Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 44.2 mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha //
Rām, Bā, 38, 15.1 tam eva hayahartāraṃ mārgamāṇā mamājñayā /
Rām, Bā, 44, 21.2 utpapāta mahābhāgā mārgamāṇā parigraham //
Rām, Bā, 60, 10.2 āśramāṇi ca puṇyāni mārgamāṇo mahīpatiḥ //
Rām, Ki, 10, 14.2 taṃ ca me mārgamāṇasya gataḥ saṃvatsaras tadā //
Rām, Ki, 39, 31.1 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ /
Rām, Ki, 39, 56.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 40, 14.2 sacandanavanoddeśo mārgitavyo mahāgiriḥ //
Rām, Ki, 40, 24.2 agamyo mānuṣair dīptas taṃ mārgadhvaṃ samantataḥ /
Rām, Ki, 40, 24.3 tatra sarvātmanā sītā mārgitavyā viśeṣataḥ //
Rām, Ki, 40, 37.2 niryāya mārgitavyā ca sā ca bhogavatī purī //
Rām, Ki, 41, 6.2 tathā ketakaṣaṇḍāṃś ca mārgadhvaṃ hariyūthapāḥ //
Rām, Ki, 41, 8.1 girijālāvṛtāṃ durgāṃ mārgitvā paścimāṃ diśam /
Rām, Ki, 41, 10.1 tatra sītāṃ ca mārgadhvaṃ nilayaṃ rāvaṇasya ca /
Rām, Ki, 41, 20.1 tatra yatnaś ca kartavyo mārgitavyā ca jānakī /
Rām, Ki, 41, 23.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 41, 26.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 41, 41.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 42, 13.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 42, 17.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 42, 23.2 rāvaṇaḥ saha vaidehyā mārgitavyas tatas tataḥ //
Rām, Ki, 48, 13.1 punar mārgāmahe śailān kandarāṃś ca darīs tathā /
Rām, Ki, 48, 21.2 punar evodyatāḥ kṛtsnāṃ mārgituṃ dakṣiṇāṃ diśam //
Rām, Ki, 49, 7.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 49, 12.1 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam /
Rām, Ki, 51, 8.2 sītayā saha vaidehyā mārgadhvam iti coditāḥ //
Rām, Ki, 54, 6.2 ādiṣṭā mārgituṃ sītāṃ dharmam asmin kathaṃ bhavet //
Rām, Ki, 56, 15.1 evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ /
Rām, Su, 7, 3.1 mārgamāṇastu vaidehīṃ sītām āyatalocanām /
Rām, Su, 12, 9.1 mārgamāṇo varārohāṃ rājaputrīm aninditām /
Rām, Su, 13, 1.1 sa vīkṣamāṇastatrastho mārgamāṇaśca maithilīm /
Rām, Su, 28, 3.2 dikṣu sarvāsu mārgante seyam āsāditā mayā //
Rām, Su, 33, 22.1 tvām eva mārgamāṇau tau vicarantau vasuṃdharām /
Rām, Su, 35, 10.2 rāvaṇaṃ mārgate saṃkhye mṛtyuḥ kālavaśaṃ gatam //
Rām, Su, 49, 8.1 sa mārgamāṇastāṃ devīṃ rājaputraḥ sahānujaḥ /
Rām, Su, 49, 12.2 dikṣu sarvāsu mārgante adhaścopari cāmbare //
Rām, Su, 63, 8.2 agacchaṃ jānakīṃ sītāṃ mārgamāṇo didṛkṣayā //
Rām, Yu, 35, 4.2 ākāśaṃ viviśuḥ sarve mārgamāṇā diśo daśa //
Rām, Yu, 47, 48.1 tasya chidrāṇi mārgasva svacchidrāṇi ca gopaya /
Rām, Yu, 55, 94.2 mārgamāṇaṃ harīn kruddhaṃ rākṣasaiḥ parivāritam //
Rām, Yu, 61, 13.2 mārgate jāmbavantaṃ sma hanūmān savibhīṣaṇaḥ //
Rām, Utt, 12, 10.2 bhartāram anayā sārdham asyāḥ prāpto 'smi mārgitum //
Rām, Utt, 65, 25.1 sa tvaṃ puruṣaśārdūla mārgasva viṣayaṃ svakam /