Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): house building, correct residence, śālākarman, vastukarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13534
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
avasānaṃ joṣayeta // (1) Par.?
samaṃ lomaśam avibhraṃśi // (2) Par.?
prācya udīcyo vā yatrāpaḥ pravarteran // (3) Par.?
akṣīriṇyo 'kaṇṭakā akaṭukā yatrauṣadhayaḥ syuḥ // (4) Par.?
gaurapāṃsu brāhmaṇasya // (5) Par.?
lohitapāṃsu kṣatriyasya // (6) Par.?
kṛṣṇapāṃsu vaiśyasya // (7) Par.?
sthirāghātam ekavarṇam aśuṣkam anūṣaram amaruparihitam akilinam // (8) Par.?
darbhasaṃmitaṃ brahmavarcasakāmasya // (9) Par.?
bṛhattṛṇair balakāmasya // (10) Par.?
mṛdutṛṇaiḥ paśukāmasya // (11) Par.?
śādāsaṃmitam // (12) Par.?
maṇḍaladvīpasaṃmitaṃ vā // (13) Par.?
yatra vā śvabhrāḥ svayaṃkhātāḥ sarvato 'bhimukhāḥ syuḥ // (14) Par.?
tatrāvasānaṃ prāgdvāraṃ yaśaskāmo balakāmaḥ kurvīta // (15) Par.?
udagdvāraṃ putrapaśukāmaḥ // (16) Par.?
dakṣiṇādvāraṃ sarvakāmaḥ // (17) Par.?
na pratyagdvāraṃ kurvīta // (18) Par.?
anudvāraṃ ca // (19) Par.?
gṛhadvāram // (20) Par.?
yathā na saṃlokī syāt // (21) Par.?
varjayet pūrvato 'śvatthaṃ plakṣaṃ dakṣiṇatas tathā nyagrodham aparād deśād uttarāccāpy udumbaram // (22) Par.?
aśvatthād agnibhayaṃ ca plakṣād brūyāt pramāyukān nyagrodhācchastrasaṃpīḍām akṣyāmayam udumbarāt // (23) Par.?
ādityadevato 'śvatthaḥ plakṣaś ca yamadevataḥ nyagrodho vāruṇo vṛkṣaḥ prājāpatya udumbaraḥ // (24) Par.?
tān asvasthānasthān kurvīta // (25) Par.?
etāś caiva devatā abhiyajet // (26) Par.?
madhye 'gnim upasamādhāya kṛṣṇayā gavā yajeta // (27) Par.?
ajena vā śvetena // (28) Par.?
sapāyasābhyām // (29) Par.?
pāyasena vā // (30) Par.?
vasām ājyaṃ māṃsaṃ pāyasam iti saṃyūya // (31) Par.?
aṣṭagṛhītaṃ gṛhītvā juhuyāt // (32) Par.?
vāstoṣpata iti prathamā // (33) Par.?
vāmadevyarcaḥ // (34) Par.?
mahāvyāhṛtayaḥ // (35) Par.?
prajāpataya ity uttamā // (36) Par.?
hutvā daśa balīn haret // (37) Par.?
pradakṣiṇaṃ pratidiśam // (38) Par.?
avāntaradeśeṣu // (39) Par.?
ānupūrvyeṇāvyatiharan // (40) Par.?
indrāyeti purastād vāyava ity avāntaradeśe yamāyeti dakṣiṇataḥ pitṛbhya ity avāntaradeśe varuṇāyeti paścānmahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi // (41) Par.?
prācyūrdhvāvācībhyo 'harahar nityaprayogaḥ // (42) Par.?
saṃvatsare saṃvatsare navayajñayor vā // (43) Par.?
Duration=0.067624092102051 secs.