Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Gautamadharmasūtra
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Garbhopaniṣat
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Śatakatraya
Kathāsaritsāgara
Rasaratnākara
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Ānandakanda
Uḍḍāmareśvaratantra

Aitareya-Āraṇyaka
AĀ, 1, 4, 1, 10.0 tā nava bhavanti navakapālaṃ vai śiraḥ //
Aitareyabrāhmaṇa
AB, 7, 9, 2.0 tad āhur ya āhitāgnir yadi kapālaṃ naśyet kā tatra prāyaścittir iti so 'śvibhyāṃ dvikapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye aśvinā vartir asmad ā gomatā nāsatyā rathenety āhutiṃ vāhavanīye juhuyād aśvibhyāṃ svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 4, 1, 34.0 āgneyam ekakapālaṃ nirvaped āśvinaṃ dvikapālaṃ vaiṣṇavaṃ trikapālaṃ saumyaṃ catuḥkapālaṃ //
Gautamadharmasūtra
GautDhS, 1, 9, 22.1 kapālaṃ bhagālam iti //
Kauṣītakibrāhmaṇa
KauṣB, 4, 3, 10.0 vaiśvānarīyaṃ dvādaśakapālam //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 13, 19.0 atha yasya kapālaṃ bhidyeta tat saṃdadhyāt //
MS, 1, 4, 13, 23.0 atha yasya kapālaṃ naśyati taṃ vā iyaṃ svargāllokād antardadhāti //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 10.0 sarvahutamekakapālaṃ dhruvāya bhaumāya svāheti //
Vārāhaśrautasūtra
VārŚS, 3, 3, 1, 4.0 ye pratyañcaḥ śamyām atiśīyante tan nairṛtam ekakapālam //
Āpastambaśrautasūtra
ĀpŚS, 18, 8, 12.1 ye pratyañcaḥ śamyāyā avaśīyante tan nairṛtam ekakapālam //
Śatapathabrāhmaṇa
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 2, 2.2 sa vāyurasṛjyatātha yadaśru saṃkṣaritamāsīttāni vayāṃsyabhavann atha yaḥ kapāle raso lipta āsīttā marīcayo 'bhavann atha yatkapālam āsīt tad antarikṣam abhavat //
ŚBM, 6, 1, 2, 3.2 bhūya eva syāt prajāyeteti sa vāyunāntarikṣam mithunaṃ samabhavat tata āṇḍaṃ samavartata tad abhyamṛśad yaśo bibhṛhīti tato 'sāvādityo 'sṛjyataiṣa vai yaśo 'tha yadaśru saṃkṣaritamāsīt so 'śmā pṛśnir abhavad aśrur ha vai tam aśmety ācakṣate parokṣam parokṣakāmā hi devā atha yaḥ kapāle raso lipta āsīt te raśmayo 'bhavann atha yat kapālam āsīt sā dyaur abhavat //
ŚBM, 6, 1, 2, 4.2 bhūya eva syāt prajāyeteti sa ādityena divam mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśad reto bibhṛhīti tataś candramā asṛjyataiṣa vai reto 'tha yadaśru saṃkṣaritam āsīt tāni nakṣatrāṇyabhavann atha yaḥ kapāle raso lipta āsīttā avāntaradiśo 'bhavann atha yat kapālamāsīt tā diśo 'bhavan //
ŚBM, 6, 3, 1, 28.2 aśvaḥ prathamo 'tha rāsabho 'thāja evaṃ hyete 'nupūrvaṃ yadvai tadaśru saṃkṣaritam āsīd eṣa so 'śvo 'tha yattadarasadivaiṣa rāsabho 'tha yaḥ sa kapāle raso lipta āsīdeṣa so 'jo 'tha yat tat kapālamāsīd eṣā sā mṛd yām etad āhariṣyanto bhavanty etebhyo vā eṣa rūpebhyo 'gre 'sṛjyata tebhya evainam etajjanayati //
ŚBM, 10, 5, 4, 12.10 tad yat te dve bhavato dvikapālaṃ hi śiraḥ /
Garbhopaniṣat
