 20.2 yan mayā roṣitā yūyam etan me mṛṣyatām iti //
BKŚS, 20, 213.2 tat kṛtaṃ durvidagdhena yena bhāryaiva roṣitā //
Daśakumāracarita
DKCar, 2, 2, 109.1 athāsau nagaradevateva nagaramoṣaroṣitā niḥsaṃbādhavelāyāṃ niḥsṛtā saṃnikṛṣṭā kācidunmiṣadbhūṣaṇā yuvatirāvirāsīt //
DKCar, 2, 2, 201.1 athāsau nagaradevateva nagaramoṣaroṣitā līlākaṭākṣamālāśṛṅkhalābhir nīlotpalapalāśaśyāmalābhir mām abadhnāt //
Divyāvadāna
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Kāmasūtra
KāSū, 6, 4, 6.2 sa ced anyato bahulabhamānayā niṣkāsitaḥ syāt sasāro 'pi tayā roṣito mamāmarṣād bahu dāsyatīti saṃdheyaḥ //
Matsyapurāṇa
MPur, 135, 44.2 nadanto meghaśabdena śarabhā iva roṣitāḥ //
Kathāsaritsāgara
KSS, 2, 6, 50.1 putra kiṃ roṣitastāto rudraśarmā tvayā mayi /
Āryāsaptaśatī
Āsapt, 2, 188.2 roṣayati paruṣavacanais tathā tathā preyasīṃ rasikaḥ //