Occurrences

Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Amarakośa
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Śukasaptati
Tarkasaṃgraha

Gobhilagṛhyasūtra
GobhGS, 4, 7, 42.0 prācyūrdhvāvācībhyo 'harahar nityaprayogaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
HirGS, 2, 14, 4.1 etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskṛtya tūṣṇīṃ prokṣya tūṣṇīm avahatya yathāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃ param avadāya dakṣiṇāprācīsaṃtataṃ paraṃ paraṃ juhoti /
Amarakośa
AKośa, 1, 87.2 prācyavācīpratīcyas tāḥ pūrvadakṣiṇapaścimāḥ //
Kathāsaritsāgara
KSS, 3, 4, 63.1 pūrvajairapi hi prācīprakrameṇa jitā diśaḥ /
KSS, 3, 5, 55.1 tasmiñjite jaya prācīprakrameṇākhilā diśaḥ /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 99.1 āgneyī syāt prācyavācyos tu madhye nairṛtyākhyā syād avācīpratīcyoḥ /
RājNigh, Sattvādivarga, 99.2 vāyavyāpi syād udīcīpratīcyor aiśānī syādantarā prācyudīcyoḥ //
Ānandakanda
ĀK, 1, 19, 174.2 tīkṣṇaṃ madyaṃ tyajedvastu prācīvāyuṃ ca pittakṛt //
Śukasaptati
Śusa, 23, 17.1 prācīmukhe vibhātīndurudayādriśiraḥsthitaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 16.1 prācyādivyavahārahetur dik /