GarbhOp, 1, 12.4 trīṇi sthānāni bhavanti mukhe āhavanīya udare gārhapatyo hṛdi dakṣiṇāgniḥ ātmā yajamāno mano brahmā lobhādayaḥ paśavo dhṛtir dīkṣā saṃtoṣaś ca buddhīndriyāṇi yajñapātrāṇi karmendriyāṇi havīṃṣi śiraḥ kapālaṃ keśā darbhāḥ mukham antarvediḥ catuṣkapālaṃ śiraḥ ṣoḍaśa pārśvadantapaṭalāni saptottaraṃ marmaśataṃ sāśītikaṃ saṃdhiśataṃ sanavakaṃ snāyuśataṃ sapta sirāśatāni pañca majjāśatāni asthīni ca ha vai trīṇi śatāni ṣaṣṭiḥ sārdhacatasro romāṇi koṭyo hṛdayaṃ palāny aṣṭau dvādaśa palā jihvā pittaprasthaṃ kaphasyāḍhakaṃ śukrakuḍavaṃ medaḥ prasthau dvāv aniyataṃ mūtrapurīṣam āhāraparimāṇāt /
Mahābhārata
MBh, 5, 70, 47.2 vayaṃ vadhena jīvāmaḥ kapālaṃ brāhmaṇair vṛtam //
MBh, 12, 237, 7.1 kapālaṃ vṛkṣamūlāni kucelam asahāyatā /
Manusmṛti
ManuS, 6, 44.1 kapālaṃ vṛkṣamūlāni kucelam asahāyatā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 16, 38.2 tilāmbhasā mṛtkapālaṃ kāṃsye ghṛṣṭaṃ sudhūpitam //
AHS, Utt., 27, 7.1 bhinnaṃ kapālaṃ yat kaṭyāṃ saṃdhimuktaṃ cyutaṃ ca yat /
AHS, Utt., 27, 8.1 asaṃśliṣṭakapālaṃ ca lalāṭaṃ cūrṇitaṃ tathā /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 9.1 svayam eva ca tat tasya kapālam apatat karāt /
Divyāvadāna
Divyāv, 18, 436.1 tena rājñā tatra sarvamapagatapāṣāṇaśarkarakapālaṃ kāritam ucchritadhvajapatākātoraṇam āmuktapaṭṭadāmaṃ gandhodakacūrṇapariṣiktam //
Divyāv, 18, 437.1 nagaradvārādārabhya yāvacca vihāro yāvacca nagarametadantaram apagatapāṣāṇaśarkarakapālaṃ kāritamucchritadhvajapatākatoraṇam āmuktapaṭṭadāma gandhodakacūrṇapariṣiktam //
Kumārasaṃbhava
KumSaṃ, 7, 32.1 babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ /
Kūrmapurāṇa
KūPur, 2, 30, 25.2 kapālaṃ sthāpitaṃ pūrvaṃ brahmaṇaḥ parameṣṭhinaḥ //
KūPur, 2, 31, 1.3 kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi //
KūPur, 2, 31, 91.1 na sampūrṇaṃ kapālaṃ tad brahmaṇaḥ parameṣṭhinaḥ /
Liṅgapurāṇa
LiPur, 1, 17, 68.1 tasyāṇḍasya śubhaṃ haimaṃ kapālaṃ cordhvasaṃsthitam /
LiPur, 1, 20, 81.1 kapālamekaṃ dyaurjajñe kapālamaparaṃ kṣitiḥ /
LiPur, 1, 20, 81.1 kapālamekaṃ dyaurjajñe kapālamaparaṃ kṣitiḥ /
LiPur, 1, 96, 46.2 adyāpi tava nikṣiptaṃ kapālaṃ kūrmarūpiṇaḥ //
Suśrutasaṃhitā
Su, Nid., 15, 12.2 bhinnaṃ kapālaṃ kaṭyāṃ tu sandhimuktaṃ tathā cyutam /
Su, Nid., 15, 13.1 asaṃśliṣṭaṃ kapālaṃ tu lalāṭe cūrṇitaṃ ca yat /
Śatakatraya
ŚTr, 3, 62.1 sa jātaḥ ko 'py āsīn madanaripuṇā mūrdhni dhavalaṃ kapālaṃ yasyoccair vinihitam alaṅkāravidhaye /
Kathāsaritsāgara
KSS, 5, 2, 102.1 kapālaṃ mānuṣasyaitaccitāyāṃ putra dahyate /
Rasaratnākara
RRĀ, V.kh., 8, 16.1 sūtakaṃ tālamekaikaṃ nṛkapālaṃ dvibhāgakam /
RRĀ, V.kh., 13, 85.2 guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam /
RRĀ, V.kh., 13, 95.1 guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam /
RRĀ, V.kh., 19, 115.1 nārikelakapālaṃ vā ghṛṣṭaṃ vā nimbakāṣṭhakam /
Rasārṇava
RArṇ, 8, 25.2 cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam /
Rājanighaṇṭu
RājNigh, Manuṣyādivargaḥ, 32.2 varāṅgam uttamāṅgaṃ ca kapālaṃ keśabhṛt smṛtam //
RājNigh, Manuṣyādivargaḥ, 110.2 tat khaṇḍaṃ kharparaṃ prāhuḥ kapālaṃ ca tad īritam //
Skandapurāṇa
SkPur, 7, 24.1 kapālaṃ sthāpitaṃ yasmāt tasmindeśe pinākinā /
Tantrāloka
TĀ, 8, 170.1 tamoleśānuviddhasya kapālaṃ sattvamuttaram /
Ānandakanda
ĀK, 1, 4, 198.1 svarṇaṃ narakapālaṃ ca guñjā ṭaṅkaṇamabhrakam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 57.1 nṛkapālaṃ samūtraṃ ca pecakasya śiras tathā /